समाचारं

अद्यापि काराः प्रमुखं उत्पादं वर्तते, चीनदेशे निवेशं वर्धयिष्यामः।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य प्रथमार्धे जर्मनीदेशस्य व्यापारनिवेशस्य च आँकडानां गहनतया प्रकाशनं भविष्यति ।

१९ तमे स्थानीयसमये जर्मनीदेशस्य संघीयसांख्यिकीयकार्यालयेन प्रकाशितेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य जर्मनीदेशस्य व्यापारदत्तांशैः ज्ञातं यत् जर्मनीदेशस्य कुलआयातनिर्यातमात्रायां न्यूनता अभवत् तेषु वर्षस्य प्रथमार्धे जर्मनीदेशस्य निर्यातस्य मात्रा ८०१.७ अरब यूरो आसीत् , वर्षे वर्षे १.६% न्यूनता अमेरिकादेशः अद्यापि जर्मनीदेशस्य एव वर्षस्य प्रथमार्धे जर्मनीदेशस्य आयातस्य परिमाणं ६६२.८ अरब यूरो आसीत्, यत् वर्षे वर्षे ६.२% न्यूनता अभवत् जर्मनीदेशं प्रति निर्यातस्य बृहत्तमः देशः चीनदेशः अस्ति ।

निर्यातवर्गस्य दृष्ट्या यद्यपि निर्यातमूल्यं न्यूनीकृतम् अस्ति तथापि जर्मनीदेशस्य बृहत्तमं निर्यातं उत्पादं काराः एव सन्ति ।

तस्मिन् एव काले निवेशदत्तांशस्य दृष्ट्या बुण्डेस्बैङ्केन प्रकाशितानां हाले एव दत्तांशैः ज्ञातं यत् चीनदेशे जर्मनीदेशस्य प्रत्यक्षनिवेशः (FDI) अस्मिन् वर्षे प्रथमत्रिमासे २.४८ अरब यूरो, द्वितीयत्रिमासे ४.८ अरब यूरो, कुलम् च अभवत् अस्मिन् वर्षे प्रथमार्धे प्रायः ७.३ अर्ब यूरो यावत् अभवत् ।

एकतः जर्मनीदेशे तथाकथिताः "डी-रिस्किंग्" स्वराः सन्ति, परन्तु वास्तविकनिवेशदत्तांशैः चीनदेशे जर्मनीदेशस्य प्रत्यक्षनिवेशस्य वृद्धिः दृश्यते इति सूचनाः सन्ति यत् एते निवेशाः मुख्यतया बृहत् जर्मनकारकम्पनीभिः चालिताः सन्ति अस्मिन् विषये जर्मनीदेशस्य Freie Universität Berlin इत्यस्मिन् School of Modern China इत्यस्य आगन्तुकः शोधकः Shi Shiwei इत्यनेन China Business News इत्यस्मै उक्तं यत् जर्मनीदेशस्य कारकम्पनीनां कृते चीनीयविपण्ये निवेशं त्यक्तुं असम्भवम्, तेषां रणनीतिः च अस्ति चीनदेशे निवेशं सुदृढं कर्तुं औद्योगिकशृङ्खलां अपि च सम्पूर्णं औद्योगिकशृङ्खलानिवेशं सुदृढं कर्तुं।

आयातनिर्यातयोः किञ्चित् न्यूनता अभवत्

समग्रतया जर्मनीदेशस्य आयातनिर्यासेन तुल्यरूपेण सन्तोषजनकं रिपोर्ट् कार्ड् प्रदत्तम्, यत्र वर्षस्य प्रथमार्धे निर्यातस्य अधिशेषः १३८.८ अरब यूरो अभवत् परन्तु भङ्गं दृष्ट्वा तस्य "प्रतिस्पर्धात्मकोत्पादानाम्" आयातनिर्यातमात्रायां न्यूनता अभवत् ।