समाचारं

वर्षस्य प्रथमार्धे शङ्घाई पुडोङ्ग् विकासबैङ्कस्य शुद्धलाभः २६.९८८ अरबः अभवत्, तथा च शुद्धव्याजमार्जिनं स्थिरं जातम्, ऋणस्य शुद्धवृद्धिः २९७.२ अरबः अभवत्, यत् तस्मिन् एव काले अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य पेन्टियम न्यूज इत्यस्य संवाददाता जू जिया

शुद्धव्याजमार्जिनं स्थिरं जातम् अस्ति तथा च व्ययस्य न्यूनीकरणं दक्षतासुधारं च प्रवर्धितम् अस्ति ।

१९ अगस्तदिनाङ्के सायं शङ्घाईपुडोङ्ग् विकासबैङ्केन स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । २०२४ तमस्य वर्षस्य प्रथमार्धे, बैंकेन ८८.२४८ अरब युआन् परिचालन-आयः प्राप्तः, यत् गतवर्षस्य समानावधि-काले सी.आइ आयः वर्षे वर्षे १.४५% वर्धितः ( शुद्धलाभः, अधः समानः) २६.९८८ अरब युआन्, वर्षे वर्षे १६.६४% वृद्धिः अभवत्

वर्षस्य प्रथमार्धे परिचालनदक्षतायाः वृद्धेः विषये शङ्घाईपुडोङ्गविकासबैङ्केन पञ्च मुख्यकारणानि सन्ति इति उक्तम्। प्रथमं शुद्धव्याजमार्जिनं स्थिरीकर्तुं "अग्रगामी, कुशलं, सक्रियं, लचीलं च" इति सिद्धान्तानुसारं तुलनपत्रप्रबन्धनं सुदृढं कर्तुं प्रथमत्रिमासे तुलने बैंकस्य मूलकम्पन्योः शुद्धव्याजमार्जिनं 2bps वर्धितम्। द्वितीयं, समूहः ऋणस्य आपूर्तिं निरन्तरं वर्धयति स्म, प्रतिवेदनकालस्य कालखण्डे समूहस्य शुद्धऋणवृद्धिः अस्यामेव अवधिस्य कृते २९७.२ अरब आरएमबी इत्यस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् । तृतीयम्, देयतासंरचनायाः अनुकूलनं निरन्तरं भवति, निपटाननिक्षेपाणां अनुपातः वर्धितः, व्याजदरनियन्त्रणेन च परिणामाः प्राप्ताः मूलकम्पनीयाः आरएमबीसामान्यनिक्षेपाणां व्याजदरेण गतवर्षस्य समानकालस्य तुलने १७बीपीएस न्यूनता अभवत् यस्मिन् निगमग्राहकानाम् खुदराग्राहकानाम् च निक्षेपस्य व्याजदरः क्रमशः 21bps न्यूनीकृतः अस्ति। चतुर्थं निवेशस्य लेनदेनस्य च अवसरान् सक्रियरूपेण जब्धयितुं निवेशस्य आयं सक्रियरूपेण वर्धयितुं च समूहस्य अन्यः अव्याज-आयः (नियंत्रणशुल्कं विहाय) १७.९२० अरब युआन् आसीत्, यत् वर्षे वर्षे १.०८० अरब युआन् वृद्धिः अभवत्, यत् ६.४१% वृद्धिः अभवत् । . पञ्चमम्, परिष्कृतस्य दुर्बलस्य च प्रबन्धनस्य माध्यमेन व्ययस्य न्यूनीकरणं दक्षतासुधारः च प्राप्तः ।

चाङ्गजियाङ्ग बिजनेस डेली पेन्टियम न्यूज इत्यस्य एकः संवाददाता अवदत् यत् २०२४ तमस्य वर्षस्य प्रथमार्धे शङ्घाई पुडोङ्ग विकासबैङ्कस्य शुद्धव्याजमार्जिनं (शुद्धव्याजमार्जिनं) १.४८% आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ८बीपीएस न्यूनता, तः ४बीपीएस न्यूनता च पूर्ववर्षस्य अन्ते मूलकम्पनीयाः शुद्धव्याजमार्जिनं १.४८% आसीत्, शुद्धव्याजमार्जिनस्य न्यूनता च संकुचिता क्रमेण स्थिरता च अभवत् । रिपोर्टिंग् अवधिमध्ये शङ्घाई पुडोङ्ग विकासबैङ्कस्य शुद्धव्याजस्य आयः ५८.०४६ अरब युआन् आसीत्, यत् वर्षे वर्षे २.३८२ अरब युआन् अथवा ३.९४% न्यूनता अभवत्

अस्मिन् एव काले शङ्घाई पुडोङ्ग विकासबैङ्केन ३०.२०२ अरब युआन्-रूप्यकाणां ब्याज-शुद्ध-आयः प्राप्तः, यस्मिन् वर्षे वर्षे १.९५% न्यूनता अभवत्; १२.०३% न्यूनता, अन्ये च अव्याज-आयः १७.९२० अरब युआन् आसीत्, वर्षे वर्षे ६.४१% वृद्धिः ।

२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते शङ्घाई पुडोङ्ग् विकासबैङ्कस्य कुलसम्पत्तयः ९.२५ खरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते २.७४% वृद्धिः अभवत्, यस्मिन् कुलम् आन्तरिकविदेशीयमुद्राऋणानि (छूटसहितं) ५.३१ खरब युआन्, एन पूर्ववर्षस्य अन्ते ५.९२% वृद्धिः अभवत् ।

रिपोर्टिंग् अवधिः अन्ते शङ्घाई पुडोङ्ग विकासबैङ्कस्य अप्रदर्शितऋणानां शेषं ७४.७५८ अरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते ५६ कोटि युआन् वृद्धिः अभवत्, अप्रदर्शनऋणदरः १.४१% आसीत्, क पूर्ववर्षस्य अन्ते ०.०७ प्रतिशताङ्कस्य न्यूनता, तथा च हालवर्षेषु उच्चबिन्दुतः ०.९४% न्यूनता २.३५% (सितम्बर २०१७ तमस्य वर्षस्य अन्ते, तथा च प्रावधानकवरेज-अनुपातः १७५.३७% आसीत्,) पूर्ववर्षस्य अन्ते १.८६ प्रतिशताङ्कस्य वृद्धिः अभवत् ।

ज्ञातव्यं यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते शङ्घाईपुडोङ्गविकासबैङ्कस्य निगमऋणस्य तथा खुदराऋणस्य अप्रदर्शनानुपातः क्रमशः १.४८% तथा १.५४% आसीत्, यत् पूर्ववर्षस्य अन्ते -०.१९ तथा ०.१२ प्रतिशताङ्कस्य परिवर्तनं जातम् . विशेषतः निगमऋणानां मध्ये अचलसम्पत्-उद्योगस्य अ-प्रदर्शन-ऋण-दरः २.७४% आसीत्, यत् पूर्ववर्षस्य अन्ते १.३७ प्रतिशताङ्कस्य न्यूनता अभवत्

२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते शङ्घाईपुडोङ्गविकासबैङ्कसमूहस्य पूंजीपर्याप्ततानुपातः, प्रथमस्तरस्य पूंजीपर्याप्ततानुपातः, कोरस्तरस्य प्रथमपुञ्जपर्याप्ततानुपातः च क्रमशः १२.३६%, १०.४३%, ८.८७% च आसन्, ये सर्वे पूर्ववर्षस्य अन्ते ।