समाचारं

प्रथमसप्तमासेषु गुआङ्गडोङ्ग पायलट् मुक्तव्यापारक्षेत्रस्य कुल आयातनिर्यातमूल्यं ४०९.५६ अरब युआन् आसीत्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के सीमाशुल्कसामान्यप्रशासनस्य गुआङ्गडोङ्गशाखायाः कृते संवाददातृभिः ज्ञातं यत् अस्मिन् वर्षे प्रथमसप्तमासेषु गुआङ्गडोङ्गपायलट् मुक्तव्यापारक्षेत्रस्य कुलआयातनिर्यातमूल्यं ४०९.५६ अरब युआन् इति वर्षे वर्षे अभवत् २४.१% वृद्धिः, तथा च प्रान्तस्य विदेशव्यापारस्य आयातनिर्यातयोः तस्य अनुपातः निरन्तरं ७.९% यावत् वर्धितः अस्ति । तेषु यांत्रिकविद्युत्पदार्थानाम् आयातनिर्यासः २६३.५१ अरब युआन् आसीत्, यत् ६०% अधिकं भवति । आसियानक्षेत्रे आयातनिर्यासः ८०.९७ अरब युआन् इत्येव अभवत्, यस्य भागः प्रायः २०% अभवत् ।
२०२३ तमस्य वर्षस्य जूनमासे राज्यपरिषद् "अन्तर्राष्ट्रीयउच्चमानकैः सह सङ्गतिं कर्तुं संस्थागतं उद्घाटनं च प्रवर्धयितुं सशर्तमुक्तव्यापारपायलटक्षेत्राणां मुक्तव्यापारबन्दरगाहानां च पायलट् करणस्य अनेकाः उपायाः" (गुओफा क्रमाङ्कः ९) जारीकृतवती, येन शङ्घाई, गुआङ्गडोङ्ग, तियानजिन्, २०१८. फुजियान्-बीजिंग-देशयोः पञ्च मुक्तव्यापार-पायलट्-क्षेत्रेषु तथा हैनान्-मुक्तव्यापार-बन्दरेषु प्रायोगिक-परियोजनानि आरब्धानि सन्ति । एकवर्षपूर्वं तस्य कार्यान्वयनात् आरभ्य गुआङ्गडोङ्गप्रान्ते सीमाशुल्केन सक्रियरूपेण कार्यान्वितं, अन्तर्राष्ट्रीय-उच्च-मानक-आर्थिक-व्यापार-नियमानाम् एकीकरणस्य प्रायोगिकीकरणं कृतम्, उच्चस्तरीय-संस्थागत-उद्घाटनेन सह सम्बद्धं संस्थागत-व्यवस्थां पर्यवेक्षण-प्रतिरूपं च निर्मितम्, अपि च अधिकं साहाय्यं कृतम् गुआङ्गडोङ्ग पायलट् मुक्तव्यापारक्षेत्रे सीमाशुल्कनिष्कासनस्य सुविधां सुधारयितुम्।
गुआङ्गझौ सीमाशुल्केन सह सम्बद्धानां नान्शा सीमाशुल्कस्य सीमाशुल्क-अधिकारिणः नूतनानां जहाजानां निरीक्षणं कुर्वन्ति येषां वितरणं देशात् प्रस्थानञ्च भवति
सीमाशुल्कनिष्कासनसमयः द्रुततरः पारदर्शी च भवति
दक्षिणचीनदेशस्य बृहत्तमं एकलबन्दरं इति नान्शा-बन्दरस्य प्रतिदिनं क्षेत्रे प्रविशन्तः निर्गच्छन्त्याः च कंटेनरवाहनानां बहूनां संख्या अस्ति । टर्मिनल्-स्थले संगीन-कार्यस्थले कंटेनर-वाहनानि क्रमेण ट्रकस्य माध्यमेन गच्छन्ति । सीमाशुल्कसामान्यप्रशासनस्य गुआङ्गडोङ्गशाखायाः अनुसारं सीमाशुल्कनिष्कासनसमयाः अधिकमानकाः पारदर्शकाः च भविष्यन्ति, येन व्यावसायिकसंस्थानां आयातसम्बद्धानां पूर्वानुमानं सुधारयितुम्, व्यापारविकासस्य प्रवर्धनार्थं च उत्तमं वातावरणं निर्मातुं साहाय्यं भविष्यति। सीमाशुल्कं मालव्यापारस्य अभिनवविकासं प्रवर्धयति तथा च सीमाशुल्कनिष्कासनसमयस्य पारदर्शितायां अधिकं सुधारं करोति। समुद्रीयमालवाहनस्य दृष्ट्या उद्यमाः "अग्रिघोषणा", "द्विचरणीयघोषणा" तथा "द्विचरणीयप्रवेशः" इत्यादीनां नीतिबोनसानां सदुपयोगं कर्तुं मार्गदर्शिताः भवन्ति, तथा च ये मालाः आगत्य आवश्यकाः सर्वाः सूचनाः प्रस्तूयन्ते तेषां मुक्तिं कुर्वन्ति यथासम्भवं ४८ घण्टानां अन्तः सीमाशुल्कनिष्कासनं करणीयम्।
हवाईमालस्य दृष्ट्या सीमाशुल्केन गुआङ्गझौ बैयुन् अन्तर्राष्ट्रीयविमानस्थानके शेन्झेन् बाओआन् अन्तर्राष्ट्रीयविमानस्थानके च "गैर-अन्तर्प्रवेशपूर्ण" यन्त्रनिरीक्षणविधिः कार्यान्विता अस्ति, सामान्यतया च आगमनात् ६ घण्टानां अन्तः वायुएक्सप्रेस् मालवस्तु मुक्तं करोति
सीमाशुल्कनिष्कासनव्ययः न्यूनीकरोतु
सीमाशुल्कनिष्कासनव्ययस्य न्यूनीकरणं मालवाहक सीमाशुल्कनिष्कासनस्य कार्यक्षमतां बुद्धिमान् पर्यवेक्षणस्य स्तरं च सुधारयितुम्, बन्दरगाह सीमाशुल्कनिष्कासनवातावरणस्य अनुकूलनं निरन्तरं कर्तुं, उद्यमानाम् उत्तमविकासस्य शक्तिशाली प्रवर्तकः च अस्ति स्वस्य उत्तरदायित्वस्य आधारेण रीतिरिवाजः उद्यमानाम् आग्रहाणां सम्यक् प्रतिक्रियां ददाति । उत्पत्तिनीतेः अन्तर्गतं लाभस्य दृष्ट्या उत्पत्तिप्रमाणपत्रे लघुदोषाणां अनुमतिः भवति यदा मालस्य उत्पत्तियोग्यतायाः पुष्टिः भवति, मुद्रणदोषाः, टङ्कनदोषाः, अमहत्त्वपूर्णसूचनानाम् लोपः, अथवा मध्ये लघुदोषाः दस्तावेजाः प्रभाविताः न भविष्यन्ति। उदाहरणरूपेण Qianhai Shekou मुक्तव्यापारक्षेत्रं गृह्यताम् एकवर्षपूर्वं Guofa No. 9 Document इत्यस्य कार्यान्वयनात् आरभ्य अस्मिन् क्षेत्रे कुलम् 39.576 अरब युआन् इत्येव मालस्य आनन्दः प्राप्तः यस्य कृते प्राधान्यशुल्कव्यवहारः अस्ति (यत्र कोऽपि लघुदोषः नास्ति)।
तस्मिन् एव काले सीमाशुल्केन मूलप्रमाणपत्राणां स्मार्टसमीक्षा आरब्धा, शेन्झेन् आरसीईपी सेवाकेन्द्रस्य निर्माणं प्रवर्धितम्, उत्पत्तिप्रमाणपत्राणां कृते "स्मार्टसमीक्षा" मञ्चस्य निर्माणं उन्नयनं च कृतम्, उत्पत्तिप्रमाणपत्रस्य "द्वितीयकनिर्गमनं" च प्राप्तम् उत्पत्तिप्रमाणपत्राणां स्मार्टसमीक्षायाः अनुपातः ७०% अधिकं प्राप्तवान् ।
गुआंगझौ बैयुन् विमानस्थानकस्य सीमाशुल्क-अधिकारिणः अन्तर्राष्ट्रीय-मालवाहक-टर्मिनले गोदाम-निरीक्षणं, पर्यवेक्षणं च कुर्वन्ति ।
प्राधान्यनीतीनां सुविधानां च आनन्दं लभत
उद्यमानाम् अङ्गीकृतानां प्राधान्यनीतीनां आनन्दं प्राप्तुं सहायतां कुर्वन्तु, लाभं ज्ञातुं तेषां क्षमतां च सुधारयन्तु, उद्यमानाम् नूतनविकासावकाशान् जब्धयितुं सहायतां कुर्वन्तु, व्यावसायिकवातावरणं च निरन्तरं अनुकूलतां कुर्वन्ति। अस्थायीरूपेण आयातितवस्तूनाम् देशस्य बहिः पुनः निर्यातस्य प्रक्रियाः विस्तारप्रक्रियाः च नियन्त्रयितुं उद्यमानाम् मार्गदर्शनं कुर्वन्तु, विविधकरप्रतिश्रुतिं सशक्ततया प्रवर्धयन्ति, योग्यमुख्यउद्यमानां कृते गारण्टीपद्धतीनां अनुकूलनं कुर्वन्ति, तथा च प्रयोज्यशुल्कनिक्षेपाः एकीकृतसरकारीप्रतिश्रुतिः इत्यादीनां विविधप्रतिश्रुतिविधीनां अन्वेषणं कुर्वन्ति।
शेन्झेन् मावान इलेक्ट्रिक पावर कम्पनी लिमिटेड मुख्यतया ऑस्ट्रेलियातः इन्डोनेशियादेशात् च तापकोयला आयातयति । उद्यमस्य व्यावसायिकलक्षणानाम् आधारेण, शेन्झेन् सीमाशुल्क सक्रियरूपेण भ्रमणं करोति तथा च एक-एकं गारण्टी-तन्त्रं स्थापयति यत् उद्यमं शीघ्रं "सूत्र-मूल्येन तापीयकोयला" पञ्जीकरणं कर्तुं मार्गदर्शनं करोति, तथा च वित्तीयसमूह-गारण्टी, शुल्क-गारण्टी-बीमाद्वारा कर-प्रतिश्रुतिं सम्पादयति , इत्यादिषु पूंजी-कब्ज-व्ययस्य न्यूनीकरणाय अनन्तरं कर-हस्तांतरण-प्रक्रियायाः त्वरिततायै । तस्मिन् एव काले सीमाशुल्कं सम्पूर्णप्रक्रियायां अङ्गारस्य आयातानां द्रुतगत्या सीमाशुल्कनिष्कासनस्य समर्थनं करोति, येन तापीयकोयलानिरीक्षणाय, विमोचनार्थं च सीमाशुल्कनिष्कासनसमये ४०% सुधारः भवति
Qianhai सीमाशुल्कं प्रसंस्करणव्यापारस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं ईआरपी बुद्धिमान् संजालपरिवेक्षणं गभीरं करोति।
पाठ/गुआंगझौ दैनिक नवपुष्पनगर संवाददाता: लिन लिन् संवाददाता: चेन लिन, गुओ लिआंगफोटो / गुआंगज़ौ दैनिक नए फूल शहर रिपोर्टर: लियाओ Xueming संवाददाता: गुआन युन, लुओ Qiaoxinगुआंगज़ौ दैनिक नया फूल शहर संपादक: झांग यू
प्रतिवेदन/प्रतिक्रिया