समाचारं

स्थानीयवित्तीयपरिवेक्षणशाखायाः स्थापना अभवत्!

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२० अगस्त दिनाङ्के वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनस्य क्षियोङ्गान् नवीनक्षेत्रपरिवेक्षणशाखायाः स्थापना अभवत् ।पार्टी कार्यसमितेः सदस्यः तथा ज़ियोङ्गन नवीनजिल्ह्याः प्रबन्धनसमितेः उपनिदेशकः यू गुओयी, पार्टीसमितेः सचिवः हेबेईवित्तीयनिरीक्षणब्यूरोनिदेशकः वाङ्गवेङ्गङ्गः च आयोजने उपस्थिताः भूत्वा ज़ियोङ्गननवजिल्हस्य प्रबन्धनस्य भाषणं दत्तवन्तः समितिः, हेबेई वित्तीयनिरीक्षणब्यूरो, तथा च ज़ियोङ्गान् नवीनजिल्लावित्तीयपर्यवेक्षणशाखा अन्येभ्यः इकाइभ्यः प्रायः ६० जनाः अस्मिन् कार्यक्रमे भागं गृहीतवन्तः।


२० अगस्तदिनाङ्के क्षियोङ्गन न्यू एरिया वित्तीय पर्यवेक्षण ब्यूरो स्थापिता वामे पार्टी कार्यसमितेः सदस्यः यू गुओयी च क्षियोङ्गन न्यू एरिया इत्यस्य प्रबन्धनसमितेः उपनिदेशकः अस्ति समिति एवं हेबेई वित्तीय पर्यवेक्षण ब्यूरो के निदेशक।इदानीम्‌। वांग याओ/फोटो


यू गुओयी इत्यनेन उक्तं यत् क्षियोङ्गन-नव-क्षेत्र-वित्तीय-पर्यवेक्षण-ब्यूरो-इत्यस्य आधिकारिक-सूचीकरणं नूतन-क्षेत्रस्य वित्तीय-संस्था-व्यवस्थायां वित्तीय-पर्यवेक्षण-क्षमतायां च सुधारं कर्तुं, तथा च बीजिंग-नगरस्य गैर-राजधानी-कार्यस्य विकेन्द्रीकरणं वित्तीय-सुधारं च कर्तुं नूतनक्षेत्रस्य प्रचारार्थं महत् महत्त्वम् अस्ति तथा नवीनता, यत् नूतनक्षेत्रस्य वित्तीयबाजारे नूतनजीवनशक्तिं प्रदास्यति , नूतनक्षेत्रस्य विकासाय ठोसवित्तीयसमर्थनं प्रदास्यति।


यू गुओयी आशास्ति यत् Xiongan नवीनक्षेत्रवित्तीयनिरीक्षणब्यूरो केन्द्रीयवित्तीयकार्यसम्मेलनस्य भावनां विवेकपूर्वकं कार्यान्वितं करिष्यति, बीजिंगनगरे गैर-राजधानीकार्यस्य विकेन्द्रीकरणस्य सेवां कर्तुं अवसरं दृढतया गृह्णीयात्, वित्तीयपरिवेक्षणं निरन्तरं सुदृढं करिष्यति, तथा च सर्वप्रकारस्य विकेन्द्रीकरणकार्यस्य वित्तीयसेवासुनिश्चयः। नवीनक्षेत्रस्य विकासस्य आवश्यकताभिः सह निकटतया संयोजनं कुर्वन्तु, वित्तीयनवाचारस्य नियामकनवाचारस्य च माध्यमेन वास्तविक-अर्थव्यवस्थायाः कृते अधिकसटीकं कुशलं च वित्तीयसमर्थनं प्रदातुं, तथा च नूतनयुगे नवीनयुगे नवाचार-उच्चभूमिरूपेण उद्यमशीलता-उष्णस्थानरूपेण च क्षियोङ्गान्-निर्माणं प्रवर्धयन्तु।


वाङ्ग वेङ्गङ्ग इत्यनेन उक्तं यत् विगतसप्तवर्षेषु हेबेई वित्तीयपरिवेक्षणब्यूरो इत्यनेन दलस्य केन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थाश्च पूर्णतया कार्यान्विताः, तथा च वित्तीयप्रवर्धनार्थं वित्तीयपर्यवेक्षणस्य सामान्यप्रशासनस्य "अग्रपङ्क्तिमुख्यालयस्य" रूपेण दृढतया कार्यं कृतम् क्षियोंगन नवीनक्षेत्रस्य निर्माणार्थं समर्थनं कुर्वन्ति तथा च बीजिंग, तियानजिन् तथा हेबेई इत्येतयोः समन्वितविकासस्य सेवां कुर्वन्ति नीतिव्यवस्थायाः निर्माणं, वित्तीयसंस्थानां संग्रहणं, पूंजीआपूर्तिं सुदृढीकरणं, वित्तीयपारिस्थितिकीविज्ञानस्य अनुकूलनं च जिओङ्गानस्य निर्माणार्थं सशक्तसमर्थनं ठोसप्रतिश्रुतिं च प्रदत्तवती अस्ति नवीन क्षेत्र। Xiongan New Area वित्तीय पर्यवेक्षण ब्यूरो इत्यस्य औपचारिकस्थापनं Xiongan New Area इत्यस्य उच्चस्तरीयं उच्चगुणवत्तायुक्तं च निर्माणं समर्थयितुं तथा Xiongan New Area इत्यस्य वित्तीयसुरक्षां स्थिरतां च निर्वाहयितुम् अत्यन्तं विशेषं महत्त्वपूर्णं भवति ततः परं क्षेत्रं नूतनं अध्यायं उद्घाट्य नूतनयात्राम् आरब्धवान् ।


वाङ्ग वेङ्गङ्गः अवदत् यत् क्षियोङ्गान् नवीनक्षेत्रस्य वित्तीयपरिवेक्षणब्यूरोप्रथमं अस्माभिः दलस्य नेतृत्वं व्यापकरूपेण सुदृढं कर्तव्यम्, राजनैतिकसंस्थानां निर्माणं निरन्तरं सुदृढं कुर्वन्ति, तथा च हृदयं आत्मानं च केन्द्रीक्रियितुं दलस्य अभिनवसिद्धान्तस्य उपयोगं कर्तुं आग्रहं कुर्वन्ति ।द्वितीयं, अस्माभिः नियामकदायित्वं प्रभावीरूपेण कर्तव्यम्, मुख्यदायित्वेषु मुख्यव्यापारेषु च केन्द्रीभवन्ति, वित्तीयसेवानां गुणवत्तायां कार्यक्षमतायां च निरन्तरं सुधारं कुर्वन्ति, वित्तीयग्राहकानाम् वैधअधिकारस्य हितस्य च पूर्णतया रक्षणं कुर्वन्ति।तृतीयम्, अस्माभिः शीघ्रमेव स्वक्षमतासु क्षमतासु च सुधारः करणीयः, सर्वाणि पर्यवेक्षककार्यं सम्यक् सम्पादितं प्रबन्धनं च सुनिश्चितं कर्तुं ।चतुर्थं, अस्माभिः कार्यशैल्याः निर्माणस्य प्रबलतया प्रचारः करणीयः, दलशैल्याः स्वच्छसर्वकारस्य च निर्माणं सुदृढं कर्तुं सुधारस्य भावनायाः कठोरमानकानां च उपयोगं कर्तुं आग्रहं कुर्वन्।


संवाददाता ली बिन्

प्रशिक्षु सम्पादक वांग Xueying

सम्पादक वांग मेंगिंग

प्रतिवेदन/प्रतिक्रिया