समाचारं

हैनन् - २०३० तमे वर्षे ईंधनवाहनानां विक्रयणं त्यजतु

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्तदिनाङ्के समाचारानुसारं हैनान् प्रान्तीयउद्योगसूचनाप्रौद्योगिकीविभागस्य जालपुटानुसारं हैनान् इत्यनेन २०३० तमे वर्षे ईंधनवाहनानां विक्रयणं त्यक्तुं निर्णयः कृतः।

प्रतिवेदने उल्लेखितम् अस्ति यत् "हैनान् प्रान्तस्य स्वच्छ ऊर्जावाहनविकासयोजनायाः", "हैनान् प्रान्तस्य नवीन ऊर्जावाहनप्रवर्धनमध्यमदीर्घकालीनकार्ययोजना (२०२३-२०३०)", "हैनान्प्रान्तस्य कार्बनशिखरकार्यन्वयनयोजनायाः" भावनां कार्यान्वितुं " तथा अन्ये दस्तावेजाः, क्रमबद्ध उन्नतिः २०३० तमे वर्षे ईंधनवाहनानां विक्रयः स्थगितः भविष्यति, तथा च हैनन् नूतन ऊर्जावाहनानां विकासं प्रवर्धयितुं हैनान् मुक्तव्यापारबन्दरस्य नियमानाम् विषये विधायीसंशोधनं कर्तुं योजनां करोति।

प्रासंगिककार्यस्य स्वातन्त्र्यं निष्पक्षतां च सुनिश्चित्य हैनान् प्रान्तीयः उद्योगसूचनाप्रौद्योगिकीविभागः अस्य कार्यस्य निर्वहणार्थं तृतीयपक्षीयं एजेन्सीं न्यस्तं कर्तुं योजनां करोति।

न्यस्तसामग्रीषु २०३० तमे वर्षे हैनान्-नगरे ईंधनवाहनानां विक्रयस्य पूर्णनिलम्बनं, एकीकृतराष्ट्रीयबाजारस्य निर्माणं, नवीनऊर्जावाहनानां कृते विशेषमार्गाधिकारः, "हैनान्" इत्यस्य कार्यान्वयनम् इत्यादीनां उपायानां कानूनीसमर्थनं प्रदातुं च अन्तर्भवति मुक्तव्यापारबन्दरगाहः नवीनऊर्जावाहनानां विकासं प्रवर्धयति" (अतः परं "विनियमाः" इति उच्यते 》) विधायीसंशोधनकार्यं, विधानस्य गारण्टीं मानकभूमिकां च पूर्णं क्रीडां ददाति, तथा च नूतन ऊर्जावाहनानां उच्चगुणवत्तायुक्तविकासं प्रवर्तयति हैनान् प्रान्त।

परियोजनायाः सामग्रीयां हैनान्-नगरे नवीन-ऊर्जा-वाहनानां वर्तमान-विकास-स्थितेः अन्वेषणं, विकास-कठिनतानां, वेदना-बिन्दवानां, अवरोध-समस्यानां, विधायी-आवश्यकतानां च विश्लेषणं सारांशं च समाविष्टम् अस्ति

हैननस्य वास्तविकतायाः अनुरूपाः सुझावाः प्रतिकाराः च शोधं कृत्वा अग्रे स्थापयन्ति, "विनियमानाम्" प्रासंगिकप्रावधानानाम् अनुसन्धानस्य लेखनस्य च समाप्तेः समर्थनं कुर्वन्ति, तथा च विधायी उद्देश्यं, अनुप्रयोगस्य व्याप्तिः, मूलभूतसिद्धान्ताः, संगठनात्मकसंरचना, विभागीयविभागं च स्पष्टयन्ति of labour, development planning, product information confirmation, public data collection, safe driving , vehicle scrapping, power battery traceability and other basic requirements, तथा च हैनान्-नगरे नवीन-ऊर्जा-वाहनानां उच्च-गुणवत्ता-विकासं प्रोत्साहयितुं सुनिश्चित्य च व्यापक-उपायान् निर्मातुं। "विनियमाः" हैनान् मुक्तव्यापारबन्दरस्य वास्तविकविकासस्य भविष्यस्य आवश्यकतायाः च आधारेण भवेयुः, नवीन ऊर्जावाहनविकासस्य वस्तुनिष्ठकायदानानां अनुसरणं कुर्वन्तु, तथा च राष्ट्रीयपारिस्थितिकीसभ्यतापायलटक्षेत्रस्य सामरिकस्थितिनिर्धारणं विकासदिशां च एकीकृत्य प्रतिबिम्बयितुं शक्नुवन्ति।

स्थानीयविधायकप्रक्रियाणां अनुसारं समीक्षायै "विनियमानाम्" प्रस्तुतीकरणं पूर्णं कर्तुं सहायतां कुर्वन्तु, यत्र विनियमानाम् मसौदां, विधायीव्याख्यानानि, विनियमानाम् संकलनं, समीक्षाप्रतिक्रियाः इत्यादीनि पूर्णानि भवन्ति परन्तु एतेषु सीमिताः न सन्ति।

एकः अधिकः प्रतिष्ठितः दृश्यः अस्ति यत् यात्रीकारसङ्घेन प्रकाशितस्य जुलाई २०२४ तमस्य वर्षस्य नवीनतमस्य राष्ट्रिययात्रीकारबाजारविश्लेषणप्रतिवेदनस्य अनुसारं नूतन ऊर्जावाहनविपण्ये जुलैमासे खुदराविक्रयः ८७८,००० वाहनानां यावत् अभवत्, यत् वर्षे वर्षे अभवत् ३६.९% वृद्धिः मासे मासे २.८% वृद्धिः ।

अत्यन्तं आश्चर्यजनकं वस्तु अस्ति यत् जुलैमासे घरेलुनवीनऊर्जावाहनानां खुदराप्रवेशस्य दरः प्रथमवारं ५०% अतिक्रान्तवान्, ५१.१% यावत् अभवत् ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।