समाचारं

रूसस्य नवीनतमं वक्तव्यं : कस्यापि वार्तालापः असम्भवः!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तदिनाङ्के स्थानीयसमये रूसीविदेशमन्त्री लावरोवः सर्वरूसीराष्ट्रियदूरदर्शनप्रसारणकम्पनीयाः साक्षात्कारे रूस-युक्रेन-वार्तालापस्य विषये चर्चां कृतवान् लावरोवः अवदत्, .रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् स्पष्टं कृतवान् यत् युक्रेनदेशस्य कुर्स्क-प्रान्तस्य उपरि आक्रमणस्य अनन्तरं तस्य आक्रमणस्य अपि अनन्तरं किमपि वार्ता असम्भवम् अस्ति।लावरोवः अवदत् यत् राष्ट्रपतिः पुटिन् अपि अतीव महत्त्वपूर्णं वस्तु अवदत् अर्थात् "वयं पश्चात् एतस्याः स्थितिः अवश्यमेव मूल्याङ्कनं करिष्यामः" इति ।

रूसस्य विदेशमन्त्री लावरोवः (सञ्चिकाचित्रम्)। स्रोतः सीसीटीवी न्यूज क्लाइंट

लावरोवः अद्यतन-अफवाः अङ्गीकृतवान् यत् रूस-देशः कतार-देशस्य मध्यस्थतायां ऊर्जा-सुविधानां वार्तायां युक्रेन-देशेन गुप्तरूपेण सम्पर्कं कृतवान्, तुर्की-देशः खाद्यसुरक्षा-क्षेत्रे कथञ्चित् मध्यस्थतां कर्तुं प्रयतते इति योजनां करोति, परन्तु केवलं यदि कृष्णसागरे नौकायान-स्वतन्त्रतां सुनिश्चितं करोति |.

अस्मिन् मासे ६ दिनाङ्के युक्रेन-सेना रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् यदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसस्य दक्षिणसीमायां स्थितिविषये सभां कृतवान् तदा सः अवदत् यत् सीमाक्षेत्रेषु युक्रेनदेशस्य उत्तेजनानां श्रृङ्खलायाः कृते रूसः दृढतया प्रतिक्रियां दास्यति इति।

रूसस्य विदेशमन्त्रालयः : उज्बेकिस्तानदेशः रूसस्य सद्भावनायाः अवहेलनां करोति तथा च रूसः उज्बेकिस्तानेन सह संवादं न करिष्यति

अमेरिकी "वाशिंग्टन पोस्ट्" इति प्रतिवेदनस्य प्रतिक्रियारूपेण यत् युक्रेनदेशस्य सशस्त्रसेनानां आक्रमणेन कुर्स्क-राज्ये आक्रमणेन रूस-युक्रेन-देशयोः कतार-देशे महत्त्वपूर्ण-अन्तर्गत-संरचनानां उपरि आक्रमणं परिहरितुं अप्रत्यक्ष-वार्तायां बाधितं जातम्, १८ तमे स्थानीयसमये रूस-विदेशमन्त्रालयस्य प्रवक्ता ज़ाग्रेब् हारोवा अवदत् यत् कोऽपि किमपि न दूषितवान् यतः किमपि दूषणं नास्ति।पूर्वं वर्तमानकाले च रूस-कीव-अधिकारिणां मध्ये महत्त्वपूर्ण-नागरिक-अन्तर्निर्मित-संरचनानां सुरक्षाविषये प्रत्यक्षं परोक्षं वा वार्ता न अभवत्

रूसी विदेशमन्त्रालयस्य प्रवक्ता जखारोवा (सञ्चिकाचित्रम्)। स्रोतः सीसीटीवी न्यूज क्लाइंट

जखारोवा इत्यनेन दर्शितं यत् जापोरोझ्ये परमाणुविद्युत्संस्थानम्, कुर्स्कपरमाणुविद्युत्संस्थानं च सहितसुविधासु सुरक्षाधमकीः युक्रेनदेशस्य सशस्त्रसेनानां कार्याणि सन्ति तथा च अमेरिकादेशस्य अन्येषां पाश्चात्यदेशानां सहभागिता च।

जखारोवा इत्यस्य मतं यत् युक्रेनदेशे वार्ताद्वारा संकटस्य समाधानस्य बहवः अवसराः प्राप्ताः, अद्यतनतया अस्मिन् वर्षे जूनमासे रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् शान्तिपरिकल्पनस्य प्रस्तावस्य अनन्तरं। किन्तु,अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशस्य सशस्त्रसेनाभिः कुर्स्क्-प्रान्तस्य उपरि आक्रमणं कृत्वा रूसस्य सद्भावना-इशारस्य प्रति युक्रेन-देशस्य प्रतिक्रियां समग्रं विश्वं दृष्टवान् । जखारोवा अवदत् यत्, "यथा राष्ट्रपतिः पुटिन् उक्तवान्, एतादृशं कार्यं कुर्वतां जनानां सह किमपि वक्तुं न शक्यते।"

अस्मिन् वर्षे जूनमासे रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् रूसीविदेशमन्त्रालयस्य नेतृत्वेन सह एकस्मिन् सत्रे उक्तवान् यत् रूसदेशः युक्रेनदेशस्य विषये युक्रेनदेशेन सह वार्तालापं कर्तुं सर्वदा इच्छुकः अस्ति। परन्तु पुटिन् इत्यनेन उक्तं यत् वार्तायां पूर्वापेक्षा डोनेत्स्क्, लुहान्स्क्, खर्सोन्, जापोरोझ्य् इति चतुर्णां प्रदेशेभ्यः युक्रेनदेशस्य सैनिकानाम् पूर्णनिवृत्तिः अस्ति। युक्रेनदेशेन स्वसैनिकाः निवृत्ताः कृताः ततः परं रूसदेशः तत्क्षणमेव गोलीकाण्डं स्थगयिष्यति, ततः पक्षद्वयं वार्ताम् आरभेत, यत्र युक्रेनस्य नाटो-सदस्यतायाः अभावसम्बद्धाः विषयाः अपि सन्ति परन्तु पुटिन् इत्यनेन अपि उक्तं यत् युक्रेनदेशेन स्वतन्त्रतया निर्णयः करणीयः।

तदनन्तरं युक्रेन-राष्ट्रपतिकार्यालयस्य मुख्यसल्लाहकारः पोडोल्याक् प्रतिवदति स्म यत् पुटिन् इत्यनेन वास्तविकं शान्तिप्रस्तावः न कृतः, युद्धस्य समाप्तिः अपि तस्य अभिप्रायः नास्ति इति युक्रेनदेशस्य विदेशमन्त्रालयेन अपि उक्तं यत् पुटिन् यत् वस्तुतः प्रस्तावितं तत् अन्तर्राष्ट्रीयसमुदायं भ्रमितुं विश्वस्य अधिकांशदेशानां एकतां च क्षीणं कर्तुं संयुक्तराष्ट्रसङ्घस्य चार्टर्-द्वारा मार्गदर्शितं अल्टिमेटम् इति युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन अपि उक्तं यत् पुटिन् इत्यस्य तथाकथितः युद्धविरामप्रस्तावः "अन्तिमटम् अस्ति यस्य विश्वासः कर्तुं न शक्यते", तया यः सन्देशः प्रसारितः सः पूर्वस्मात् भिन्नः नास्ति इति।

रूसस्य विदेशमन्त्री : युक्रेनदेशेन अमेरिकादेशस्य निर्देशने कुर्स्क्-प्रान्तस्य उपरि आक्रमणं कृतम्

रूसस्य विदेशमन्त्री लावरोवः १९ तमे स्थानीयसमये रूसीमाध्यमेन सह साक्षात्कारे अवदत् यत्,अमेरिकीनिर्देशने युक्रेनदेशेन कुर्स्क्-प्रान्तस्य उपरि आक्रमणं कृतम् ।

लावरोवः अपि अवदत् यत् अमेरिकादेशस्य वक्तव्येन समस्या स्पष्टा अभवत् यत् ते प्रथमं अवदन् यत् युक्रेनदेशस्य कुर्स्क-राज्ये आक्रमणस्य तेषां सह किमपि सम्बन्धः नास्ति, ततः युक्रेन-देशस्य जनाः तेषां समीपं गतवन्तः इति अवदन्, परन्तु ते युक्रेन-देशस्य निर्णयेन सह सहमताः न सन्ति

स्रोतः चीनसमाचारसेवा व्यापकः : सीसीटीवी समाचारग्राहकः

प्रतिवेदन/प्रतिक्रिया