समाचारं

बालकानां विद्यालयस्य आरम्भे अनुकूलतां प्राप्तुं सहायतार्थं सक्रियक्रियाः!विस्तरेण वार्तालापः·लघुवर्गेषु ट्यूशनं दत्तुं

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्यालयस्य आरम्भस्य घण्टा ध्वनितुं प्रवृत्ता अस्ति, बालकानां च आरामदायकं ग्रीष्मकालीनावकाशात् तनावपूर्णं व्यवस्थितं च विद्यालयजीवनं प्रति संक्रमणं कर्तव्यं भवति विशालविपरीतता अनिवार्यतया किञ्चित् शारीरिकं मानसिकं च क्षोभं जनयिष्यति। "सर्वं पूर्वमेव क्रियते, सर्वेषु असफलता च अप्रत्याशितम् अस्ति।" मातापितरः पूर्वानुमानेन स्वसन्ततिं पुनः विद्यालयं गमनस्य "पट्टिका" प्रति मार्गदर्शनं कर्तुं शक्नुवन्ति तथा च विद्यालयस्य आरम्भात् पूर्वं सप्ताहे क्रमेण स्वसन्ततिं विद्यालयं गमनस्य अवस्थायां प्रवेशं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति।
प्रारम्भिकबाल्यकाले प्राथमिकविद्यालये च बालकानां कृते मातापितरः स्वसन्ततिभिः सह विद्यालयस्य आरम्भार्थं वस्तूनि सज्जीकर्तुं शक्नुवन्ति, यथा लेखनसामग्रीक्रयणं, विद्यालयस्य वर्णानां इस्त्रीकरणं, ग्रीष्मकालीनगृहकार्यस्य क्रमणं इत्यादि, तथा च स्वसन्ततिभ्यः सक्रियरूपेण स्वागतं कर्तुं संकेतं दातुं क्रियाणां उपयोगं कर्तुं शक्नुवन्ति विद्यालयस्य आरम्भः। मध्यविद्यालये स्थितानां बालकानां कृते मातापितरः स्वसन्ततिं प्रोत्साहयितुम् इच्छन्ति यत् ते सहपाठिभिः सह सम्पर्कं कुर्वन्तु तथा च विद्यालयं प्रत्यागत्य सामाजिकक्रियाकलापानाम् आयोजनं कुर्वन्तु येन ते विद्यालयस्य आरम्भस्य प्रतीक्षां कुर्वन्ति तथा च ते स्वसन्ततिं नूतनसत्रस्य अध्ययनयोजनां निर्मातुं प्रोत्साहयितुं शक्नुवन्ति तथा च विद्यालयस्य आरम्भात् परं बालकानां संख्यां न्यूनीकर्तुं नूतनसत्रस्य पाठ्यक्रमानाम् पूर्वावलोकनं कुर्वन्तु।
अभ्यासः - पारिवारिकं उद्घाटनसमारोहं कुर्वन्तु
1. क्रियाकलापस्य सज्जता : मातापितरः समारोहस्य स्थानं समयं च पूर्वमेव चयनं कुर्वन्ति तथा च स्वसन्ततिं सूचयन्ति येन बालकाः समारोहे नूतनसत्रस्य विषये स्वविचारं प्रकटयितुं सज्जाः भवन्ति अन्ये संस्कारवस्तूनि।
2. समारोहप्रक्रिया : मातापितरः प्रथमं संक्षेपेण विद्यालयस्य आरम्भस्य अर्थं परिचययन्ति, मोमबत्तयः प्रज्वालयन्ति, ततः बालकाः नूतनसत्रस्य कृते स्वस्य अपेक्षां भावनां च साझां कर्तुं प्रोत्साहयन्ति , मातापितरः स्वकीयानि विद्यालयकथाः साझां कुर्वन्ति, तथा च प्रोत्साहनवचनैः समारोहस्य समाप्तिम् कुर्वन्ति।
3. अभिलेखनं स्मरणं च : सम्पूर्णं समारोहं रिकार्ड् कर्तुं कॅमेरा अथवा मोबाईलफोनस्य उपयोगं कुर्वन्तु, अन्ते च पारिवारिकं छायाचित्रं गृह्यताम्।
उष्णस्मरणम् : परिवारस्य उद्घाटनसमारोहस्य उद्देश्यं बालकाः परिवारस्य उष्णतां समर्थनं च अनुभवितुं शक्नुवन्ति, मातापितरौ स्वसन्ततिनां दुर्गतेः आलोचनां कर्तुं अवसरं न गृह्णीयुः, अथवा स्वसन्ततिषु बहु अपेक्षाः न व्यक्तव्याः, यत् प्रतिकूलं भवितुम् अर्हति .
योजना |.गोंग Danfeng, चेन Xiaoxuan, जू Hanghang
समन्वयक |.वेई यी हे निंग
मार्गदर्शन इकाई |
विशेषज्ञ सदस्य |
डोङ्गगुआन नम्बर १० वरिष्ठ उच्चविद्यालयस्य मनोविज्ञानस्य शिक्षकः पाङ्ग शिपिङ्ग इत्यनेन लिखितम्
प्रतिवेदन/प्रतिक्रिया