समाचारं

८०० अरब अमेरिकी डॉलरात् अधिकं यावत्! अमेरिकीसैन्यव्ययः सर्वः कुत्र गतवान् ?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:24
यदा वयं अमेरिकादेशं अवलोकयामः तदा सर्वे जानन्ति यत् अमेरिकादेशस्य समग्रस्य आधिपत्यव्यवस्थायाः अतीव महत्त्वपूर्णः स्तम्भः तस्य सैन्यप्रभुत्वम् अस्ति । यदा वयं अमेरिकादेशस्य सैन्यबलं पश्यामः तदा वयं पश्यामः यत् अन्तिमेषु वर्षेषु अस्य अनेकाः परिस्थितयः सम्मुखीकृताः सन्ति । "This Is China" इत्यस्य अस्य प्रकरणस्य विषयः अस्ति "अमेरिकादेशः द्रुतगत्या स्वस्य सैन्यवर्चस्वं नष्टं कुर्वन् अस्ति।" field, संयुक्तराज्यसंस्थायाः सैन्यप्रभुत्वस्य पृष्ठतः विषयेषु चर्चां कर्तुं ।
अमेरिकीसैन्यव्ययः सर्वः कुत्र गतवान् ? प्रोफेसर झाङ्गः उल्लेखितवान् यत् अमेरिकादेशस्य गहनं राज्यं वर्तते, विशेषतः सैन्य-औद्योगिक-हितसमूहाः, सैन्य-औद्योगिक-सङ्कुलं च, ये बहु धनं भक्षयन्ति यद्यपि अमेरिकी-सिनेटरः सभायां नट्स्-पुटं धारयन् अवदत् यत् एतत् नट्स्-पुटं ९०,००० डॉलर-मूल्येन विक्रीतम्, यत् भ्रष्टाचारः एव, तथापि तस्य पृष्ठतः अमेरिका-देशे तथाकथित-कानून-राज्यम् अस्ति एतया कानूनी प्रक्रियायाः सह मुकदमा दाखिलं कुर्वन्तु, तत् सम्भालितुं पर्याप्ताः वकिलाः भविष्यन्ति। अतः सामान्यतया अमेरिकनजनाः स्वयमेव वदन्ति यत् यद्यपि क्रयशक्तिसमतायाः वास्तविकप्रयोगस्य च दृष्ट्या अमेरिकादेशस्य सैन्यव्ययः ८०० अरब अमेरिकीडॉलरात् अधिकः अस्ति, चीनदेशस्य चतुर्गुणाधिकः, तथापि चीनस्य सैन्यव्ययः अधिकः प्रभावी अस्ति
एतत् अमेरिकनजनानाम् एव मूल्याङ्कनम् अस्ति तेषां पृष्ठतः वयं उद्धृताः कतिचन उदाहरणानि सन्ति, यत्र गाजा-नगरस्य समुद्रबन्दरस्य प्लवमानस्य गोदीयाः प्रकरणम् अपि अस्ति |. गतवर्षे एव अमेरिकादेशः युक्रेनदेशाय ६० अरबं अधिकं सैन्यसमर्थनं कृतवान् । अतः प्रामाणिकतया वदामः यत् एतादृशः बृहत् सैन्यव्ययः स्वस्य कृते अपव्ययः एव, एतत् धनं उत्तमस्थानेषु व्ययितव्यम्, यथा, महाविद्यालयस्य छात्राणां ऋणानां कृते, एतत् पूर्णतया कर्तुं शक्नोति तस्य सैन्यव्ययस्य न्यूनीकरणं ततः तादृशं कार्यं कुर्वन्तु। अस्य स्वकीयाः समस्याः सन्ति, परन्तु तस्य व्यवस्था इदानीं तान् समाधानं कर्तुं न शक्नोति ।
सम्पादकः लियू किङ्ग्यांग
सम्पादक : जियांग चेन
प्रतिवेदन/प्रतिक्रिया