समाचारं

एप्पल् आपूर्तिश्रृङ्खलाविविधतायाः अन्वेषणं करोति तथा च भारते प्रथमवारं iPhone 16 Pro मॉडल् उत्पादयति इति प्रकाशितम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on August 20, ब्लूमबर्ग् अद्य (20 अगस्त), 2019 इति वृत्तान्तं ज्ञापयति।एप्पल् प्रथमवारं भारते iPhone 16 Pro मॉडल् इत्यस्य सामूहिकरूपेण उत्पादनं करिष्यति यत् एप्पल् इत्यस्य iPhone supply chain इत्यस्य विविधविकासस्य अधिकं प्रचारं करिष्यति



अस्मिन् वर्षे जुलैमासस्य २६ दिनाङ्के आईटी हाउस् इत्यनेन ज्ञापितं यत् एप्पल् भारते फॉक्सकॉन् इत्यस्य माध्यमेन स्वस्य उत्पादनपङ्क्तिं विस्तारयितुं योजनां करोति, यत्र आगामिनि iPhone 16 Pro, Pro Max मॉडल् च सन्ति।

सूत्रेषु उक्तं यत् - "एप्पल् प्रतिवर्षं भारते भागिनैः सह स्वस्य निर्माणक्षमतां गभीरं कर्तुं प्रयतते, तथा च प्रो मॉडल् उत्पादनं किञ्चित् यत् सः विगतकेभ्यः वर्षेभ्यः विचारयति। अस्मिन् वर्षे एप्पल् भारते प्रो तथा प्रो मैक्स मॉडल् निर्मास्यति येन तत् सुनिश्चितं भवति भारते संयोजिताः iPhone 16 Pro मॉडल् अपि प्रक्षेपणानन्तरं भारते उपलभ्यन्ते” इति ।

ब्लूमबर्ग् इत्यनेन नवीनतमप्रतिवेदने उक्तं यत् दक्षिणभारतस्य तमिलनाडुनगरस्य फॉक्सकॉन् इत्यस्य कारखाने एप्पल् इत्यनेन सेप्टेम्बरमासे iPhone 16 इति श्रृङ्खलायाः विमोचनात् पूर्वं उच्चस्तरीयप्रो मॉडल् इत्यस्य सामूहिकरूपेण उत्पादनार्थं सहस्राणि कर्मचारिणः प्रशिक्षणं आरब्धम्।

आईटी हाउस् इत्यनेन सामाजिकमाध्यमानां जाँचः कृतः।