समाचारं

जिनहुई लिकरस्य राजस्वं शुद्धलाभं च वर्षस्य प्रथमार्धे वर्धितम्, उच्चस्तरीयं उत्पादराजस्वं च प्रान्तस्य अन्तः बहिश्च समन्वितं विकासः अभवत्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यांगत्से नदी व्यापार दैनिकस्य पेंटियम न्यूजस्य संवाददाता जियांग चुया

वर्षस्य प्रथमार्धे जिन्हुई वाइन इत्यस्य राजस्वं शुद्धलाभं च वर्धितम् ।

१९ अगस्त दिनाङ्के जिन्हुई वाइन (६०३९१९.एसएच) इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् सूचीकृतानां कम्पनीनां २९५ मिलियन युआन् आसीत्, यत् वर्षे वर्षे २९५ मिलियन युआन् वृद्धिः अभवत् ।

कम्पनीयाः कथनमस्ति यत् वर्षस्य प्रथमार्धे अपि सा स्वस्य विपणन-रणनीत्याः अनुकूलनं निरन्तरं कृतवती, क्रमेण स्वस्य ब्राण्ड्-प्रभावं सुदृढं कृतवती, निरन्तरं स्वस्य विपण्यक्षेत्रस्य विस्तारं कृतवती, स्वस्य उत्पाद-संरचनायाः अनुकूलनं निरन्तरं कृतवती, कार्य-प्रदर्शने च निरन्तरं वृद्धिं प्राप्तवान्

वर्गीकरणस्य अनुसारं जिन्हुई वाइन उत्पादाः त्रयः ग्रेड्स् विभक्ताः सन्ति: निम्न, मध्यमः उच्चः च: उच्चस्तरीयाः उत्पादाः 300 युआनतः उपरि मूल्यं धारयन्ति मुख्यतया जिन्हुई विंटेज श्रृङ्खला तथा जिन्हुई लाओजिआओ श्रृङ्खला मध्यम श्रेणी उत्पादाः सन्ति 500ml मुख्यतया सॉफ्ट गोल्ड एम्बलेम श्रृङ्खला, जिन्हुई सकारात्मक ऊर्जा श्रृङ्खला, शताब्दी जिन्हुई पञ्च-तारक, इत्यादीनि सन्ति; , जिनहुई वृद्ध मद्य इत्यादि।

चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य बेन्टियम न्यूज इत्यस्य एकः संवाददाता अवदत् यत् हालवर्षेषु जिन्हुई लिकर इत्यनेन स्वस्य उत्पादसंरचनायाः अनुकूलनं उन्नयनं च निरन्तरं कृतम्, मध्यतः निम्नस्तरीयपर्यन्तं उत्पादेषु निरन्तरं वृद्धिः, उच्चस्तरीयानाम् उत्पादानाम् निरन्तरं विस्तारः च अभवत्, येन सशक्तवृद्धिः निर्वाहिता अस्ति गतिः । अस्मिन् वर्षे प्रथमार्धे ३०० युआन् इत्यस्मात् अधिकानां उच्चस्तरीयानाम् उत्पादानाम् राजस्वं ४४.७१% वर्धितम्, १००-३०० युआन् मध्ये मध्यमस्तरीयानाम् उत्पादानाम् राजस्वं १०० युआन् इत्यस्मात् न्यूनानां निम्नस्तरीयानाम् उत्पादानाम् राजस्वं १४.९७% वर्धितम् /५००ml ५२२ मिलियन युआन् आसीत्, वर्षे वर्षे १.७७% वृद्धिः ।

गांसु-मद्यस्य नेता इति नाम्ना जिन्हुई-मद्यस्य सामरिकमार्गः अद्यापि "देशे सर्वत्र विन्यासं, वायव्यं गभीरं कृत्वा, प्रमुखाणि सफलतानि च" निर्वाहयति, गांसु-प्रान्ते आधार-विपण्यं समेकयति, गंसु-परिसरस्य वायव्य-विपण्यस्य सक्रियरूपेण विस्तारं करोति, पूर्वस्य च नवविकासं करोति चीन-विपण्यं, उत्तर-विपण्यं च अन्तर्जाल-विपण्यं च, तथा च निरन्तरं प्रान्तात् बहिः विपण्यविन्यासस्य विस्तारं गभीरतां च विस्तारयति तथा च प्रान्तस्य अन्तः बहिश्च समन्वितं विकासं प्राप्नोति। रिपोर्टिंग् अवधिमध्ये जिन्हुई वाइनस्य राजस्वं प्रान्ते १.३४९ अरब युआन् आसीत्, यत् प्रान्तात् बहिः वर्षे वर्षे ३७६ मिलियन युआन् वृद्धिः अभवत्, यत् वर्षे वर्षे ७.७९% वृद्धिः अभवत्

तस्मिन् एव काले कम्पनी जिन्हुई इत्यस्य कृते राष्ट्रियं ऑनलाइन मार्केटिंग् मञ्चं निर्मितवती यत् ब्राण्ड् सशक्तिकरणस्य, उपभोक्तृसंवर्धनस्य, विक्रयवृद्धेः च तृतीयः वक्रः अभवत् वर्षस्य प्रथमार्धे जिन्हुई वाइन इत्यस्य अन्तर्जालचैनलस्य परिचालन-आयः ४४.०७६२ मिलियन-युआन्-रूप्यकाणां प्राप्तिः अभवत्, यत् वर्षे वर्षे ३६.५१% वृद्धिः अभवत् ।

पूर्वं घोषितप्रदर्शनलक्ष्यानुसारं जिन्हुई वाइन अस्मिन् वर्षे “३ अरब युआन् राजस्वं ४० कोटि युआन् शुद्धलाभं च” प्राप्तुं प्रयतते सम्प्रति वर्षस्य प्रथमार्धे कार्यार्धं सम्पन्नं कृत्वा, वर्षस्य उत्तरार्धे अपि वृद्धेः आधारः स्थापितः अनुबन्धदेयतासूचकानाम् दृष्ट्या वर्षस्य प्रथमार्धस्य अन्ते जिन्हुई वाइनस्य अनुबन्धदायित्वशेषः ४८३ मिलियन युआन् आसीत्, यत् पूर्ववर्षेषु समानकालस्य तुलने नूतनं उच्चम् आसीत्

प्रदर्शनस्य उच्छ्रिततायाः कारणात् जिन्हुई वाइन इत्यनेन स्वस्य विकासस्य लाभांशः साक्षात्कृतः अस्ति । २०१६ तमे वर्षे सूचीकृतेः अनन्तरं जिन्हुई वाइन इत्यनेन ८ वारं नकदलाभांशः कार्यान्वितः, यत्र २०२१ तः २०२३ पर्यन्तं नकदलाभांशः क्रमशः ३४.३५%, ५४.३%, ६०% च कम्पनीयाः शुद्धलाभस्य भागं भविष्यति .

तदतिरिक्तं, कम्पनी प्रतिशेयरं २८ युआन् अधिकं न भवति इति मूल्येन स्वस्य निधिस्य २० कोटि युआनात् अधिकं न उपयोक्तुं योजनां करोति।