समाचारं

इथियोपियादेशे जनानां आजीविकायाः ​​उन्नयनार्थं सहायतां कुर्वन्तु (China-Africa Cooperation in the New Era)

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इथियोपियादेशस्य अमहाराराज्यस्य उत्तरशोआक्षेत्रे "हॉर्न आफ् आफ्रिका अनावृष्टिक्षेत्रीयजलकोष्ठपरियोजनायाः" लाभं प्राप्तवान् एकः कृषकः जलकोष्ठात् जलं संग्रहयितुं सज्जः भवति झाङ्ग Xiuzi द्वारा फोटो
अस्मिन् वर्षे चीनग्रामीणविकासप्रतिष्ठानस्य इथियोपियाकार्यालयस्य स्थापनायाः पञ्चमवर्षं भवति। विगतपञ्चवर्षेषु, फाउण्डेशनेन इथियोपियादेशे दरिद्रतानिवारणस्य, क्षुधानिवारणस्य, गुणवत्तापूर्णशिक्षायाः, स्वच्छपेयजलस्य च लक्ष्याणां परितः परिचर्यापैकेज्, जलस्य स्वास्थ्यविकासस्य, सौरदीपस्य छात्रसहायता, महिलानां रोजगारकौशलस्य च कार्यं कृतम् अस्ति राष्ट्राणि २०३० स्थायिविकासस्य कार्यसूची तथा अन्यपरियोजना। २०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं कुलम् प्रायः ३२०,००० जनाः लाभान्विताः अभवन् । इथियोपियादेशस्य महिलासामाजिककार्याणां मन्त्री एल्गोगी टेस्फेय इत्यनेन उक्तं यत् चीनसर्वकारः, उद्यमाः, विभिन्नाः संस्थाः च इथियोपियादेशस्य आर्थिकविकासाय, स्थानीयजनानाम् आजीविकायाः ​​सुधारं च दीर्घकालं यावत् सक्रियरूपेण समर्थनं कुर्वन्ति।
“जलकोष्ठस्य निर्माणानन्तरं जलं आनयितुं अस्माभिः नदीं गन्तुं न प्रयोजनम्” इति ।
इथियोपियादेशे अगस्तमासः वर्षाऋतुः अस्ति, यः ओरोमियाक्षेत्रस्य दुकेम्-नगरस्य समीपे ओबेयी-ग्रामे निवसति, तस्य सप्तजनानाम् परिवारस्य कृते घरेलुजलस्य चिन्ता कर्तव्या भवति । यद्यपि एकवर्षपूर्वं गृहे नलजलपाइप्स् स्थापिताः आसन् तथापि जलप्रदायः अस्थिरः अस्ति, २० दिवसेषु एकवारं एव आगच्छति। "गृहे जलसञ्चयटङ्की तलतः बहिः गन्तुं प्रवृत्ता अस्ति। वयं केवलं जलं आनेतुं दूरं नदीं गन्तुं शक्नुमः। गोलयात्रायां द्वौ घण्टाः यावत् समयः भवति, अनेके बालकाः च शिरसि पीतानि लोटां धारयन्तः पङ्कयुक्तेन सह गतवन्तः मार्गः ।कच्चामार्गः नदीं प्रति गच्छति ।
डेबेले-परिवारस्य जलं आनयन् व्यतीताः दिवसाः शीघ्रमेव परिवर्तयिष्यन्ति। तस्याः प्राङ्गणे जलकोष्ठः आकारं गृहीतवान् अस्ति । "जलकोष्ठस्य निर्माणानन्तरं जलं आनेतुं नदीं गन्तुं न प्रयोजनम्, प्राङ्गणे शाकं अपि रोपयितुं शक्नुमः।
स्थानीयजलसमस्यानां समाधानं कर्तुं सहायतार्थं चीनग्रामीणविकासप्रतिष्ठानेन ज़ुगोङ्गसमूहेन च संयुक्तरूपेण २०१५ तमे वर्षे "हॉर्न आफ् आफ्रिका अनावृष्टिक्षेत्रजलकोष्ठपरियोजना" आरब्धा, यत्र चीनीयजलकोष्ठप्रौद्योगिक्याः परिचयः कृतः सम्प्रति परियोजना चतुर्धा कार्यान्विता अस्ति, ओरोमिया, अमहारा, दक्षिणादिषु स्थानेषु १६१ गृहजलकोष्ठकाः निर्मिताः सन्ति, येन १२,००० तः अधिकाः जनाः लाभान्विताः सन्ति
अबेबा येहू परियोजनायाः प्रथमेषु लाभार्थिषु अन्यतमः अस्ति तस्य परिवारस्य “२३” सङ्ख्यायुक्तः जलकोष्ठः २०१७ तमस्य वर्षस्य जुलैमासे निर्मितः । पूर्वं यदा जलकोष्ठः नासीत् तदा सः तस्य पत्न्या सह शुष्कऋतौ प्रतिदिनं प्रदोषात् पूर्वं उत्थाय १५ किलोमीटर् दूरे स्थितात् स्थानात् जलं आनेतुं प्रवृत्तः आसीत् । कृषिकार्यस्य अधिकः समयः नास्ति, क्षेत्राणां सेचनार्थं अतिरिक्तं जलं च नास्ति अतः सस्यस्य उत्पादनं बहु न्यूनम् अस्ति । "अधुना अस्माकं जलकोष्ठः अस्ति, अस्माकं परिवारः अधिकं कृषिकार्यं कर्तुं स्वहस्तं मुक्तुं शक्नोति।"
अस्मिन् वर्षे एप्रिलमासे "आफ्रिकाशृङ्गस्य अनावृष्टिक्षेत्रजलकोष्ठपरियोजनायाः" पञ्चमचरणस्य आरम्भः अभवत्, यत्र ३८ कृषकाणां कृते ४० जलकोष्ठकानां निर्माणस्य योजना अस्ति तथा च ओरोमियादेशे अनावृष्ट्याः दुर्बलाः सार्वजनिकप्राथमिकविद्यालयस्य निर्माणस्य योजना अस्ति तदतिरिक्तं XCMG इथियोपियादेशस्य 40 सार्वजनिकप्राथमिकविद्यालयेभ्यः 40 जलशुद्धिकरणप्रणाल्याः दानं कर्तुं अपि योजनां करोति यत् अधिकाधिकछात्राणां स्वच्छजलप्राप्त्यर्थं सहायता भवति। ओबे प्राथमिकविद्यालयस्य प्राचार्यः चिमेडेसा अवदत् यत् चीनदेशस्य साहाय्येन शिक्षकाणां छात्राणां च जलस्य गारण्टी भविष्यति।
“मम चीनीमित्राणां प्रोत्साहनेन अहं अध्ययनार्थं अधिकं प्रेरितः अस्मि।”
"इदं विद्यालयपुटं मम सर्वाधिकं प्रियं उपहारम् अस्ति।" डालेलो इथियोपियादेशस्य राजधानी अदीस् अबाबानगरस्य दुदुबिसा प्राथमिकविद्यालये षष्ठश्रेणीयाः छात्रः अस्ति । बालिका स्वस्य विद्यालयस्य पुटं बहु पोषयति यद्यपि वर्षद्वयं यावत् तस्य उपयोगः भवति तथापि विद्यालयस्य पुटम् अद्यापि नूतनं दृश्यते। अम्हारिकभाषायां पुटस्य उपरि "Care Package" इति शब्दाः मुद्रिताः सन्ति ।
वर्षद्वयात् पूर्वं डालेरो इत्यस्य विद्यालयस्य पुटं नासीत्, सः प्रतिदिनं केवलं पुस्तकानि विद्यालयं प्रति नेतुं शक्नोति स्म । चीनग्रामीणविकासप्रतिष्ठानेन दानं कृतं परिचर्यापैकेज् प्राप्तवान् तदा डालेरो अत्यन्तं प्रसन्नः अभवत् । "विद्यालयस्य पुटम् अतीव सुन्दरम् अस्ति। अस्मिन् स्केचबुक्, वर्षाकोटाः, तौलियाः, कम्बलः इत्यादयः वस्तूनि अपि सन्ति grow up." अहं वैद्यः भूत्वा अधिकान् जनानां साहाय्यं कर्तुं शक्नोमि।”
दुबुयसा प्राथमिकविद्यालयस्य चतुर्थश्रेणीयाः छात्राः हन्ना, फतुना च अपि परिचर्यासंकुलस्य लाभार्थिनः आसन् ते परिचर्यासंकुलस्य वस्तूनि संवाददातृभ्यः दर्शितवन्तौ। हन्नायाः प्रियं वर्णपेन्सिलं, रङ्गपुस्तकं च, फतुना इत्यस्याः प्रियं स्वच्छतासामग्री च अस्ति ।
चीनग्रामीणविकासप्रतिष्ठानस्य इथियोपियाकार्यालयस्य अनुसारं अन्तर्राष्ट्रीयप्रेमपैकेजपरियोजना २०१९ तमे वर्षे आरब्धा आसीत् ।२०२३ तमस्य वर्षस्य अन्ते इथियोपिया, नामिबिया, युगाण्डा इत्यादिषु १५ देशेषु १३.५ लक्षाधिकानां प्राथमिकविद्यालयस्य छात्राणां कृते उपहारं प्रेषितवती अस्ति , जिम्बाब्वे च । इथियोपियादेशस्य अदीस् अबाबा, ओरोमिया, अमहारा, अफार् इत्यादिषु क्षेत्रेषु १८३,००० परिचर्यापैकेज् वितरिताः सन्ति ।
"दरिद्रक्षेत्रेषु बालकानां कृते प्रकाशं प्रेषयित्वा तेषां भविष्यं प्रकाशयन्"।
११ वर्षीयः जिनुस् ओरोमियाक्षेत्रस्य गरान्-नगरस्य विलाजार्सा-प्राथमिकविद्यालये चतुर्थश्रेणीयाः छात्रः अस्ति । गृहे विद्युत् नासीत् इति कारणतः विद्यालयात् परं गृहं गन्तुं पूर्वं कक्षायां गृहकार्यं समाप्तं कर्तव्यम् आसीत् । "गृहे पठितुं अध्ययनं च कर्तुं मया मट्टीतेलदीपः प्रज्वलितव्यः। प्रकाशः मन्दः अस्ति, तस्य बहु इन्धनस्य उपभोगः भवति।"
स्थानीयछात्राणां अध्ययनार्थं प्रकाशस्य समस्यायाः समाधानार्थं चीनग्रामीणविकासप्रतिष्ठानेन २०२० तमे वर्षे सौरदीपछात्रसहायतापरियोजना आरब्धा। चीनीय उद्यमानाम् समर्थनेन अफार्, सोमाली, ओरोमिया, बेन्शाङ्गुल्-गुमाज् राज्येषु २० सार्वजनिकप्राथमिकविद्यालयेषु ९,००० सौरदीपाः वितरिताः अस्मिन् वर्षे दानस्य नूतनः चक्रः प्रचलति।
"एकदा चीनदेशात् मामामातुलाः च विद्यालयम् आगत्य अस्मान् सौरदीपाः आनयन्ति स्म, येषु पॅकेजिंग् इत्यत्र चित्रिताः प्रियाः विशालाः पाण्डाः सन्ति। एतानि लालटेनानि दिवा सूर्ये सम्पर्कं कृत्वा पूर्णतया चार्जं कर्तुं शक्यन्ते, रात्रौ च उपयोक्तुं शक्यन्ते। ते मट्टीतेलदीपात् बहु उज्ज्वलाः सन्ति।" इति जिनुस् पत्रकारैः सह उक्तवान्।
संवाददाता दृष्टवान् यत् एतादृशः सौरदीपः लघुः सुलभः च अस्ति अस्य द्वौ सेटिङ्ग्स् सन्ति : सामान्यप्रकाशः उच्चप्रकाशः च एतत् पूर्णतया चार्जं कृत्वा ८ घण्टापर्यन्तं प्रकाशं दातुं शक्नोति । स्थानीयमाध्यमेषु प्रतिवेदने उक्तं यत्, "चीनदेशस्य सौरदीपछात्रसहायतापरियोजनया निर्धनक्षेत्रेषु बालकानां कृते प्रकाशः आगतवान्, तेषां भविष्यं च प्रकाशितवान्।"
एर्गोगी टेस्फाये चीनग्रामीणविकासप्रतिष्ठानस्य कार्यस्य अतीव प्रशंसाम् अकरोत् । सा अवदत् यत् फाउण्डेशनेन कृतानां परियोजनानां श्रृङ्खलायाम् स्थानीयजनानाम् आजीविकायाः ​​उन्नयनार्थं महत् योगदानं प्राप्तम्, भविष्ये च एताः परियोजनाः अधिकं प्रवर्धयितुं शक्यन्ते येन ग्रामीणक्षेत्रेषु अधिकाधिकजनानाम् लाभः भवितुं शक्यते इति सा आशास्ति।
इथियोपिया-नागरिक-समाज-सङ्गठन-प्राधिकरणस्य पूर्व-महानिदेशकः डिल्बो इत्यनेन उक्तं यत् चीन-ग्रामीण-विकास-प्रतिष्ठानस्य परियोजनाः इथियोपिया-सर्वकारस्य प्राथमिकताभिः, जनानां आवश्यकताभिः च सङ्गताः सन्ति, तेषां दूरगामी महत्त्वं प्रभावं च अस्ति "वयं आशास्महे यत् अधिकाः चीनीयमित्राः दरिद्रतानिवारणे आधुनिकीकरणे विकासे च स्वस्य समृद्धं अनुभवं साझां करिष्यन्ति, इथियोपियादेशस्य अधिकविकासं प्राप्तुं च साहाय्यं करिष्यन्ति।"
चीनग्रामीणविकासप्रतिष्ठानस्य इथियोपियाकार्यालयस्य निदेशकः यिन कियान् अवदत् यत्, "भविष्यत्काले चीनग्रामीणविकासप्रतिष्ठानं सर्वतोभ्यः भागिनैः सह आदानप्रदानं सहकार्यं च सुदृढं करिष्यति तथा च जनानां मध्ये जनानां प्रचारार्थं सकारात्मकं योगदानं दास्यति द्वयोः देशयोः मध्ये बन्धनम्” इति ।
(पीपुल्स डेली, अडिस् अबाबा, पीपुल्स डेली रिपोर्टरः वान यू, रेन् यान्, कुई क्यू च)
स्रोतः- जनदैनिकः - जनदैनिकः
प्रतिवेदन/प्रतिक्रिया