समाचारं

एप्पल् अस्मिन् वर्षे प्रथमवारं भारते उच्चस्तरीय-आइफोन्-प्रो-माडल-निर्माणं करिष्यति इति कथ्यते

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयसमाचार एजेन्सी, अगस्त २० दिनाङ्के एप्पल् अस्मिन् वर्षे प्रथमवारं भारते उच्चमूल्येन iPhone Pro तथा Pro Max मॉडल् उत्पादयिष्यति। अस्मिन् शरदऋतौ नूतनस्य दूरभाषस्य वैश्विकप्रक्षेपणस्य सप्ताहाभ्यन्तरे मुख्यभागीदारः फॉक्सकॉन् विधानसभां आरभेत इति विषये परिचिताः जनाः वदन्ति। कम्पनी स्वस्य तमिलनाडुकारखाने सहस्राणि श्रमिकान् प्रशिक्षितुं आरब्धा यत् ते यथाशीघ्रं iPhone 16 Pro तथा Pro Max इत्येतयोः उत्पादनं कर्तुं शक्नुवन्ति इति विषये परिचिताः जनाः अवदन् ये सूचना सार्वजनिका नास्ति इति कारणेन परिचयं न कर्तुं पृष्टवन्तः। २०२४ तमस्य वर्षस्य मार्चमासे समाप्तस्य वित्तवर्षे भारते एप्पल्-कम्पन्योः आईफोन्-सङ्घटनं १४ अरब अमेरिकी-डॉलर्-पर्यन्तं प्राप्तम्, यत् तस्य वैश्विक-उत्पादनस्य प्रायः १४% यावत् भवति विषये परिचिताः जनाः अवदन् यत्, गतवर्षस्य इव एप्पल्-कम्पनी अपि भारते निर्मितं मानकं iPhone 16 इत्येतत् iPhone 16 इत्यस्य वैश्विकप्रक्षेपणदिने प्रदास्यति इति अपेक्षा अस्ति। भारते एप्पल्-संस्थायाः अन्ये भागिनः - पेगाट्रॉन्-इत्यस्य भारतीय-इकाई, टाटा-समूहः च - अपि शीघ्रमेव प्रो-माडलस्य उत्पादनं आरभुं शक्नुवन्ति इति विषये परिचिताः जनाः अवदन् । उच्चस्तरीयमाडलस्य सामान्यतया बृहत्तराः बैटरीः, उत्तमाः कॅमेराः, टाइटेनियमशरीराणि च भवन्ति, अतः अधिकविशेषनिर्माणपङ्क्तयः आवश्यकाः भवन्ति ।