समाचारं

"उपस्थितेः भावः अन्विष्यमाणः" इति इटालियनविमानवाहकं प्रथमवारं जापानदेशे गोदीं करिष्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य क्योडो न्यूज एजेन्सी इत्यस्य १८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इटलीदेशस्य रक्षामन्त्री क्रोसेट्टो इत्यनेन उक्तं यत् यथा यथा चीनदेशः भारत-प्रशांतक्षेत्रे स्वस्य समुद्रीयक्रियाकलापं तीव्रं करोति तथा तथा इटलीदेशः अस्मिन् क्षेत्रे नौकायानस्य स्वतन्त्रतां सुनिश्चित्य "योगदानं दास्यति" - in late August, Italy " विमानवाहकं जहाजं USS Cavour प्रथमवारं जापानदेशे गोदीं कृत्वा जापानसमुद्री आत्मरक्षाबलेन सह संयुक्तप्रशिक्षणं करिष्यति। विदेशीयमाध्यमानां समाचारानुसारं अधिकाधिकाः नाटो-सदस्यराज्याः प्रशान्तक्षेत्रं प्रति विमानवाहकानि युद्धपोतानि च प्रेषयन्ति । ग्लोबल टाइम्स् इति पत्रिकायाः ​​साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् एतेन अमेरिकी-नेतृत्वेन नाटो-सङ्घः एशिया-प्रशान्त-देशे उपस्थिति-भावनाम् अन्विष्यति इति प्रतिबिम्बयति ।

क्योडो न्यूज इत्यस्य अनुसारं "कावर्" इति जहाजं कानागावा-प्रान्तस्य योकोसुका-नगरस्य योकोसुका-अड्डे गोदीं करिष्यति । क्रोसेटो अपि अस्मिन् एव काले जापानदेशं गत्वा जापान-इटली-यूके-देशयोः मध्ये अग्रिम-पीढीयाः युद्धविमानानाम् विकासः इत्यादिषु रक्षाक्षेत्रेषु सहकार्यं गभीरं कर्तुं प्रयतते |. प्रतिवेदने इदमपि उक्तं यत् जापानी-इटालियन-सर्वकारयोः जूनमासे आत्मरक्षा-सेनायाः इटली-सेनायाः च मध्ये "सामग्री-प्रदानस्य श्रमसेवा-सम्झौते" विषये वार्ता आरभ्यत इति सहमतिः अभवत् क्रोसेटो वार्तायां सफलतां प्रतीक्षते स्म, आत्मरक्षासेनाभिः सह अग्रे आदानप्रदानं प्रवर्तयितुं स्वस्य अभिप्रायं प्रकटितवान् च । प्रतिवेदने इदमपि उक्तं यत्, "इण्डो-प्रशांतक्षेत्रे स्वस्य उपस्थितिं वर्धयितुं इटलीदेशेन अन्तिमेषु वर्षेषु जापानदेशं प्रति युद्धविमानानि युद्धपोतानि च प्रेषितानि सन्ति।"

अस्मिन् मासे ११ दिनाङ्के USS Cavour विमानवाहकयुद्धसमूहः गुआम्-नगरस्य अमेरिकीसैन्यस्थानकं प्राप्तवान् । अतः पूर्वं अमेरिकी-नौसेना, इटालियन-नौसेना च ९ दिनाङ्के भारत-प्रशांतक्षेत्रे प्रथमः द्विपक्षीयसैन्य-अभ्यासं कृतवन्तौ ।

इटालियनस्य "Cavour" विमानवाहकस्य आँकडानक्शा USS Lincoln विमानवाहकपोतात् गृहीतः स्रोतः : विदेशीयमाध्यमाः

विदेशविश्वविद्यालयस्य प्राध्यापकः ली हैडोङ्गः १९ दिनाङ्के ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे अवदत् यत् एतत् कदमः न केवलं इटली-जापानयोः सुरक्षा-रक्षा-नीतीनां समायोजनं प्रतिबिम्बयति, अपितु तस्य नाटो-सदस्यस्य अपि प्रतिबिम्बं करोति | states are following the 2022 NATO new strategic concept document and the recent NATO शिखरसम्मेलनात् आत्मानां श्रृङ्खला नाटोस्य एशिया-प्रशांतीकरणस्य "कार्यन्वयनं" कृतवती।

ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् "केवर्" इति नाटो-देशस्य नवीनतमं विमानवाहकं पश्चिमप्रशान्तसागरे सैन्यनियोजने सम्मिलितं भवति । तदतिरिक्तं ब्रिटिश-"प्रिन्स् आफ् वेल्स" इति विमानवाहक-युद्धसमूहः आगामिवर्षे प्रशान्तसागरे आगमिष्यति इति अपेक्षा अस्ति, तथा च फ्रान्स्-देशः "चार्ल्स डी गॉल" इति विमानवाहक-युद्धसमूहं प्रशान्तसागरे प्रेषयिष्यति इति उक्तवान् जर्मनी, नेदरलैण्ड् इत्यादयः नाटो-सदस्याः अपि अस्मिन् क्षेत्रे युद्धपोतानि नियोक्तुं योजनां कुर्वन्ति ।

प्रशान्तक्षेत्रे परिनियोजनस्य विषये "कैवर्" इति विमानवाहकयुद्धसमूहस्य सेनापतिः जियान्कार्लो सियाम्पिना अवदत् यत् "एतत् नाटो-सङ्घस्य सैन्यशक्तिं कुत्रापि प्रक्षेपणस्य क्षमतां प्रदर्शयितुं भवति" इति

"इटली, जर्मनी, यूनाइटेड् किङ्ग्डम् इत्यादिभिः नाटो-देशैः प्रशान्तक्षेत्रे युद्धपोतानि नियोजिताः, येन नूतनयुगे नाटो-सङ्घटनस्य क्रियाकलापानाम्, मिशनानाम् च महत्त्वपूर्णा दिशा प्रतिबिम्बिता अस्ति।" संयुक्त राज्य अमेरिका। "नाटो कथं भूमिकां निर्वहति, कुत्र भूमिकां निर्वहति, अधिकतमपर्यन्तं स्वकार्यं कथं प्रदर्शयति इति मुख्यतया अमेरिकादेशेन निर्धारितम्। अमेरिकादेशः चीनेन सह सामरिकप्रतिस्पर्धां स्वस्य समग्ररणनीत्याः मूलकेन्द्रं मन्यते, नाटो च देशैः तस्य प्रतिक्रियायाः आवश्यकता वर्तते चीनदेशेन सह भूराजनैतिकरणनीतिकस्पर्धायां तदनुरूपं भूमिकां निर्वहन्ति” इति ।

ब्लूमबर्ग् इत्यनेन विशेषज्ञविश्लेषणस्य उद्धृत्य उक्तं यत् वर्तमानकाले यदा अमेरिका युक्रेन-इजरायल-लालसागरयोः संकटानाम् समाधानार्थं प्रयतते तदा ताइवान-जलसन्धि-दक्षिण-चीन-सागरे च चीन-देशस्य विषये अपि निकटतया दृष्टिः स्थापयितुं प्रयतते , तस्य नौसैनिकशक्तिः च गम्भीररूपेण प्रसारिता अस्ति । “अमेरिकादेशस्य एशिया-प्रशांत-सहयोगिनः अस्य अन्तरस्य पूरणे साहाय्यं कर्तुं शक्नुवन्ति, यतः जापान-आदि-देशाः अन्तिमेषु वर्षेषु नाटो-सङ्गठनेन सह निकटतरं सम्बन्धं स्थापितवन्तः।”

ली हैडोङ्ग् इत्यनेन उक्तं यत् नाटो-सङ्घस्य एशिया-प्रशांतीकरणं तया उत्पन्नाः क्षेत्रीयतनावाः च अधिकगम्भीराः संघर्षान् जनयिष्यन्ति, "विश्वस्य सर्वेऽपि देशाः सतर्काः भूत्वा एतस्य प्रतिरोधं कुर्वन्तु" इति

स्रोतः - ग्लोबल टाइम्स्

प्रतिवेदन/प्रतिक्रिया