समाचारं

आफ्रिकादेशस्य विपण्यां संक्रमणस्य वर्चस्वं वर्तते, Xiaomi इत्यस्य भागः नूतनं उच्चतमं स्तरं प्राप्नोति, Samsung इत्यस्य दुःखदघटना च भवति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के सुप्रसिद्धा आँकडासंशोधनकम्पनी Canalys इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे आफ्रिकादेशस्य स्मार्टफोनविपण्यप्रतिवेदनं आधिकारिकतया प्रकाशितम् ।



प्रतिवेदने दर्शितं यत् विगतद्वितीयत्रिमासे आफ्रिकादेशे समग्रतया स्मार्टफोनस्य प्रेषणं १७.८ मिलियन यूनिट् आसीत्, यत् वर्षे वर्षे ६% वृद्धिः अभवत् । परन्तु अस्मिन् विपण्ये अस्थिरता अभवत्, प्रत्येकस्य विपण्यखण्डस्य कार्यप्रदर्शनं सर्वथा भिन्नं भवति, ध्रुवीकरणं अपि अभवत् । केषुचित् विपण्येषु उल्लासः भवति, अन्येषु तु क्षयः भवति ।



अधुना आफ्रिका-विपण्यस्य विशिष्टं क्रमाङ्कनं, प्रेषणस्य परिमाणं च पश्यामः :

विजेता : संक्रमणं, ९.२ मिलियन-इकायानां प्रेषणं कृत्वा ५१% विपण्यभागः, वर्षे वर्षे १% वृद्धिः;

उपविजेता : सैमसंग, ३३ लक्षं यूनिट्-शिपमेण्ट् कृत्वा १९% मार्केट्-भागः, वर्षे वर्षे २५% न्यूनः;

तृतीयः उपविजेता : शाओमी, २१ लक्षं यूनिट्-शिपमेण्ट् कृत्वा १२% मार्केट्-भागः, वर्षे वर्षे ४५% वृद्धिः;

चतुर्थः : Realme, यस्य मालवाहनस्य मात्रा ९००,००० यूनिट् अस्ति तथा च ५% मार्केट्-भागः अस्ति, वर्षे वर्षे १३७% वृद्धिः;

पञ्चमम् : ओप्पो, ८००,००० यूनिट्-शिपमेण्ट्, ४% मार्केट्-शेयर च, वर्षे वर्षे ३९% वृद्धिः ।

समग्रदत्तांशतः न्याय्यं चेत्, Transsion अद्यापि आफ्रिकादेशस्य निर्विवादः राजा अस्ति, अन्ये ब्राण्ड्-समूहाः च मिलित्वा तस्य कोऽपि मेलः नास्ति । यतो हि एतत् एव ५०% अधिकं मालवाहनं करोति, अस्य अर्थः अस्ति यत् आफ्रिका-विपण्ये विक्रीतयोः प्रत्येकयोः स्मार्टफोनयोः कृते एकः ट्रांस्जन-संस्थायाः भवति । परन्तु शीर्षपञ्चषु ​​ब्राण्ड्-मध्ये ट्रान्सजन-संस्थायाः वर्षे वर्षे सर्वाधिकं लघुः वृद्धिः अभवत्, परन्तु सैमसंग-संस्थायाः वर्षे वर्षे २५% न्यूनता अभवत् । एतेन ज्ञायते यत् आफ्रिका-विपण्ये सैमसंग-संस्थायाः घरेलुब्राण्ड्-समूहानां प्रबल-आव्हानानां सामना अभवत्, तस्य लाभाः च क्रमेण अन्तर्धानं भवन्ति । प्रतिवेदने इदमपि उक्तं यत् यद्यपि ट्रांसजनः अद्यापि प्रथमक्रमाङ्कस्य ब्राण्ड् अस्ति तथापि तस्य उपरि विपण्यमन्दतायाः दबावः अभवत्, यत् वर्षे वर्षे दत्तांशैः द्रष्टुं शक्यते।



प्रतिवेदने विशेषतया Xiaomi, realme, OPPO इत्यादीनां विषये अपि टिप्पणी कृता आसीत् । विश्लेषकाणां मतं यत् शाओमी-संस्थायाः आफ्रिका-बाजारे इतिहासे सर्वोच्च-विपण्य-भागः प्राप्तः, यस्य मुख्यकारणं नाइजीरिया-इजिप्ट्-देशयोः विषये ध्यानं दत्तं, स्थानीय-उपभोग-अभ्यासानां अनुकूलतायाः रणनीत्या च अस्ति न आश्चर्यं यत् लु वेबिङ्ग् स्वयमेव किञ्चित्कालपूर्वं शोधं कर्तुं आफ्रिका-विपण्यं गतः? एतत् निष्पद्यते यत् शाओमी आफ्रिका-विपण्ये स्वस्य महतीं चालनं निरुद्धं करोति।