समाचारं

ग्रेट् वाल मोटर्स् चाइना साउथर्न् पावर ग्रिड् इत्यस्य आपूर्तिकर्तानां कालासूचौ सूचीकृतम् आसीत्, परन्तु सूचीकृतकम्पनीद्वारा कोऽपि घोषणा न कृता ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा संजाल समाचार(रिपोर्टरः झाङ्ग यायुन् तथा सु ज़िकियाङ्ग) अद्यतने ग्रेट् वाल मोटर्स् चीन दक्षिणी पावर ग्रिड् आपूर्तिकर्ता कालासूचौ अस्ति तथा च चीन दक्षिणी पावर ग्रिड् इत्यस्य बोली परियोजनासु वर्षद्वयं यावत् भागं ग्रहीतुं न शक्नोति। चाइना यूथ् नेटवर्क् इत्यस्य प्रश्ने ज्ञातं यत् सूचीकृतकम्पनीरूपेण ग्रेट् वाल मोटर्स् इत्यनेन अद्यापि प्रासंगिकाः घोषणाः न प्रकाशिताः।
चीन दक्षिणी विद्युत् ग्रिड् कम्पनीयाः आपूर्तिकर्ता निबन्धनघोषणा ([२०२४] ००९) अगस्त १४ दिनाङ्के ग्रेट् वाल मोटर्स् २०२४ तमस्य वर्षस्य जूनमासस्य २१ दिनाङ्कात् “अनिविदा” आपूर्तिकर्तारूपेण सूचीबद्धा अस्ति, यतः “आपूर्तिकर्तायाः प्रमुखाः उल्लङ्घनानि कृतवन्तः विश्वासः” , प्रभावः च दुष्टः अस्ति।" ग्रेट् वाल मोटर्स् इत्यस्य "बोलं न स्वीकुर्वन्" इति सूचीकृतस्य प्रसंस्करणकालः २४ मासाः अस्ति, प्रसंस्करणस्य व्याप्तिः च "चाइना साउथर्न् पावर ग्रिड् कम्पनी इत्यस्य व्याप्तिः" अस्ति
आधिकारिकजालस्थलस्य अनुसारं ग्रेट् वाल मोटर्स् इति वैश्विकबुद्धिमान् प्रौद्योगिकीकम्पनी अस्ति यस्याः व्यवसाये वाहनस्य तथा भागानां डिजाइनं, अनुसन्धानं विकासं च, उत्पादनं, विक्रयणं, सेवा च अस्य स्वामित्वं वर्तते ग्रेट् वाल मोटर्स् इत्यस्य स्थापना १९८४ तमे वर्षे अभवत्, २००३ तमे वर्षे हाङ्गकाङ्ग-एच्-शेयर-विपण्ये, २०११ तमे वर्षे च शङ्घाई-स्टॉक-एक्सचेंजे सूचीकृतम् ।
आधिकारिकजालस्थलस्य अनुसारं चीनदक्षिणविद्युत्जालनिगमः केन्द्रसर्वकारेण प्रबन्धितः महत्त्वपूर्णः राज्यस्वामित्वयुक्तः उद्यमः अस्ति, दक्षिणक्षेत्रीयविद्युत्जालस्य निवेशस्य, निर्माणस्य, संचालनस्य, प्रबन्धनस्य च उत्तरदायी अस्ति, निवेशे, निर्माणे च भागं गृह्णाति तथा सम्बन्धित-पार-क्षेत्रीय-विद्युत्-सञ्चार-अन्तर-संयोजन-परियोजनानां संचालनम् इदं गुआङ्गडोङ्ग, गुआंगक्सी, युन्नान-नगरेभ्यः सेवां प्रदाति, गुइझोउ, हैनान् तथा हाङ्गकाङ्ग-मकाओ-इत्येतयोः पञ्च प्रान्ताः विद्युत्-आपूर्ति-सेवा-गारण्टीं प्रदाति अस्य ५ शाखाः, १३ पूर्णस्वामित्वयुक्ताः सहायककम्पनयः, ९ होल्डिङ्गसहायकाः, कुलम् च प्रायः २७६,००० कर्मचारीः सन्ति ।
सार्वजनिकसूचनाः दर्शयति यत् ग्रेट् वाल मोटर्स् इत्यनेन चीनदक्षिणविद्युत्जालस्य बोलीयां बहुवारं भागः गृहीतः अस्ति अद्यतनः समयः नवम्बर २०२२ तमे वर्षे आसीत् । प्रथम बैच) रूपरेखा क्रयण। २०१९ तमे वर्षे एव चीनदक्षिणशक्तिजालः प्रथमसदस्यानां मध्ये एकः इति रूपेण ग्रेट् वाल मोटर्स् इत्यस्य ब्राण्ड् यूलरस्य "यूला सुपर चार्जिंग एलायन्स्" इत्यत्र सम्मिलितः ।
ग्रेट् वाल मोटर्स् इत्यस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट् ।
२० अगस्त दिनाङ्के चीनयुवासंजालेन ग्रेट् वाल मोटर्स् इत्यस्मै फ़ोनं कृत्वा ग्रेट् वाल मोटर्स् इत्यनेन "विश्वासस्य प्रमुखं भङ्गं कृत्वा नकारात्मकः प्रभावः" इति कारणं सत्यापितम्
चीन-सिङ्गापुर-जिंग्वेइ इत्यस्य मते ग्रेट् वाल मोटर्स् इत्यस्य दण्डपत्रं प्राप्तम् अस्ति । चीन दक्षिणी विद्युत् ग्रिड् द्वारा "नो बोली" आपूर्तिकर्ता इति सूचीकृतम् आसीत्, प्रेससमयपर्यन्तं चीनयुवासंजालः ग्रेट् वाल मोटर्स् इत्यस्मात् किमपि प्रासंगिकं सार्वजनिकघोषणासूचनं प्राप्तुं असमर्थः आसीत् ।
आधिकारिकजालस्थले दर्शयति यत् ग्रेट् वाल मोटर्स् "अनुपालनं कम्पनीयाः स्थिरविकासस्य आधारशिलारूपेण" मन्यते तथा च "अनुपालनप्रबन्धनमूल्यानां वकालतया उन्मुखम्" अस्ति
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया