समाचारं

अनुदाननीतिः प्रभावी भवति, वुहानः वार्षिककारव्यापारस्य लक्ष्यं समयात् पूर्वमेव सम्पन्नं करोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झोउ दान

प्रशिक्षु यांग जियाचुन कै याकिंग

२० अगस्तदिनाङ्के जिमु न्यूजस्य एकः संवाददाता वुहाननगरीयवाणिज्यब्यूरोतः ज्ञातवान् यत् एतावता सर्वेषु स्तरेषु कारव्यापारसहायतानीतिभिः कारविक्रयः २८,१४८ वाहनानि यावत् वर्धिता (६,२५७ वाहनानि स्क्रैप् कृत्वा अद्यतनं कृतम्, २१,८९१ वाहनानि च प्रतिस्थापितानि तथा च... अद्यतनं), वार्षिकवाहनव्यापार-लक्ष्यं समयात् पूर्वं सम्पन्नं कृत्वा घोषित-अनुदान-राशिः 353 मिलियन-युआन् (आफ्टरबर्नर-पश्चात् अनुदान-मानकस्य अनुसारं गणिता) अस्ति, येन 5.38 अरब-युआन्-विक्रयः वर्धते।

तदतिरिक्तं २० दिनाङ्के वुहाननगरसर्वकारेण २०२४ तमे वर्षे विश्वविद्यालयस्य नवीनविद्यार्थिनः भ्रमणस्य आयोजनस्य कृते पत्रकारसम्मेलनं कृतम्, यत्र "आफ्टरबर्नरवाहनव्यापारनीतिः" इति प्रारम्भस्य घोषणा कृता, विद्युत्साइकिलव्यापारसहायता च उपलभ्यते कारस्य स्क्रैपिंगं अद्यतनं वा प्रतिस्थापनं वा, विद्युत्साइकिलस्य स्क्रैपिंगं अपडेट् च करणीयम्।

वुहानस्य सम्पूर्णस्य वाहनशृङ्खलायाः विकासं महत्त्वपूर्णतया प्रवर्धयन्तु

२० दिनाङ्के मध्याह्ने हान्याङ्ग-मण्डलस्य लोङ्गयाङ्ग-एवेन्यु-इत्यत्र एकस्मिन् शॉपिङ्ग्-मल्-मध्ये संवाददाता दृष्टवान् यत् उपभोक्तृणां ध्यानं आकर्षयितुं शॉपिङ्ग्-मॉलस्य प्रवेशद्वारे कार-बूथः स्थापितः अस्ति "अस्माभिः विशेषतया कारव्यापार-अनुदानस्य विषये पोस्टराणि व्यवस्थापितानि, तानि दृष्ट्वा बहवः जनाः शॉपिङ्गं कुर्वन्तः परामर्शं कर्तुं आगतवन्तः।" . व्यापार-नीतेः अधिकतया परिचिताः भवितुम् सहकारिणः ग्राहकानाम् उत्तम-प्राप्त्यर्थं दैनिक-प्रशिक्षणमपि सुदृढं कृतवन्तः ।

कर्मचारी इदमपि अवदत् यत् यदि ग्राहकाः प्रयुक्तकारानाम् आदानप्रदानं कर्तुं इच्छन्ति तर्हि भण्डारः कारं द्रष्टुं भण्डारं प्रविष्टुं, कारस्य आदेशं दातुं, प्रयुक्तकारं त्यक्त्वा, ग्राहकानाम् चालनं परिहरितुं कारं उद्धर्तुं च एकस्थानसेवां दातुं शक्नोति दुरे।

Xpeng Auto Sales Co., Ltd. इत्यस्य Hunan-Hubei क्षेत्रस्य प्रभारी विक्रयव्यक्तिः अवदत् यत् अस्मिन् वर्षे तस्य कार्यान्वयनात् आरभ्य कम्पनीयाः कारविक्रयः प्रतिस्थापनग्राहकानाम् संख्यायां च महती वृद्धिः अभवत्, तथा च मासिकव्यापार-विक्रयः कुलविक्रयस्य प्रायः अर्धं भागं भवति । कम्पनी कारमूल्यानां न्यूनीकरणं छूटं च निर्मितवती अस्ति तथा च सर्वकारीयनीतिभिः सह सक्रियरूपेण सहकार्यं करोति ।

वुहाननगरस्य एकस्मिन् भण्डारे कारप्रदर्शनस्थानम्

वुहान नगर वाणिज्य ब्यूरो इत्यस्य प्रभारी सम्बद्धस्य व्यक्तिस्य अनुसारं वुहान-नगरेण अस्मिन् वर्षे २६ अप्रैल-दिनाङ्के वुहान-वाहन-व्यापार-कूपनस्य प्रथम-चक्रस्य निर्गमनं आरभ्य 20 मिलियन-युआन्-रूप्यकाणां निवेशः कृतः, यत् अस्मिन् वर्षे वाहन-व्यापारस्य प्रथम-चरणं चिह्नितवान् मध्यपश्चिमप्रदेशयोः । केन्द्रीय-प्रान्तीय-कार-व्यापार-नीतीनां विमोचनानन्तरं वुहान-नगरेण शीघ्रमेव नगरपालिका-नीतिषु समायोजनं कृत्वा मे-मासस्य १६ दिनाङ्के कार-व्यापार-उपभोक्तृ-वाउचर-क्रियाकलापस्य द्वितीय-चक्रस्य आरम्भः कृतः , यत् वुहानस्य The development of the entire automotive chain इत्यस्य महत्त्वपूर्णतया प्रचारं कृतवान् । अस्मिन् वर्षे प्रथमार्धे वुहान-नगरे १९१,००० यात्रीकाराः विक्रीताः, येषु ८६,००० नूतनाः ऊर्जायात्रीकाराः सन्ति, वर्षे वर्षे ४०.८% वृद्धिः, नूतनकारविक्रयस्य ४३.२% भागः अभवत् सेकेण्डहैण्ड् कारानाम् लेनदेनस्य मात्रा १३५,००० आसीत्, यत् वर्षे वर्षे १७.१% वृद्धिः अभवत् । स्क्रैप्ड् कारानाम् संख्या १९,००० आसीत्, वर्षे वर्षे १३.२% वृद्धिः अभवत् ।

वुहान-नगरे व्यापार-नीतिः वर्धते

तदतिरिक्तं २० अगस्तदिनाङ्के वुहाननगरसर्वकारेण २०२४ तमे वर्षे विश्वविद्यालयस्य नवीनशिक्षकाणां वुहान-भ्रमणस्य आयोजनस्य कृते पत्रकारसम्मेलनं कृतम्, यत्र "आफ्टरबर्नर-वाहन-व्यापार-नीतिः" इत्यस्य प्रारम्भस्य घोषणा कृता, विद्युत्-साइकिल-व्यापार-अनुदानस्य च घोषणा कृता, यस्य आनन्दं प्राप्तुं शक्यते कारं त्यक्त्वा अद्यतनं कृत्वा वा प्रतिस्थापयित्वा, विद्युत्साइकिलस्य अनुदानं च त्यक्त्वा अद्यतनं कृत्वा।

समाचारानुसारं उपभोक्तृणां कृते पुरातनकाराः स्क्रैप् कृत्वा नूतनानि क्रेतुं अनुदानमानकाः नूतन ऊर्जायात्रीकारानाम् १०,००० युआन्, ऊर्जा-बचत-इन्धनवाहनानां कृते ७,००० युआन् च क्रमशः २०,००० युआन्, १५,००० युआन् च यावत् वर्धिताः भविष्यन्ति नूतनकारक्रयणार्थं पुरातनकारानाम् स्थानान्तरणं कुर्वन्तः उपभोक्तृणां कृते, नवीनकारस्य ऊर्जाप्रकारस्य मूल्यस्य च आधारेण २००० युआन् तः ७,००० युआन् यावत् विद्यमानस्य कारक्रयणसहायतायाः आधारेण हुबेईप्रान्तस्य कारप्रतिस्थापनस्य नवीकरणस्य च अनुदानस्य मानकाः दुगुणाः भविष्यन्ति कार-व्यापार-सहायता-निधिः पूर्ववृत्तः भविष्यति, ये 24 अप्रैलतः 31 मे, 2024 च आरभ्य प्रस्तुताः अनुमोदिताः च कार-स्क्रैपेज-नवीनीकरण-नवीकरण-सहायता-आवेदनानि नवीन-सुधारित-मानकानाम् अनुसारं अनुदानं प्राप्नुयुः।

उपभोक्तृभ्यः अनुदानं प्रदत्तं भविष्यति ये 30 जुलाई 2019 इत्यस्मात् पूर्वं पञ्जीकृतानि पुरातनानि गैर-राष्ट्रीयमानकविद्युत्साइकिलानि वा विद्युत्साइकिलानि वा स्क्रैप् कुर्वन्ति, तथा च "विद्युत्साइकिलउद्योगमानकशर्ताः" पूरयन्तः उद्यमैः निर्मिताः योग्याः नवीनाः विद्युत्साइकिलाः क्रियन्ते सहभागिताविधयः विकासाधीनाः सन्ति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया