समाचारं

भारतस्य विदेशमन्त्रालयेन पुष्टिः कृता यत् मोदी अमेरिकीमाध्यमानां भ्रमणं करिष्यति : अस्याः भ्रमणस्य उद्देश्यं वाशिङ्गटन-मास्को-देशयोः सह सम्बन्धानां सन्तुलनं भवति।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] १९ तमे स्थानीयसमये भारतीयविदेशमन्त्रालयेन पुष्टिः कृता यत् प्रधानमन्त्री मोदी युक्रेनदेशं गमिष्यति। भारतस्य "इकोनॉमिक टाइम्स्" इति प्रतिवेदनानुसारं मोदी अगस्तमासस्य २१ तः २३ पर्यन्तं युक्रेनदेशस्य भ्रमणं करिष्यति इति अपेक्षा अस्ति। रूस-युक्रेनयोः द्वन्द्वस्य प्रारम्भात् परं मोदी-महोदयस्य युक्रेन-देशस्य प्रथमा यात्रा भविष्यति ।

गतमासस्य ८, ९ दिनाङ्के मोदी रूसदेशं गत्वा रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह वार्तालापं कृतवान् । इदानीं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सोशल मीडियायां मोदी इत्यस्य यात्रायाः विषये असन्तुष्टिं प्रकटितवान्। १५ जुलै दिनाङ्के भारतस्य विदेशमन्त्रालयेन भारते युक्रेनदेशस्य राजदूतं आहूय मोदी इत्यस्य रूसयात्रायाः विषये ज़ेलेन्स्की इत्यस्य वचनस्य विरोधं कृतवान् ।

टाइम्स् आफ् इण्डिया इति वृत्तपत्रेण अगस्तमासस्य १९ दिनाङ्के प्रकाशितं यत् युक्रेन-पोलैण्ड्-देशयोः एषा यात्रा दर्शयति यत् मोदी पाश्चात्यदेशैः सह निकटसम्बन्धं स्थापयित्वा रूस-देशेन सह भारतस्य दीर्घकालीनसम्बन्धं प्रबन्धयितुं प्रयतते |. भारतस्य "प्रथम-पोस्ट्"-पत्रिकायाः ​​१९ तमे दिनाङ्के विश्लेषणं कृतम् यत् पश्चिमदेशः मोदी-महोदयं रूसस्य "आक्रमणं" निवारयितुं पुटिन्-सहितं स्वसम्बन्धस्य उपयोगं कर्तुं प्रार्थयति स्म । तत्रैव शान्तिः आगन्तुं शक्नोति यदा रूस-युक्रेन-देशयोः वार्तामेजस्य समीपे उपविश्य स्वभयानां चिन्तानां च वर्तनी भवति। ब्लूमबर्ग् इत्यनेन १९ दिनाङ्के सूत्रानाम् उद्धृत्य उक्तं यत् मोदी इत्यस्य यात्रा वाशिङ्गटन-मास्को-देशयोः सह सम्बन्धस्य सन्तुलनं कर्तुं उद्दिश्यते, रूस-युक्रेन-सङ्घर्षस्य समाप्त्यर्थं मध्यस्थभूमिकां कर्तुं न उद्दिष्टम्।

इकोनॉमिक टाइम्स् इति वृत्तपत्रे उक्तं यत् २०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं पाश्चात्त्यदेशैः मास्को-नगरे प्रतिबन्धाः कृताः, परन्तु भारतादिदेशाः मास्को-नगरेण सह व्यापारं कुर्वन्ति स्म भारतं प्रत्यक्षतया रूसदेशं दोषयितुम् अवरुद्धवान्, तस्य प्रतिवेशिनः संवादेन कूटनीतिद्वारा च द्वन्द्वस्य समाधानं कर्तुं आग्रहं कृतवान् । रूसदेशेन सह भारतस्य सम्बन्धविषये अमेरिकादेशेन चिन्ता प्रकटिता। (वाङ्ग यी) ९.