समाचारं

यात्रिकाणां अल्पसंख्यायाः, विमानटिकटस्य मूल्यस्य न्यूनतायाः कारणात् देशे सर्वत्र ८२०,००० जनाः मध्यशरदमहोत्सवस्य अवकाशे यात्राटिकटं क्रीतवन्तः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १९ दिनाङ्के ग्रीष्मकालीनावकाशस्य समाप्तिः भवति, मध्यशरदमहोत्सवस्य अवकाशः च प्रायः एकमासः दूरम् अस्ति! मम विश्वासः अस्ति यत् बहवः जनाः पूर्वमेव मध्यशरदमहोत्सवस्य यात्रायोजनां आरब्धवन्तः, ग्रीष्मकालीनावकाशस्य अनन्तरं राष्ट्रियदिवसस्य अवकाशस्य पूर्वं च अस्य अऋतुयात्राकालस्य लाभं गृहीत्वा भ्रमणार्थं बहिः गन्तुं। मध्यशरदमहोत्सवस्य अवकाशे टिकटविक्रयणं भाडा च किम्? संवाददाता अनेकयात्रा ओटीए मञ्चकम्पनीनां साक्षात्कारं कृत्वा ज्ञातवान् यत् मध्यशरदमहोत्सवस्य अवकाशस्य समये यात्रिकाणां संख्या तुल्यकालिकरूपेण अल्पा आसीत्, तथा च विमानटिकटस्य मूल्यं ग्रीष्मकालीनावकाशस्य अपेक्षया न्यूनम् आसीत्, येन अल्पदूरयात्रायाः उत्तमः समयः अभवत् हाङ्गल्व् ज़ोन्गेङ्ग् मञ्चस्य आँकडानुसारं २०२४ तमस्य वर्षस्य मध्यशरदमहोत्सवस्य अवकाशस्य (१५ सितम्बर्-१७ सितम्बर्) घरेलुविमानटिकटबुकिंग्-सङ्ख्या ८२०,००० तः अधिका अभवत्

अस्मिन् वर्षे मध्यशरदमहोत्सवे चाङ्गशा-जनाः हाइको, हार्बिन्, लान्झौ इत्यादीनि नगराणि गन्तुं प्रीयन्ते, राष्ट्रव्यापिरूपेण घरेलुविमानटिकटबुकिंग्-सङ्ख्या ८२०,००० तः अधिका अस्ति

राज्यपरिषदः सामान्यकार्यालयेन जारीकृतस्य "२०२४ तमे वर्षे कतिपयानां अवकाशदिनानां व्यवस्थायाः सूचना" इत्यस्य अनुसारम् अस्मिन् वर्षे मध्यशरदमहोत्सवः १५ सितम्बरतः १७ दिनाङ्कपर्यन्तं अवकाशः भविष्यति, कुलम् ३ दिवसाः, कार्यं च भविष्यति १४ सितम्बर (शनिवासरे) दिनाङ्के। यदि भवान् सेप्टेम्बर्-मासस्य १४ दिनाङ्के अवकाशं गृह्णाति तर्हि ४ दिवसीयः अवकाशः भविष्यति ।

मध्यशरदमहोत्सवः ग्रीष्मकालस्य राष्ट्रियदिवसस्य च मध्ये भवति, पर्यटनस्य कृते अयं बहिः ऋतुः भवति, यत्र पर्यटकाः न्यूनाः भवन्ति, मूल्यानि च तुल्यकालिकरूपेण न्यूनानि भवन्ति ।

टोङ्गचेङ्ग-यात्रा-मञ्चस्य आँकडानुसारं अस्मिन् वर्षे मध्य-शरद-महोत्सवस्य अवकाशस्य समये हाइको, कुन्मिङ्ग्, चेङ्गडु, बीजिंग, शेन्याङ्ग, हार्बिन्, लान्झौ, सान्या, किङ्ग्डाओ, शङ्घाई च चाङ्गशा-नागरिकाणां मुख्यानि घरेलुगन्तव्यस्थानानि सन्ति चाङ्गशा-नगरे विमानटिकटस्य नगराणि हाइकोउ, चेङ्गडु, क्षियान्, कुन्मिङ्ग्, बीजिंग, ज़ियामेन्, क्वान्झौ, लान्झौ, किङ्ग्डाओ, शेन्याङ्ग् च सन्ति ।