समाचारं

औद्योगिकप्रतिभूतिसंपत्तिप्रबन्धनस्य मुख्य अर्थशास्त्री वाङ्ग डेलुन् : सम्पत्तिस्य बृहत्श्रेणीनां प्रभावी आवंटनं प्राप्तुं उपरि-अधः, अधः-ऊर्ध्वं च संयोजनं कृत्वा निवेश-अनुसन्धान-प्रणालीं निर्मातुं आवश्यकम् अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् झाङ्ग ज़िन् इत्यनेन शङ्घाईतः सूचना दत्ता

१७ अगस्तदिनाङ्के "२१ शताब्द्याः बिजनेस हेराल्ड्" इत्यनेन आयोजितं "२०२४ एसेट् मैनेजमेण्ट् वार्षिकसम्मेलनं" शङ्घाई-नगरे शाङ्घाई-नगरे भव्यतया आयोजितम्

"प्रमुखसंपत्तिविनियोगः धनप्रबन्धनविषयमञ्चस्य" अपराह्णे आयोजिते गोलमेजसंवादे "निम्नव्याजदरप्रवृत्तेः अन्तर्गतसंपत्तिविनियोगपद्धतिः" औद्योगिकप्रतिभूतिसंपत्तिप्रबन्धनस्य सहायकअध्यक्षः, मुख्यअर्थशास्त्रज्ञः तथा च वाङ्ग डेलुन् दर्शितवान् यत् बृहत्-स्तरीय-सम्पत्त्याः प्रभावी-विनियोगं प्राप्तुं उपरि-अधः, अधः-ऊर्ध्वं च संयोजयति इति निवेश-संशोधन-व्यवस्थायाः निर्माणं आवश्यकम् अस्ति |.



"पूर्वं उत्तमकम्पनीनां, स्टॉकानां वा बन्धकलक्ष्याणां अन्वेषणं दीर्घकालीनमूल्यसिद्धान्तस्य पालनं च पर्याप्तम् आसीत्। एतत् प्रतिमानं विशेषतया २०१६ तः २०२१ पर्यन्तं पञ्चवर्षेषु निर्मितम्, परन्तु अधुना अस्माभिः अतीव महतीः आव्हानाः सम्मुखीकृताः, तथा च अल्पकालीनरूपेण पारयितुं कठिनं भवितुम् अर्हति।" वाङ्ग डेलुन् इत्यनेन उक्तं यत् वर्तमाननिवेशदुविधायाः सारः आर्थिकवृद्धेः दरस्य न्यूनतायाः, भविष्यस्य अपेक्षितवृद्धेः च कारणेन निवेशप्रतिफलस्य दरस्य न्यूनता अस्ति, यत् क्रमेण समस्यां जनयति सम्पत्ति-अभावस्य ।

उपर्युक्तचुनौत्यस्य निवारणाय वाङ्ग डेलुन् इत्यस्य मतं यत् सर्वप्रथमं निवेशप्रबन्धकानां निवेशकानां च अपेक्षाणां दृष्ट्या नूतनस्थूलस्थितौ परिवर्तनस्य समायोजनस्य आवश्यकता वर्तते। सम्पत्तिप्रबन्धनस्य निवेशप्रथातः सम्पत्तिप्रबन्धनस्य बृहत्वर्गस्य प्रभावीविनियोगं प्राप्तुं उपरि-अधः, अधः-ऊर्ध्वं च संयोजयति इति निवेश-अनुसन्धान-व्यवस्थायाः निर्माणं आवश्यकम् अस्ति सः अवदत् यत् अभ्यासकारिणः उपरितः अधः दृष्ट्या अधिकसम्पत्तौ अधिकं ध्यानं दत्त्वा बृहत् सम्पत्तिवर्गेषु आवंटनस्य अवसरान् अन्वेष्टव्याः। मालवस्तूनाम्, बहुमूल्यधातुः, विदेशीयसम्पत्तयः, व्युत्पन्नाः, स्टॉक्-बाण्ड्-इत्यादीनां वैकल्पिकसम्पत्त्याः अतिरिक्तं बहु-सम्पत्त्याः चयनक्षमतासु, बहुक्षेत्रीय-विनियोग-क्षमतासु च सुधारं कृत्वा आवधिक-स्विंग्-व्यापार-क्षमतासु सुदृढीकरणम् अपि आवश्यकम् अस्ति एषा मूलतः रणनीति-सञ्चालित-पद्धतिः अस्ति ।

"अस्माकं रूढिवादी अपि च नवीनता भवितुमर्हति। रूढिवादी भवितुम् यदि पारम्परिकं स्थिर-आय-विपण्य-प्रतिफलनं अन्तिमेषु वर्षेषु तुल्यकालिकरूपेण प्रभावशालिनी अभवत्, तर्हि वर्तमान-अल्पमूल्याङ्कितः इक्विटी-बाजारः कदा परिवर्तयिष्यति? नवीनतायां अस्माभिः बहु-सम्पत्त्याः माध्यमेन अधिक-प्रतिफलस्य उपयोगः करणीयः तथा बहुविधाः रणनीतयः स्रोतः, परन्तु एतदर्थं सामान्यतया संचयस्य समेकनस्य च प्रक्रियायाः आवश्यकता भवति" इति वाङ्ग डेलुन् इत्यनेन बोधितम् ।