समाचारं

टेस्ला मानवरूपी रोबोट् ऑप्टिमस् इत्यस्य प्रशिक्षणार्थं "मोशन कैप्चर आर्टिस्ट्" इत्यस्य नियुक्तिं करोति, प्रतिघण्टां ४८ डॉलरपर्यन्तं अर्जयति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मशीन हृदय रिपोर्ट

सम्पादकः - डु वी

मूर्तबुद्धेः दत्तांशः इतः एव आगच्छति ।

श्वः पुनः वार्षिकं विश्वरोबोट् सम्मेलनं आरभ्यते! अधुना एव अनेके घरेलुरोबोटिक्सकम्पनयः नूतनानि उत्पादनानि विमोचितवन्तः, यथा ज़िहुइजुन् इत्यस्य "झियुआन् रोबोट्" कम्पनीयाः द्वितीयपीढीयाः मानवरूपी रोबोट् तथा च स्टारडस्ट् इंटेलिजेण्ट् इत्यनेन विमोचितः नूतनपीढीयाः एआइ रोबोट् सहायकः एस्ट्रिबोट् एस १ इति

विदेशेषु टेस्ला-संस्थायाः मानवरूपस्य रोबोट् ऑप्टिमस् इत्यस्य प्रशिक्षणस्य विषये अपि नूतनाः वार्ताः सन्ति । कम्पनी रोबोट्-प्रशिक्षणार्थं आवश्यकं विशालमात्रायां आँकडानां प्राप्तुं अपेक्षितानां गति-अनुकरणार्थं मोशन-कैप्चर-सूट्-परिधानं कर्तुं जनान् नियुक्तं कुर्वती अस्ति

टेस्ला स्वस्य कार्यस्थले एतादृशान् जनान् "दत्तांशसङ्ग्रहसञ्चालकाः" इति परिभाषयति, येषां प्राथमिकलक्ष्यं आँकडानां संग्रहणं, अभियांत्रिकी-अनुरोधानाम् सहायता, उपकरणप्रतिक्रियाणां प्रतिवेदनं च भवति अवगम्यते यत् पदं प्रतिघण्टां ४८ डॉलरपर्यन्तं दास्यति, यत्र नगदं, स्टॉकपुरस्काराः अन्ये लाभाः च सन्ति ।





链接:https://www.tesla.com/careers/search/job/-डेटा-संग्रह-सञ्चालक-टेस्ला-बॉट-रात्रि-शिफ्ट-223213

दत्तांशसङ्ग्रहसञ्चालकस्य कार्यस्य आवश्यकताः काः सन्ति ? शारीरिकबलस्य सहनशक्तिस्य च आवश्यकताः अत्यन्तं अधिकाः इति वक्तव्यं यत्र निम्नलिखितम् अस्ति ।

  • ३० पौण्ड् (१३.६ किलोग्राम) पर्यन्तं वहन् प्रतिदिनं ७ घण्टाभ्यः अधिकं पादचालनं करणीयम्;
  • ऊर्ध्वता ५'७" तः ५'११" (लगभग १७० तः १८०से.मी.) पर्यन्तं भवति, यदा तु ऑप्टिमसस्य ऊर्ध्वता ५'८" (लगभग १७३से.मी.) भवति;
  • दीर्घकालं यावत् मोशन कैप्चर सूट्, वीआर हेडसेट् च धारयन्तु, संचालितं च कुर्वन्तु;
  • निरन्तरं हस्त/नेत्रसमन्वयः तथा सूक्ष्म-हेरफेरम्, शारीरिक-समन्वयः, गतिज-जागरूकता तथा च सीढ्याः उपरि अधः च गमनम्;
  • दिनभरि स्थित्वा, उपविशतु, गच्छतु, नमतु, नमतु, प्राप्नुयात्, कूजतु, विवर्तयतु च;
  • लचीला कार्यसमयः : दिवसपाली/रात्रौ पाली (8:00AM-4:30PM अथवा 4:00PM-12:30AM अथवा 12:00AM-8:30AM) तथा आवश्यकतायां 1 सप्ताहान्त + अतिरिक्तसमयः।



तत्सह, आँकडासंग्रहणसञ्चालकस्य मुख्यकार्यसामग्रीषु निम्नलिखितम् अन्तर्भवति ।

  • दत्तांशसङ्ग्रहार्थं प्रतिदिनं पूर्वनिर्धारितं परीक्षणमार्गं गच्छन्तु;
  • मोशन कैप्चर सूट् तथा वीआर हेडसेट् धारयन्तु तथा परियोजनायाः आवश्यकतानुसारं निर्दिष्टानि क्रियाणि कार्याणि च कुर्वन्तु;
  • उपकरणानां अभिलेखनं आरभ्य/स्थगयन्तु तथा च लघुयन्त्रस्य सॉफ्टवेयरस्य च त्रुटिनिवारणं कुर्वन्तु;
  • उपकरणस्य कार्यप्रदर्शनस्य विषये प्रतिक्रियाः प्रदातव्याः;
  • पालीषु एकत्रितदत्तांशस्य विश्लेषणं प्रतिवेदनं च;
  • संगृहीतदत्तांशं अपलोड् कुर्वन्तु तथा च अवलोकनानाम् प्रश्नानां च विवरणं दत्त्वा दैनिकप्रतिवेदनानि लिखन्तु;
  • नियुक्तं उपकरणं सम्यक् सुरक्षितं च कार्यस्थितौ भवति तथा च विभिन्नसङ्ग्रहस्थानेषु सुरक्षितरूपेण परिवहनं भवति इति सुनिश्चितं करोति।



टेस्ला इत्यस्य आधिकारिकं ऑप्टिमस् एक्स् खातेन मे २०२३ तमे वर्षे अस्य पदस्य स्वरूपस्य पूर्वावलोकनं कृतम् । विदेशीयमाध्यमानां बिजनेस इन्साइडर इत्यस्य अनुसारं टेस्ला इत्यनेन विगतवर्षे ५० तः अधिकाः प्रासंगिकाः कर्मचारिणः नियुक्ताः।



टेस्ला ऑप्टिमस मानवरूपी रोबोट् अस्मान् गतिग्रहणस्य अनुप्रयोगक्षमतां आँकडासंग्रहणविचाररूपेण द्रष्टुं शक्नोति। गतिग्रहणं मानवसदृशं गतिं कर्तुं रोबोट्-प्रशिक्षणस्य सामान्यः प्रायः व्यय-प्रभावी च उपायः अस्ति, तथा च टेस्ला प्रथमेषु कम्पनीषु अन्यतमः आसीत् येषु गति-ग्रहण-प्रौद्योगिक्याः बृहत्-परिमाणे उपयोगः कृतः

परन्तु रोबोट्-इत्यनेन विविधानि कार्याणि अधिकस्वाभाविकतया, कुशलतया च कर्तुं प्रशिक्षणदत्तांशस्य परिमाणं अत्यन्तं विशालं भवति । एनवीडिया रिसर्च इत्यस्य वरिष्ठः शोधकः अनिमेश गर्ग् इत्यनेन उक्तं यत् ऑप्टिमस् मानवरूपी रोबोट् टेस्ला-कारखानेषु कार्यं कर्तुं पूर्णतया सज्जः भवितुं पूर्वं कोटिकोटिघण्टानां आँकडानां आवश्यकता भवितुम् अर्हति।

एतस्य परिणामः अतीव उच्चः व्ययः भवति यथा अनिमेश गर्ग् अवदत् यत् "भवन्तः दत्तांशसङ्ग्रहे लक्षशः डॉलरं व्यययितुं शक्नुवन्ति, परन्तु वास्तविकः प्रश्नः अस्ति यत् यदि भवान् एतत् करोति चेदपि अन्ते सफलं भविष्यति वा?"

टेस्ला इत्यस्य कृते अयं विषयः स्पष्टतया विचारणीयः अस्ति। मस्कः पूर्वं सामाजिकमाध्यमेषु प्रकटितवान् यत् टेस्ला आगामिवर्षे टेस्ला इत्यस्य आन्तरिकप्रयोगाय यथार्थतया उपयोगिनो मानवरूपी रोबोट् इत्यस्य लघुसमूहान् उत्पादयिष्यति;



परन्तु २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे द्वितीय-पीढीयाः ऑप्टिमस्-इत्यस्य प्रक्षेपणात् अधुना यावत् टेस्ला-संस्थायाः प्रमुखं संस्करण-अद्यतनं न अभवत् । अस्मिन् वर्षे बोस्टन् डायनामिक्सस्य नूतनपीढीयाः मानवरूपी रोबोट् एटलस् तथा फिगरस्य नूतनपीढीयाः मानवरूपी रोबोट् फिगर ०२ इत्यस्य विमोचनेन टेस्ला स्पष्टतया स्वप्रयत्नाः वर्धयितुं गच्छति।

https://www.businessinsider.com/tesla-नौकरी-प्रशिक्षण-इष्टतम-रोबोट-गति-कैप्चर-सूट-2024-8

https://www.theverge.com/2024/8/19/24223626/tesla-optimus-humanoid-robot-motion-capture-training