समाचारं

उज्बेकिस्तानसर्वकारस्य सल्लाहकारः सार्वजनिकरूपेण एतां वार्ताम् अङ्गीकृतवान् यत् उज्बेकिस्तानदेशः रूसीक्षेत्रे सीमापारं आक्रमणस्य योजनां कुर्वन् अस्ति तथा च "एकवर्षात् अधिकं यावत् चर्चां कुर्वन् अस्ति" इति।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Global Times New Media] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

रूस टुडे (RT) इति जालपुटे १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं राष्ट्रियप्रसारणनिगमेन (NBC) युक्रेनसर्वकारस्य एकस्य अनामस्य वरिष्ठसल्लाहकारस्य उद्धृत्य उक्तं यत् युक्रेनदेशः किञ्चित्कालात् रूसीक्षेत्रे सीमापारं आक्रमणस्य योजनां कुर्वन् अस्ति .यथा ओकुर्स्कप्रदेशे यत् भवति।

एनबीसी इत्यनेन ज्ञापितं यत् वरिष्ठसल्लाहकारः, यः सार्वजनिकरूपेण वार्ताभङ्गं कर्तुं अधिकृतः नासीत्, सः अवदत् यत् कुर्स्क-ओब्लास्ट्-नगरे आक्रमणस्य सदृशं कार्याणि आरभ्यत इति विचारः "कीव-नगरे एकवर्षात् अधिकं यावत् चर्चायै मेजस्य उपरि अस्ति " " . सल्लाहकारः इदमपि अवदत् यत् एतादृशानां कार्याणां एकः मुख्यः उद्देश्यः अस्ति यत् ६०० माइलपर्यन्तं व्याप्तस्य रूसी-युक्रेन-सङ्घर्षस्य अग्रपङ्क्तौ अन्येभ्यः भागेभ्यः रूसस्य ध्यानं विचलितुं विशेषतः डोन्बास्-क्षेत्रे तस्य सैनिकनिवेशं विमुखीकर्तुं। अमेरिकीमाध्यमेन उक्तं यत् रूसीसेना तत्र युक्रेनसेनायाः रक्षां शनैः शनैः दुर्बलं कुर्वती अस्ति।

प्रतिवेदने इदमपि उक्तं यत् युक्रेनदेशस्य सेनायाः आक्रमणं युक्रेनदेशस्य कृते "उच्चजोखिमयुक्तः द्यूतः" अस्ति पूर्वीययुक्रेनदेशस्य पोक्रोव्स्क्-नगरस्य अधिकारिणः स्थानीयनागरिकान् १६ दिनाङ्के स्वस्य निष्कासनस्य त्वरिततां कर्तुं आग्रहं कृतवन्तः। गतसप्ताहे रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसैनिकाः पोक्रोव्स्क्-नगरात् प्रायः १५ किलोमीटर् दूरे स्थितानां त्रीणां बस्तीनां नियन्त्रणं कृतवन्तः। “अधुना प्रश्नः अस्ति यत् युक्रेनदेशः कियत्कालं यावत् तत् (कुर्स्क-प्रान्तस्य युक्रेन-नियन्त्रितक्षेत्राणि) धारयितुम् इच्छति — अपि च शक्नोति — स्वस्य पूर्वीय-अन्तर्भूमिस्य अधिकं बलिदानं न कृत्वा

आरटी इत्यनेन ज्ञापितं यत् अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये युक्रेन-सेना अचानकं सीमां लङ्घयित्वा रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं रूसी-क्षेत्रे युक्रेन-देशेन कृतं बृहत्तमं आक्रमणम् आसीत् अस्मिन् सप्ताहे पूर्वं रूसीसङ्घस्य चेचेनगणराज्यस्य "अखमत" विशेषसेनापतिः आप्टी अलाउडिनोवः प्रकाशितवान् यत् रूसीसैन्येन प्राप्ता गुप्तचर्यायां ज्ञातं यत् युक्रेनसेना सीमां लङ्घितवती अस्ति कुर्स्क-परमाणुविद्युत्संस्थानं जब्धयितुं । सः अपि अवदत् यत् कीव्-देशेन आशास्ति यत् अगस्तमासस्य ११ दिनाङ्कपर्यन्तं तस्य सैनिकाः एतत् लक्ष्यं प्राप्तुं शक्नुवन्ति इति ।

“(युक्रेन-राष्ट्रपतिः) जेलेन्स्की-इत्यस्य ब्लिट्ज्क्रीग्-इत्यनेन कुर्चातोव्-नगरस्य परमाणु-विद्युत्-संस्थानं गृहीत्वा वार्ता आरभ्य अस्मान् केचन स्थानानि निष्कासयितुं वा किमपि कर्तुं वा अल्टीमेटम् दातुं युक्तम् आसीत्, परन्तु सः ब्लिट्ज्क्रीग् असफलः अभवत्