समाचारं

एकस्मात् बैंकात् अप्रत्याशितघोषणा : एतादृशी निक्षेपसेवा शीघ्रमेव समाप्तं भविष्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन् ग्रामीण वाणिज्यिकबैङ्कस्य वेबसाइट् अनुसारं शेन्झेन् ग्रामीण वाणिज्यिकबैङ्केन २० अगस्त दिनाङ्के घोषणा जारीकृता यत् नीतिसमायोजनस्य कारणात् सः १५ अक्टोबर् २०२४ दिनाङ्के १.५५% अधिकव्याजदरेण विद्यमानानाम् एककानां कृते सप्तदिवसीयसूचनानिक्षेपसेवाम् समाप्तं करिष्यति .
अनेके बङ्काः अलमारयः द्वौ प्रकारौ निक्षेपोत्पादौ निष्कासितवन्तः
२०२४ तमस्य वर्षस्य मार्चमासात् आरभ्य देशस्य अनेकेभ्यः बङ्केभ्यः स्मार्ट-कॉल-निक्षेपाः बहुधा निष्कासिताः सन्ति ।
21st Century Business Herald इत्यस्य पूर्ववार्तानुसारं नियामकानाम् आवश्यकतानां कारणात् मे 15 दिनाङ्के अनेकेषां बङ्कानां स्मार्टसूचनानिक्षेपोत्पादानाम् अलमारयः पूर्णतया निष्कासिताः सन्ति। केचन बङ्काः पारम्परिकसूचनानिक्षेपोत्पादाः अपि अपसारितवन्तः येषां पूर्वं व्याजदराणि अधिकानि आसन् ।
तस्मिन् एव काले यद्यपि बङ्काः एतत् व्यवसायं निष्कासितवन्तः तथापि तेषां सर्वेषां स्वकीयाः विकल्पाः सन्ति : केचन बङ्काः बृहत्निक्षेपयुक्तानां निजीबैङ्कग्राहकानाम् कृते एतादृशानि उत्पादनानि निरन्तरं धारयन्ति स्मार्ट सूचनानिक्षेपस्य आधारेण नवीनाः उत्पादाः।
संवाददातुः अवगमनानुसारं सामान्यतया नियमितकॉलनिक्षेपः स्मार्टकॉलनिक्षेपः च इति द्वौ प्रकारौ भवतः, उत्तरं पूर्वस्य उन्नतसंस्करणम् अस्ति नियमितरूपेण सूचनानिक्षेपाः नियमितरूपेण बचतम् अस्ति । धनस्य उपयोगं कुर्वन् भवद्भिः पूर्वमेव स्थानान्तरणकालः सूचयितव्यः, मूलधनं व्याजं च एकदिनस्य सप्तदिनानन्तरं वा यथासम्मतं आगमिष्यति । यदा स्मार्ट-सूचनानिक्षेपात् धनं वर्तमानमागधायां निक्षिप्तं भवति तदा प्रणाली स्वयमेव तत्सम्बद्धव्याजगणनानियमानुसारं व्याजस्य गणनां करिष्यति, तथा च पूर्वमेव नियुक्तिं विना कदापि धनस्य उपयोगः कर्तुं शक्यते
२१ तमे "वित्तीयदत्तांशस्य" अनुसारं, यथा यथा निक्षेपव्याजदराणि पतन्ति, तथैव देशे सर्वत्र अनेकेषु बङ्केषु ३ वर्षीयनिक्षेपाः "२% भङ्गस्य" युगे प्रविष्टाः सन्ति निक्षेपव्याजदरेषु "उलटा" घटना ५ एकवर्षीयनिक्षेपव्याजदरः त्रिवर्षीयनिक्षेपव्याजदरात् अपि न्यूना भवति ।
२०२४ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्के केन्द्रीयबैङ्केन सहसा "नीतिव्याजदरे कटौती" आरब्धा, ततः परं मुक्तविपण्ये ७ दिवसीयविपरीतपुनर्क्रयणकार्यक्रमस्य व्याजदरः पूर्वस्य १.८०% तः १.७०% यावत् समायोजितः भविष्यति इति घोषितवान् । . तस्मिन् एव दिने १ वर्षीयः ५ वर्षीयः च एलपीआर द्वयोः अपि युगपत् १० आधारबिन्दुभिः क्रमशः ३.३५% ३.८५% च पतितः । तस्मिन् एव काले केन्द्रीयबैङ्केन एतदपि घोषितं यत् मध्यमदीर्घकालीनबाण्ड् विक्रयन्ति ये एमएलएफ-भागीदाराः संस्थाः ते क्रमेण एमएलएफ-संपार्श्विकं न्यूनीकरिष्यन्ति वा मुक्तिं वा करिष्यन्ति इति।
एकवर्षीयऋण उद्धृतदरस्य (LPR) न्यूनीकरणस्य त्रयः दिवसाः अनन्तरं षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः 25 जुलै दिनाङ्के निक्षेपव्याजदरेण समायोजितुं उपक्रमं कृतवन्तः तदनन्तरं अनेके संयुक्त-शेयर-बैङ्काः अनुवर्तनं कृत्वा निक्षेप व्याजदर।
प्रतिवेदन/प्रतिक्रिया