समाचारं

विदेशिनः चीनदेशं गच्छन् प्रतिदिनं प्रतिव्यक्तिं ३४५९ युआन्-रूप्यकाणि कुत्र व्यययन्ति ?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के राष्ट्रिय आप्रवासनप्रशासनेन नवीनतमाः आँकडा: प्रकाशिता: अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं १७.२५४ मिलियनं विदेशिनः विभिन्नेषु बन्दरगाहेषु प्रविष्टाः, येन चीनदेशं गच्छन्तीनां विदेशिनां उपभोगं वर्षे वर्षे १२९.९% वृद्धिः भविष्यति १०० अरब युआन् अधिकं ।

विदेशीयानां आगमनस्य महती वृद्धिः इति भवतः किं मतम् ? एषः परिवर्तनः कथं जातः ? यथा यथा आन्तरिकपर्यटनविपण्यस्य लोकप्रियता वर्धमाना भवति तथा तथा वयं कथं तस्य आकर्षणं वर्धयित्वा चीनदेशं प्रति अधिकान् पर्यटकान् आकर्षयितुं शक्नुमः?

स्वागतार्थं द्वारं ठोकनात् आरभ्य स्वागतार्थं द्वारं उद्घाटयितुं यावत् विदेशीयपर्यटकानाम् संख्यायां पर्याप्तवृद्धिं कथं पश्यति?

चीन पर्यटन अकादमीयाः अध्यक्षः दाई बिन् : १.सर्वप्रथमं, १४४ घण्टानां पारगमनवीजामुक्तिः, एकपक्षीयवीजामुक्तिः, परस्परं वीजामुक्तिः इत्यादीनि वीजासुविधाः विदेशीयपर्यटकानाम् अस्याः तरङ्गस्य वृद्धौ महत्त्वपूर्णाः कारकाः सन्ति पूर्वं वयं जनान् अन्तः आमन्त्रयितुं द्वारं ठोकयामः, परन्तु अधुना वयं जनानां स्वागतार्थं द्वारं उद्घाटयामः, अग्रिमे पदे विदेशिनः, आगच्छन्तः पर्यटकाः च अधिकतया संवादं कर्तुं अधिकप्रयत्नाः करिष्यामः |.

प्रवेशार्थं वीजामुक्तिः इत्यादीनां नीतीनां श्रृङ्खलायाः अतिरिक्तं अन्येषां सुविधानां प्रभावः अपि क्रीडति यथा चीनदेशे विदेशिनां कृते क्रेडिट् कार्ड् इत्यनेन भुक्तिः अधिकाधिकं सुविधाजनकः अभवत् बाह्यप्रचारस्य दृष्ट्या केचन घरेलुपर्यटनमार्गाः, पर्यटनपरियोजनानि, पर्यटन उद्यमानाम् व्यावसायिकसञ्चालनं च महत्त्वपूर्णाः कारकाः सन्ति