समाचारं

राज्यपरिषदः स्थायीसमित्या सेवाव्यापारार्थं नूतनानि वृद्धिबिन्दवः निर्मातुं योजना अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गत्से नदी व्यापार दैनिकस्य Pentium News इत्यस्य संवाददाता ली जिंग्

घरेलु-अन्तर्राष्ट्रीय-द्वय-सञ्चार-संयोजक-कडिरूपेण विदेशीय-व्यापारः विदेशीय-निवेशः च आर्थिक-सामाजिक-विकासस्य स्थिरीकरणे, प्रवर्धने च अनिवार्यं महत्त्वपूर्णं च बलम् अस्ति वर्षस्य उत्तरार्धे विदेशव्यापारस्य विदेशीयनिवेशस्य च मौलिकतां कथं स्थिरीकर्तुं शक्यते इति बहु ध्यानं आकर्षितम् अस्ति।

१९ अगस्तदिनाङ्के आयोजिते राज्यपरिषदः स्थायीसत्रे "उच्चस्तरस्य मुक्ततायाः सह सेवाव्यापारस्य उच्चगुणवत्ताविकासस्य प्रवर्धनविषये रायाः" तथा च "विदेशीयनिवेशप्रवेशस्य विशेषप्रबन्धनपरिपाटाः (नकारात्मकसूची) (२०२४ संस्करणम्) इति समीक्षां कृत्वा अनुमोदनं कृतम् । "" । सभायां दर्शितं यत् सेवाव्यापारस्य विकासस्य त्वरितीकरणं बहिः जगति उच्चस्तरीयं उद्घाटनं विस्तारयितुं विदेशव्यापारविकासाय नूतनगतिं संवर्धयितुं च अपरिहार्यम् आवश्यकता अस्ति।

सभायां दर्शितं यत् सेवाव्यापारस्य उदारीकरणस्य, सुविधायाः च स्तरं सुधारयितुम्, सीमापारसेवाव्यापारस्य नकारात्मकसूचीं पूर्णतया कार्यान्वितुं, सेवा-उद्योगस्य उद्घाटनस्य विस्तारस्य व्यापकं पायलट्-प्रदर्शनं प्रवर्धयितुं, पार-पार-प्रवर्धनं च आवश्यकम् अस्ति | -प्रतिभा, पूंजी, प्रौद्योगिकी उपलब्धयः, आँकडा इत्यादीनां संसाधनतत्त्वानां सीमाप्रवाहः। सेवाव्यापारस्य प्रमुखक्षेत्रेषु अभिनवविकासं प्रवर्धयितुं, सेवाव्यापारस्य मालव्यापारस्य च एकीकरणं प्रवर्धयितुं, वित्तपरामर्शदानं, डिजाइनं, प्रमाणीकरणं, मान्यता च इत्यादीनां व्यावसायिकसेवानां अन्तर्राष्ट्रीयविकासस्य समर्थनं, सेवायाः कृते नवीनवृद्धिबिन्दुनिर्माणं च आवश्यकम् अस्ति व्यापार।

राष्ट्रीयसांख्यिकीयब्यूरोद्वारा प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य सेवाव्यापारः तीव्रगत्या वर्धमानः आसीत्, यत्र कुलसेवाआयातनिर्यातमात्रा ३.५९८०३ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १४% वृद्धिः अभवत् तेषु निर्यातः १.४६७५८ अरब युआन् आसीत्, आयातः २.१३०४५ अरब युआन् आसीत्, सेवाव्यापारघातः ६६२.८७ अरब युआन् आसीत्;

विशेषज्ञाः सूचितवन्तः यत् आर्थिकवैश्वीकरणं नूतने ऐतिहासिकपदे प्रविष्टम् अस्ति, विश्व अर्थव्यवस्थायां वैश्विकव्यापारे च सेवाउद्योगस्य सेवाव्यापारस्य च महत्त्वं निरन्तरं वर्धमानं वर्तते। सेवाव्यापारस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनं मम देशस्य कृते आर्थिकसंरचनात्मकसमायोजनं प्रवर्धयितुं, विकासस्य गुणवत्तां कार्यक्षमतां च सुधारयितुम्, विदेशव्यापारस्य परिवर्तनं उन्नयनं च त्वरितुं, नूतनवृद्धिगतिं मुक्तुं च अतीव महत्त्वपूर्णं व्यावहारिकं महत्त्वं वर्तते।

सभायां इदमपि दर्शितं यत् विदेशीयनिवेशप्रवेशं अधिकं शिथिलं कर्तुं, विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशस्य प्रतिबन्धान् व्यापकरूपेण रद्दीकर्तुं, दूरसञ्चार, शिक्षा, चिकित्सा इत्यादीनां सेवाक्षेत्राणां उद्घाटनं शीघ्रं प्रवर्धयितुं च आवश्यकम्। नूतनस्थितौ अनुकूलतां प्राप्तुं विदेशीयनिवेशं आकर्षयितुं नीतीनां अनुकूलनं कर्तुं, विदेशीयव्यापारिणां उचितमागधानां शीघ्रं प्रतिक्रियां दातुं, व्यावसायिकवातावरणस्य अनुकूलनार्थं सेवाप्रतिश्रुतिसुधारार्थं च अधिकव्यावहारिकपरिपाटनानां प्रवर्तनं आवश्यकम् अस्ति

याङ्गत्ज़ी बिजनेस डेली इत्यस्य बेन्टियम न्यूज इत्यस्य एकः संवाददाता अवदत् यत् गतसप्ताहे राज्यपरिषद् सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने वाणिज्यमन्त्रालयस्य प्रभारी सम्बद्धेन व्यक्तिना उक्तं यत् विदेशीयनिवेशप्रवेशार्थं नकारात्मकसूचिकायाः ​​नूतनसंस्करणं संशोधितव्यम् तथा यथाशीघ्रं मुक्तम्। वाणिज्यमन्त्रालयः विदेशीयनिवेशं प्रोत्साहयितुं, विदेशीयनिवेशविपण्यपरिवेषणं निरन्तरं शिथिलं कर्तुं, राष्ट्रव्यापिरूपेण विनिर्माणक्षेत्रे प्रतिबन्धात्मकपरिपाटानां "शून्यम्" प्राप्तुं, दूरसञ्चारस्य, अन्तर्जालस्य, शिक्षायाः, संस्कृतिस्य, चिकित्सादिक्षेत्राणि विस्तारयन्तु।

अस्मिन् वर्षे आरम्भात् एव केन्द्रसर्वकारेण विदेशीयनिवेशं आकर्षयितुं उपयोगाय च प्रयत्नानाम् तीव्रीकरणस्य व्यवस्थाः क्रमशः कृताः, विदेशीयनिवेशस्य स्थिरीकरणाय बहुविधपरिपाटानां प्रस्तावना राष्ट्रियस्थायिसमित्याः आरभ्य कार्यान्वयनप्रवर्धनार्थं विदेशीयनिवेशकार्यसंगोष्ठीपर्यन्तं।

अस्मिन् वर्षे मार्चमासे वाणिज्यमन्त्रालयेन "सेवासु सीमापारव्यापारस्य विशेषप्रबन्धनपरिपाटाः (नकारात्मकसूची)" (२०२४ संस्करणं) जारीकृतम्, यत् प्रथमवारं सेवासु सीमापारव्यापारस्य नकारात्मकसूचीप्रबन्धनव्यवस्था अस्ति राष्ट्रव्यापी स्थापिता अभवत्। तस्मिन् एव काले "विदेशीयनिवेशप्रवेशस्य विशेषप्रबन्धनपरिपाटाः (नकारात्मकसूची)" पुनः वर्षत्रयानन्तरं अद्यतनं कृतम्, २०२१ संस्करणात् २०२४ संस्करणं यावत् यथा यथा विदेशीयनिवेशप्रवेशस्य नकारात्मकसूची निरन्तरं पतला भवति तथा तथा उच्चस्तरीय उद्घाटनस्य विस्तारार्थं चीनस्य दृढसंकल्पं प्रतिबिम्बयति तथा च वैश्विकनिवेशकानां कृते चीनदेशे अधिकव्यापारावकाशानां अन्वेषणार्थं परिस्थितयः सृजति।

वाणिज्यमन्त्रालयेन प्रकाशितस्य नवीनतमदत्तांशस्य अनुसारम् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं राष्ट्रव्यापिरूपेण ३१,६५४ नूतनाः विदेशीयनिवेशयुक्ताः उद्यमाः स्थापिताः, येन वर्षे वर्षे ११.४% वृद्धिः अभवत्, येन नवस्थापितेषु विदेशीयेषु तीव्रवृद्धेः प्रवृत्तिः निरन्तरं भवति -2023 तः उद्यमानाम् निवेशः, यत् सूचयति यत् विदेशीयाः निवेशकाः अद्यापि आशावादीः सन्ति चीनदेशे दीर्घकालीननिवेशसंभावनाः।