समाचारं

१८ तमे चीनकोषसाझेदारसम्मेलनं आरभ्यते, एलपीजीपी-संस्थायाः बन्दद्वारेण गपशपः भवति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु वैज्ञानिक-प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनः दौरः गभीरतया विकसितः अस्ति चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे राष्ट्रियरणनीतिकवैज्ञानिकप्रौद्योगिकीक्षमतानां निर्माणं सुदृढं कर्तुं प्रयत्नः च कृतः वैज्ञानिक-प्रौद्योगिकी-नवीनतायाः सृजनशीलतायाश्च जीवनशक्तिं उत्तेजयन्ति। अद्यतनकाले पूंजीबाजारसुधारार्थं दशउपायानां कार्यान्वयनेन औद्योगिकविकासे, प्रौद्योगिकीविकासे, नूतनानां उत्पादकशक्तीनां प्रति एकत्रितुं अधिकसंसाधनकारकाणां मार्गदर्शने च इक्विटीनिवेशस्य महत्त्वपूर्णां भूमिकां अधिकं प्रदर्शयति। तस्मिन् एव काले इक्विटी निवेशविपण्ये अपि शान्तपरिवर्तनं भवति ।


अस्याः पृष्ठभूमितः Zero2IPO Ventures (01945.HK) इत्यनेन निवेशसमुदायेन च आयोजितः 18तमः चीनकोषसाझेदारसम्मेलनः 21-22 अगस्तपर्यन्तं शङ्घाईनगरे भविष्यति। अस्मिन् सम्मेलने ३०० तः अधिकाः सुप्रसिद्धाः उत्कृष्टाः च एफओएफ, सर्वकारीयमार्गदर्शननिधिः, बीमानिधिः, धनीपरिवारः, वीसी/पीई इत्यादीनि उपस्थितिम् आमन्त्रयिष्यति, स्थले एव व्यावसायिकदृष्टिकोणान् साझां करिष्यति, तथा च बन्दद्वारेषु उद्योगस्य भविष्यस्य चर्चां करिष्यति .

उष्णविषयाः, सीमान्त टकरावः

बाह्यवातावरणे परिवर्तनस्य निरन्तरप्रभावेण इक्विटीनिवेशविपण्यस्य सामरिकविन्यासः नूतनानां आव्हानानां सम्मुखीभवति। सम्मेलने इक्विटी निवेशबाजारे परिवर्तनस्य द्वयोः आयामयोः लोकप्रियउद्योगानाम् विकासदिशायाः च केन्द्रविषयाः निर्धारिताः सन्ति, येषु इक्विटीनिवेशबाजारे महान् तरङ्गाः आरभ्य 2024 तमे वर्षे बाजारनिर्गमनस्य राजा भवितुं यावत् राज्यस्वामित्वयुक्तानां एलपीनां निवेशप्रथानां चर्चां कृत्वा विलयस्य अधिग्रहणस्य च निवेशस्य तर्कात् To S Fund अद्य श्वः च। वर्तमान उद्योगचिन्तायाः उच्च-ऊर्जा-विषयेषु अपि केन्द्रितं भवति यथा औद्योगिकनिवेशः, कठिनप्रौद्योगिकी च व्यावसायिकदृष्ट्या। सम्पूर्णे प्रक्रियायां शुष्कवस्तूनाम् अबाधितं उत्पादनं, विपण्यसंरचनायाः विमोचनं, उद्योगविकासस्य अवसरानां चर्चा, विचाराणां तरङ्गं संयुक्तरूपेण उत्तेजितं च।

सटीकं डॉकिंगं कुशलं धनसङ्ग्रहं च

२०२४ तमे वर्षे चीनस्य इक्विटी निवेशबाजारे धनसङ्ग्रहस्य परिमाणं अधोगतिप्रवृत्तिं दर्शयिष्यति, विपण्यसंरचनायाः अनिश्चितता वर्धते, एलपीनिवेशः अधिकं सावधानः भविष्यति, राज्यस्वामित्वयुक्तानां सम्पत्तिनां प्रबलस्थानं सुदृढं भविष्यति इति नीतिसंकेताः सकारात्मकं भविष्यति, एलपी-माङ्गं च विविधं भविष्यति। एतेषां परिवर्तनानां सम्मुखे एलपी-जीपी-योः मध्ये सकारात्मकं अन्तरक्रियामार्गं उद्घाटयितुं विशेषतया महत्त्वपूर्णम् अस्ति । सम्मेलनं धनसङ्ग्रहकर्तृभ्यः निवेशकेभ्यः च परस्परं अवगन्तुं विजय-विजय-सहकार्यं प्राप्तुं च व्यावसायिकं मञ्चं प्रदाति, स्थले एव एलपी-जीपी-मेलन-समागमः स्थापितः भविष्यति, तथा च एलपी-जीपी-योः कृते द्वयोः पक्षयोः प्रदातुं प्रयत्ने भागं ग्रहीतुं आमन्त्रितः भविष्यति एकः साक्षात्कारः, कुशलः उच्च-सटीकता च गहनः मेल-अनुभवः।

बाजार पैनोरमा, आधिकारिक व्याख्या

२०२४ तमस्य वर्षस्य प्रथमार्धे यदा इक्विटी निवेश-उद्योगः समायोजनं कुर्वन् अस्ति, तदा सः सक्रियरूपेण नूतनानां विकास-बिन्दून्, निवेश-अवकाशानां च अन्वेषणं कुर्वन् अस्ति एकस्य सुप्रसिद्धस्य प्रभावशाली उद्योगस्य आयोजनस्य रूपेण, एतत् सम्मेलनं "2024 तमस्य वर्षस्य प्रथमार्धे चीनस्य इक्विटी निवेशबाजारविकासस्य अवलोकनं" प्रकाशयिष्यति, वर्षस्य प्रथमार्धे उद्योगस्य पैनोरमायाः समीक्षां कर्तुं व्यावसायिकदत्तांशस्य उपरि अवलम्ब्य, व्याख्यां करोति विपण्यविकासप्रतिमानं, उद्योगस्य भविष्यस्य प्रवृत्तीनां च प्रतीक्षां कुर्वन्ति। तदतिरिक्तं "2024 चाइना इक्विटी इन्वेस्टमेण्ट् फण्ड् लिमिटेड् पार्टनर्स्" इति श्रेणीनां श्रृङ्खलायाः अपि घोषणा विस्तृतदत्तांशस्य वैज्ञानिकचयनमापदण्डस्य च आधारेण भविष्यति, नवीनतमबाजारप्रवृत्तीनां निरीक्षणं भविष्यति तथा च सक्रियनिवेशस्य एलपीः गृहीताः भविष्यन्ति।

२०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य अर्थव्यवस्थायाः जटिले परिवर्तनशीलस्य च अन्तर्राष्ट्रीयवातावरणे दृढं लचीलतां जीवन्ततां च दर्शितवती, स्थिरतायाः प्रगतेः च सकारात्मकप्रवृत्तिः प्राप्ता, तस्य आर्थिकवृद्धेः दरः च अग्रणीः अभवत्, येन इक्विटीनिवेशस्य ठोसमूलं व्यापकं व्याप्तिः च प्रदत्ता उद्योग विकास स्थान। अस्याः पृष्ठभूमितः चीनकोषसाझेदारसम्मेलनेन इक्विटीनिवेश-उद्योगेन सह कार्यं कर्तुं १८ तमे वर्षस्य आरम्भः कृतः अस्ति यत् एतत् नूतनानां प्रवृत्तीनां अध्ययनं, नूतनानां समाधानानाम् अन्वेषणं, नूतनपारिस्थितिकीनिर्माणं, विकासं च प्रवर्धयति इति महत्त्वपूर्णं मिशनं निरन्तरं निर्वहति industry in the future, it will also वयं नूतन-पुराण-मित्रैः सह इक्विटी-निवेश-उद्योगस्य कृते नूतनं खाका आकर्षयितुं कार्यं करिष्यामः | अधिकविवरणार्थं आधिकारिकजालस्थले प्रवेशं कर्तुं स्वागतम्: https://events.pedaily.cn/cvcf/1139/