समाचारं

शोकसंवेदना, एकस्य सुपरस्टारस्य मृत्युः! शाङ्घाईनगरे जन्म प्राप्य तस्य नाम कदाचित् सर्वोच्चगुप्तम् आसीत्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः (१९ अगस्त) चीनस्य एयरोस्पेस् विज्ञानस्य उद्योगस्य च द्वितीया अकादमी चीनस्य साम्यवादी दलस्य सदस्यः निष्ठावान् साम्यवादी योद्धा सहचरः शेन् झोङ्गफाङ्गः, चीनस्य एयरोस्पेस् विज्ञानस्य द्वितीया अकादमीयाः पूर्व उपाध्यक्षः च... उद्योगनिगमः, रोगकारणात् अप्रभाविचिकित्सायाः कारणेन निधनं जातम्, २०२४ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के २१:३५ वादने एरोस्पेस् सेण्टर-अस्पताले ९० वर्षे निधनम् अभवत् ।
सहचरः शेन् झोङ्गफाङ्गः अकादमीयां क्षेपणास्त्रप्रौद्योगिकीविशेषज्ञः, राष्ट्रियप्रतिरूपकार्यकर्ता, मम देशस्य तृतीयपीढीयाः वायुरक्षाशस्त्रव्यवस्थायाः पूर्वप्रमुखः च अस्ति सः दीर्घकालं यावत् विमानप्रणालीनिर्माणे अनुसन्धानं च कुर्वन् अस्ति, तथा च अनेके एयरोस्पेस् पुरस्कारं चीन एयरोस्पेस् कोषपुरस्कारं च प्राप्तवान् अस्ति तस्य शोधपरिणामानां कृते राष्ट्रियविज्ञानसम्मेलनपुरस्कारः प्राप्तः अस्ति तथा च मम देशस्य राष्ट्रियरक्षायाः विकासे महत्त्वपूर्णं योगदानं दत्तवान् उद्योग। २०२३ तमस्य वर्षस्य मार्चमासे "मूविंग् चाइना" इत्यनेन सहचरः शेन् झोङ्गफाङ्गः २०२२ तमस्य वर्षस्य वर्षस्य व्यक्तिः इति चयनितः ।
उच्चविद्यालयस्य स्नातकपदवी
Aircraft Design इति प्रमुखं पूरयितुं मा संकोचयन्तु
१९३४ तमे वर्षे
शेन् झोङ्गफाङ्ग् इत्यस्य जन्म शाङ्घाई-नगरे अभवत्
यावत् सः स्मर्तुं शक्नोति
जापानीविमानैः बमप्रहारेन, स्ट्रैफिंग् इत्यनेन च जीवनं आच्छादितम् अस्ति
यदि त्वं शेजिया शरणं न गच्छसि तर्हि त्वं पलायसि
पञ्चवारं अन्यविद्यालये स्थानान्तरणं कृत्वा एकवारं विद्यालयं त्यक्त्वा
शेन् झोङ्गफाङ्गः अधुना एव प्राथमिकविद्यालयं समाप्तवान्
"यदि अस्माकं स्वकीयं विमानं भवितुम् अर्हति स्म,
यावत् ते पलायन्ते तावत् ताडिताः भवितुमर्हन्ति। " " .
१९५३ तमे वर्षे उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा
मया अनुप्रयोगनिर्देशिकायां बीजिंग-विमानशास्त्र-अन्तरिक्ष-विज्ञान-संस्थानं दृष्टम् ।
(अधुना बीजिंग-विश्वविद्यालयः विमानन-अन्तरिक्ष-विज्ञानम्)
शेन् झोङ्गफाङ्गः अविचलितरूपेण प्रपत्रं पूरितवान्
विमान डिजाइन प्रमुख
“तस्मिन् समये केचन देशभक्ताः युवानः
अहं केवलं विमाननिर्माणे प्रवृत्तः भवितुम् इच्छामि।
भविष्ये वयं स्वमातृभूमिस्य कृते विमानस्य डिजाइनं करिष्यामः।
अस्माकं स्नातकपरियोजना 'बीजिंग नम्बर १' इति ।
ते सर्वे आकाशं प्रति उड्डीयन्ते। " " .
स्नातकपदवीं प्राप्त्वा सः क्षेपणास्त्रविकासाय समर्पितवान् ।
६० वर्षाणाम् अधिकं यावत् अनामिका भवितुं
विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा
शेन् झोङ्गफाङ्गः प्रविशति
राष्ट्ररक्षामन्त्रालयस्य पञ्चमसंशोधनसंस्थायाः द्वितीयशाखा
अस्माकं देशस्य वायु-अन्तरिक्ष-रक्षा-उपक्रमानाम् एतत् कार्यम् अस्ति
जन्मभूमि "द्वितीय प्राङ्गण"।
अधुना चीनस्य द्वितीयं वायुयानविज्ञान-उद्योग-अकादमी इति कथ्यते
मम देशस्य क्षेपणास्त्रशस्त्राणां, उपकरणानां च संशोधनस्य उत्पादनस्य च आधारः अस्ति ।
तदा
अमेरिकीसैन्यः U-2 उच्च-उच्चतायाः टोही-विमानं प्रेषयति
बुद्धिसङ्ग्रहार्थं अस्माकं देशस्य वायुक्षेत्रं आक्रमयन्
शत्रुणां रक्षणार्थम्
अस्माकं सेना "सैम-२" इति भू-वायु-क्षेपणास्त्रं प्रवर्तयति
९ सितम्बर १९६२
शेन् झोङ्गफाङ्गः एतत् दिवसं कदापि न विस्मरिष्यति
अस्माकं सैन्यं "Sam-2" इति क्षेपणास्त्रस्य उपयोगं करोति
सफलतया U-2 इत्यस्य निपातनं कृतम्
शत्रुविमानैः सह व्यवहारं कर्तुं
न केवलं स्वस्य विमानस्य निर्माणस्य विषयः।
"किं वयं क्षेपणास्त्रं विना कर्तुं न शक्नुमः ?
यत्किमपि विमानं भवतः वायुक्षेत्रस्य उल्लङ्घनं कर्तुं शक्नोति
यदि जनाः उच्चतरं उड्डीयन्ते
किं यदि अहं भवन्तं विस्फोटयामि ? " " .
उन्नतक्षेपणास्त्रं नास्ति
अत्र दृढं राष्ट्ररक्षा नास्ति
ततः परं शेन् झोङ्गफाङ्गः स्वस्य "युद्धक्षेत्रे" समर्पितः अस्ति ।
अनुकरणात् अन्तिमीकरणपर्यन्तं
शेन् झोङ्गफाङ्गः तस्य सहकारिभिः सह सर्वाणि कष्टानि अतिक्रान्तवन्तः
अन्ततः चीनदेशस्य प्रथमं प्रतिरूपम् अस्ति
सतह-वायु-क्षेपणास्त्र—होंगकी-1
तत्पश्चात् तत्क्षणमेव
सः होङ्गकी २ इत्यस्य स्वतन्त्रविकासे अपि भागं गृहीतवान्
8 सितम्बर, 1967
घरेलु होङ्गकी-२ पृष्ठतः वायुपर्यन्तं क्षेपणास्त्रम्
आक्रमणकारीं U-2 इत्येतत् निपातितवान्
मातृभूमिस्य वायुक्षेत्रस्य गौरवस्य रक्षणं कृतवान्
होङ्गकी इत्यस्य सफलता २
अस्माकं देशस्य अनन्तरं स्वविकसितस्य आधाररूपेण अपि कार्यं कृतवान्
नूतनेन वायुरक्षाक्षेपणास्त्रव्यवस्थायाः ठोसः आधारः स्थापितः अस्ति
१९६० तः १९९० पर्यन्तं
मम देशस्य वायुरक्षा मुख्यतया अस्य उपरि अवलम्बते
प्रथमद्वितीयपीढीयाः वायुरक्षाशस्त्रव्यवस्थाः
परन्तु नूतनपीढीयाः विदेशीय उन्नतसाधनानाम् सेवायां प्रवेशेन सह
अस्माकं समीपे ये विमानविरोधी रक्षाः सन्ति
आवश्यकताः पूरयितुं न शक्नोति
प्रबलं हस्तक्षेपविरोधीक्षमतायुक्तं यन्त्रं विकसितुं तात्कालिकम्
बहुलक्ष्यप्रहारप्रतिरोधादिकार्यैः सह "तृतीयपीढी"
शेन् झोङ्गफाङ्गः तृतीयपीढीयाः मध्यम-उच्च-विमानपरिधिं स्वीकुर्वति
वायुरक्षाक्षेपणास्त्रमाडलस्य मुख्यसेनापतिस्य महत्त्वपूर्णं दायित्वम्
१९९४ तमे वर्षे प्रमुखसंशोधनकार्यं सम्पन्नं कर्तुं दलस्य नेतृत्वं कृतवान्
तृतीयपीढीयाः वायुरक्षाशस्त्रव्यवस्थां सम्यक् मार्गे स्थापयित्वा
मम देशस्य वायुरक्षाक्षेपणास्त्रविकासस्तरः
विश्वस्य प्रमुखपङ्क्तौ प्रवेशः
राष्ट्ररक्षाबलस्य साक्षी स्वचक्षुषा
"अधुना अस्मान् कोऽपि उत्पीडयितुं न साहसं करोति!"
२००९ तमे वर्षे
तृतीयपीढीयाः वायुरक्षाशस्त्रव्यवस्था
६० तमे राष्ट्रियदिवसस्य सैन्यपरेडमध्ये उपस्थितः
यदा क्षेपणास्त्रशस्त्राणां उपकरणानां च फालान्क्सः तियानमेन्-चतुष्कस्य समीपे गतः
धूसरकेशः शेन् झोङ्गफाङ्गः
यथा "गृहे बालकं दृष्ट्वा"।
दृश्यमञ्चे प्रसन्नतां अनुभवन्
पश्चात् सः अवदत्-
पूर्वस्य सुप्तसिंहः प्रबुद्धः ।
अस्मान् उत्पीडयितुं कः साहसं करोति ?
राष्ट्रम् एवं भवति, .
बलवन्तः भवितुम् आत्मनः अवलम्बनं कर्तव्यम्,
एतत् अतीव महत्त्वपूर्णम् अस्ति। " " .
"बलवत्" जीवनं च
केवलं चमत्कारस्य निर्माणेन कदापि न सन्तुष्टः
१९८६ तमे वर्षे
शेन् झोङ्गफाङ्ग् इत्यनेन अनुसन्धानविकासदलेन च विकसिताः बी ६ श्रृङ्खलाः क्षेपणास्त्राः
देशात् बहिः
शून्यं भङ्गं प्राप्तवान्
अनुबन्धरूपेण अपि लक्षशः डॉलरं प्राप्तवान्
एतेन न केवलं समवयस्काः द्रष्टुं शक्नुवन्ति
सैन्यव्यापारसन्धिषु विपण्यक्षमता
अस्माकं देशस्य रक्षाक्षेपणानां अनुसन्धानविकासस्तरस्य अपि महती उन्नतिः अभवत् ।
शेन् झोङ्गफाङ्ग इत्यस्य आशां कुर्वन्तः देशाः अपि सन्ति
एतत् मूलप्रौद्योगिकीम् स्थानान्तरयन्तु
केवलं तस्मै गुप्तरूपेण वदतु :
"अहं बहु धनं दातुं शक्नोमि"।
सः हस्तं क्षोभयति स्म :
“धनार्थं किमपि न चिन्तयितुं न कुशलम्।”
७६ वर्षीयः
शेन् झोङ्गफाङ्ग् स्वेच्छया स्वकार्यं त्यक्तवान्
एकत्रैव बहुषु महाविद्यालयेषु विश्वविद्यालयेषु च प्राध्यापकपरामर्शदातृपदवीं प्राप्तवान्
कञ्चित् पृष्ठतः मा त्यजतु
तस्य मते
"युवकाः अस्मात् श्रेष्ठाः सन्ति,
इदानीं प्राध्यापकस्य स्तरः मम अपेक्षया बहु अधिकः अस्ति,
मम अपेक्षया उन्नतप्रौद्योगिक्याः स्वामित्वं श्रेष्ठतया,
अहं स्वयमेव अवगतः अस्मि। " " .
सः स्वजीवनस्य आदर्शवाक्येन जीवति स्म-
स्वस्य करियरस्य कृते आत्मनः समर्पणं कुरुत, यशः सौभाग्यस्य च प्रति उदासीनः भवतु
जीवने स्मितं कुरुत, स्पष्टं अन्तःकरणं च भवतु
शेन् झोङ्गफाङ्गः अवदत् यत् -
“अस्माकं देशे न केवलं कवचक्षेपणानि सन्ति,
शूलक्षेपणानि अपि सन्ति, २.
इदानीं कोऽपि अस्मान् उत्पीडयितुं न साहसं करोति! " " .
१२ पुण्याः जनाः बहुवर्षेभ्यः अनामिकाः एव सन्ति
तेषु ९ जनाः गताः
अप्रैल २०२२
Shen Zhongfang इत्यादयः ११ अन्ये ये अनामिकाः एव तिष्ठन्ति
मम देशस्य क्षेपणास्त्रशस्त्रप्रतिमानानाम् मुख्यसेनापतिः
मुख्य डिजाइनर के नाम
प्रथमवारं सर्वेषां कृते उद्घाटितम् : १.
शेन झोंगफांग वू बेइशेंग झांग फुआन चेन गुओक्सिन
कियान वेनजी जू ज़िनबो चेन हुआइजिन चाय झी
गेङ्ग रुई फेङ्ग्कुइ, जू नैमिङ्ग्, वाङ्ग गुओक्सियाङ्ग इत्यादीनां विषये वदति
सम्प्रति
वू बेइशेङ्ग्, झाङ्ग फुआन्, चेन् गुओक्सिन् इत्यादीन् विहाय
शेषाः ९ जनाः स्वर्गं गतवन्तः
केचन ३० वर्षाणाम् अधिककालपूर्वं मृताः अपि सन्ति
१९६० तमे दशके
अमेरिकीसैन्यविमानजाहीविमानानां पुनः पुनः उत्तेजनानां सम्मुखीभूय
मम देशः वायुरक्षाशस्त्रव्यवस्थानां विकासे केन्द्रितः अस्ति
U-2 उच्च-उच्चतायाः टोही-विमानानाम् अनेकानाम् समीचीनतया निपातनं कृतम्
विदेशपत्रकाराः तत्कालीनविदेशमन्त्री चेन् यी इत्यनेन पृष्टवन्तः यत् -
"चीनस्य किम् अस्ति।"
प्रहारस्य प्राप्त्यर्थं किं रहस्यमस्त्रं प्रयुक्तम् ? " " .
चेन् यी हास्यपूर्वकं उत्तरं दत्तवान् यत् -
"वयं वेणुदण्डैः तत् पातयामः!"
एते १२ जनाः "वेणुस्तम्भ" नायकाः सन्ति
पृथिवीविदारककार्यं कृत्वा अनामिकः प्रसिद्धः भव
तेषां नामानि अस्माभिः सर्वदा स्मर्यन्ते
श्रद्धांजलि अर्पित करें !
Xinmin Evening News (xmwb1929) चीनस्य एयरोस्पेस् विज्ञानस्य उद्योगस्य च द्वितीया अकादमीं, CCTV इत्यस्य "My Home, My Country", Beijing Daily, Zhejiang News च एकीकृत्य स्थापयति
सम्पादक: तांग मेंगजिया
प्रतिवेदन/प्रतिक्रिया