समाचारं

पुरस्कारैः सह शिक्षणं प्रवर्धयन्तु स्वप्नानां निर्माणं च丨[gf]3d72[/gf] याङ्गझेन्-नगरस्य गन्क्सी-ग्रामः २०२४ तमे वर्षे महाविद्यालयप्रवेशपरीक्षायां उत्कृष्टानां छात्राणां प्रशंसाम् करोति पुरस्कृत्य च

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उन्नतानां प्रशंसा कर्तुं, आदर्शानां शक्तिं प्रदर्शयितुं, छात्रान् प्रयत्नपूर्वकं अध्ययनं कर्तुं प्रतिभां भवितुं च प्रयत्नार्थं प्रोत्साहयितुं, संस्कृतिशिक्षायाः वकालतसंस्कृतेः अग्रे सारयितुं, ग्रामीणसभ्यतायाः नूतनप्रवृत्तिं स्थापयितुं च। 17 अगस्त दिनाङ्के, गन्क्सी ग्राम, युयाङ्ग टाउन, झेन्युआन काउण्टी, किआन्डोंगनान प्रान्तस्य "पुरस्कारैः सह शिक्षणं प्रवर्धयितुं स्वप्ननिर्माणार्थं च पालं प्रस्थापयितुं" इति विषयेण 2024 महाविद्यालयप्रवेशपरीक्षायां उत्कृष्टछात्राणां कृते छात्रवृत्तिपुरस्कारसमारोहः आयोजितः, 7 प्रशंसां पुरस्कृत्य च गन्क्सी ग्रामे उत्कृष्टछात्राः "द्वौ समितिः" इत्यस्मात् कुलम् १३० तः अधिकाः जनाः, परिचर्याकर्तारः, अभिभावकाः, छात्रप्रतिनिधिः च अस्मिन् कार्यक्रमे भागं गृहीतवन्तः।
आयोजनस्य कालस्य मध्ये "द्वौ समितिः" तथा च गङ्कीग्रामस्य पालनशीलाः जनाः पुरस्कारं प्राप्तवन्तः उत्कृष्टाः छात्राः छात्रवृत्तिः प्रदत्तवन्तः, तत्सहकालं च ते अपि आशां प्रकटितवन्तः यत् छात्राः अधिकं कठिनतया अध्ययनं करिष्यन्ति, तदनन्तरं कृतज्ञतां प्रकटयिष्यन्ति नूतनविद्यालये प्रवेशः भविष्ये समाजस्य प्रतिदानार्थं परिश्रमं करिष्यामि, मम गृहनगरस्य विकासे अधिकं योगदानं दास्यामि।
तस्मिन् एव काले गन्क्सी-ग्रामेण साम्यवादी-युवा-लीगस्य गुइझोउ-प्रान्तीय-समिति-युवा-व्याख्यात-समूहस्य व्याख्याता, गुइझोउ-प्रान्तस्य उत्कृष्टः चुन्हुई-दूतः च शिक्षकः लाङ्ग-फेइहोङ्गः अपि ग्रामस्य छात्राणां कृते प्रेरणादायकं शैक्षिकं भाषणं दातुं आमन्त्रितः, युवानां छात्राणां कृते वैज्ञानिकं सांस्कृतिकं च ज्ञानं ज्ञातुं आत्मसुधारार्थं च प्रयत्नः कर्तुं प्रोत्साहयन् , यदा भवन्तः अध्ययने सफलतां प्राप्तवन्तः तदा भवन्तः स्वदेशस्य, स्वसमाजस्य, स्वगृहनगरस्य च सेवां करिष्यन्ति।
गन्क्सी-ग्रामस्य पार्टी-शाखायाः सचिवः ताङ्ग-जिङ्ग्पिङ्ग् इत्यनेन उक्तं यत् सः दलनिर्माणस्य नेतृत्वस्य पालनम् निरन्तरं करिष्यति, ग्रामजनानां लाभस्य, सुखस्य, सन्तुष्टेः च भावः कार्यलक्ष्यरूपेण निरन्तरं गृह्णीयात्, सक्रियरूपेण च वकालतम् करिष्यति ग्रामस्य बृहत् उद्यमानाम्, सामान्यजनस्य, ग्रामसमूहस्य अन्यस्थानानां च बुद्धिमान् जनानां सक्रियभागीदारी निर्माणप्रक्रियायां वयं ग्रामीणपुनरुत्थानाय दृढं समन्वयं संग्रहयिष्यामः।
अग्रिमे चरणे गन्क्सी ग्रामपक्षशाखा दानछात्रसहायतायां भागं ग्रहीतुं, छात्रवृत्तिवितरणव्यवस्थायाः अधिकं अनुकूलनं सुधारं च कर्तुं, निधिदानचैनलस्य विस्तारं कर्तुं, पुरस्कारव्याप्तिम् च विस्तारयितुं, छात्रवृत्तीनां राशिं वर्धयितुं, तथा च पुरस्कारं दातुं सामाजिकशक्तैः सह सक्रियरूपेण सम्बद्धा भविष्यति अधिकान् उत्कृष्टान् छात्रान् महाविद्यालयं गन्तुं साहाय्यं करोति।
संवाददाता तांग चाओगुई
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता ताओ किङ्ग्
तु ताङ चाओगुइ
सम्पादक शेन युटिंग
द्वितीयः परीक्षणः यु फुवेन्
तृतीय परीक्षण वांग जिओफेंग
प्रतिवेदन/प्रतिक्रिया