समाचारं

फिलिपिन्स्-तट-रक्षक-जहाजाः दक्षिण-चीन-सागरस्य द्वीपान्, चट्टानानि च एकैकस्य पश्चात् द्रुतं गत्वा अस्माकं तट-रक्षक-नौकायां जानी-बुझकर प्रहारं कृतवन्तः! विशेषज्ञः - चीनस्य तलरेखायाः परीक्षणार्थं फिलिपिन्स्-देशेन स्पष्टतया स्थितिः दुर्विचारः कृतः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता फैन् वेइ] चीन-तट-रक्षक-दलेन दक्षिण-चीन-सागरे स्वस्य उत्तेजक-उल्लङ्घन-कार्याणां विषये फिलिपिन्स्-देशाय सूचयितुं १९ अगस्त-मासस्य प्रातःकाले क्रमशः त्रीणि सन्देशानि प्रकाशितानि प्रतिवेदने दर्शितं यत् फिलिपिन्स्-देशः "तटपुलिसजहाजाः + नागरिकजहाजाः" इति संयोजयित्वा स्वस्य पूर्वस्य उल्लङ्घनस्य प्रतिमानं परिवर्त्य दक्षिणचीनसागरस्य बहुषु द्वीपेषु, चट्टानेषु च रात्रौ अवैधप्रवेशं कर्तुं प्रयत्नार्थं तटरक्षकजहाजद्वयं प्रेषितवान्, जानी-बुझकर टकरावं च कृतवान् कानूनप्रवर्तनजहाजानां चीनीयतटरक्षकदलेन सह। चीनदेशस्य तट रक्षकः फिलिपिन्स्-देशस्य जहाजानां विरुद्धं कानूनानुसारं नियन्त्रण-उपायान् करोति । १९ तमे दिनाङ्के ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणां साक्षात्कारे प्रासंगिकविशेषज्ञाः अवदन् यत् फिलिपिन्स्-देशः चीनस्य तलरेखायाः परीक्षणं कर्तुम् इच्छति, परन्तु प्रत्यक्षतया स्थितिं दुर्विचारं कृतवान्

फिलिपिन्स्-तट-रक्षकस्य जहाजेन चीन-तट-रक्षक-नौकायाः ​​जानी-बुझकर आघातः कृतः

चीनतटरक्षकस्य अधिसूचनानुसारं फिलिपिन्स्-तटरक्षकजहाजाः क्रमाङ्कः ४४१०, ४४११ च प्रारम्भे चीनस्य ज़ियान्बिन्-रीफ-समीपस्थेषु जलेषु घुसपैठं कर्तुं प्रयतन्ते स्म, उल्लङ्घनस्य असफलतायाः अनन्तरं तस्य तटरक्षक-जहाजः क्रमाङ्कः । चीनतटरक्षकस्य प्रवक्ता गन् यू अवदत् यत् - "वयं फिलिपिन्स्-देशं आग्रहं कुर्मः यत् सः तत्क्षणमेव उल्लङ्घनं, उत्तेजनं च स्थगयतु, अन्यथा फिलिपिन्स्-देशः सर्वान् परिणामान् वहति।"

चीनतटरक्षकदलेन प्रकाशितस्य लाइव्-वीडियो-अनुसारं १९ अगस्त-दिनाङ्के प्रातः ३:२४, ३:२५ वादने फिलिपिन्स्-तट-रक्षक-जहाजः ४४१० क्रमाङ्कः चीन-तट-रक्षक-पोतस्य २१५५१ क्रमाङ्कस्य बन्दरगाहपक्षेण सह द्विवारं टकरावः अभवत् . जहाजस्य जागरणात् द्रष्टुं शक्यते यत् ३:२४ वादने फिलिपिन्स्-तट-रक्षक-नवः ४४१० क्रमाङ्कः त्वरितवान्, चीन-तट-रक्षक-नम्बर-२१५५१-नौका सह यदा मन्दः जातः तदा तस्य टकरावः अभवत् ३:२५ वादने चीनीयतटरक्षकनौकायाः ​​२१५५१ इत्यस्य निगरानीयस्य सम्मुखीभूतं फिलिपिन्स्-तट-रक्षक-नवकं ४४१० क्रमाङ्कं सहसा परिवर्त्य चीनीय-तट-रक्षक-नौकायाः ​​उपरि आघातं कृतवान्

फिलिपिन्स-तट-रक्षक-नौकाः दक्षिण-चीन-सागरे द्वयोः तनावपूर्ण-द्वीपयोः, चट्टानयोः च क्रमशः आक्रमणं कृतवन्तः, यत् फिलिपिन्स्-देशस्य अस्य उल्लङ्घन-कार्याणां विशेषता अस्ति चीनस्य समकालीन-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः समुद्री-रणनीति-संस्थायाः उपनिदेशकः याङ्ग-जिओ-इत्यनेन १९ अगस्त-दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददातृणां साक्षात्कारे उक्तम्

पूर्वं चीनदेशः रेन्'आइ-रीफ्-स्थले स्थितिं नियन्त्रयितुं फिलिपिन्स्-देशेन सह अस्थायी-व्यवस्थां कृतवान् पूर्वमेव तथा च चीनद्वारा स्थले एव पुष्टिः भवति।

याङ्ग जिओ इत्यनेन उक्तं यत् फिलिपिन्सदेशः क्षियान्बिन् रीफ् इत्यत्र नूतनं "मोर्चा" उद्घाटयितुं प्रयतते तस्य बृहत् टनभारयुक्तं तटरक्षकजहाजं चतुर्मासाभ्यधिकं यावत् क्षियान्बिन् रीफ् लैगून इत्यत्र अटत् अस्ति . 'ai Reef.'

तदतिरिक्तं अस्मिन् रेमिंग्-कार्यक्रमे फिलिपिन्स्-देशस्य जहाजेन पुनः घोर-सङ्घर्षः कृतः, चीन-तट-रक्षक-जहाजं जानी-बुझकर रेम्-करणं च कृतम् । अन्तिमवारं फिलिपिन्स्-देशेन एतादृशी चरम-कार्यवाही तदा अभवत् यदा सः अवैध-"समुद्रतट-स्थल"-युद्धपोते आपूर्तिं वितरितुं प्रयत्नरूपेण जून-मासस्य १७ दिनाङ्के रेन्'आइ-रीफ्-इत्यत्र आक्रमणं कृतवान्

१९ तमे दिनाङ्के फिलिपिन्स्-समाचार-संस्थायाः प्रतिवेदनानुसारं राष्ट्रियसुरक्षापरिषदः प्रवक्ता जोनाथन् मलाया इत्यनेन विज्ञप्तौ उक्तं यत् फिलीपीन्स-तट-रक्षक-जहाजाः ४४१०, ४४११ च क्रमाङ्काः ये सिआन्बिन्-रीफ्-इत्यत्र दुर्घटिताः अभवन्, तेषां टकरावस्य कारणेन क्षतिः अभवत् फिलिपिन्स् तट रक्षकस्य प्रवक्ता जे तलियरा इत्यनेन दावितं यत् फिलिपिन्स् तट रक्षकस्य जहाजस्य ४४११ चीनस्य तट रक्षकस्य जहाजेन अवरुद्धस्य पतवारस्य क्षतिः अभवत्, फिलिपिन्स् तट रक्षकस्य जहाजस्य ४४१० चीनस्य तट रक्षकस्य पोतस्य २१५५१ इत्यनेन सह टकरावस्य अनन्तरं संरचनात्मकक्षतिः अभवत् फिलिपिन्स्-देशेन प्रकाशितानि चित्राणि दर्शयन्ति यत् चीन-तट-रक्षक-जहाजैः सह टकरावस्य अनन्तरं फिलिपिन्स्-देशस्य तट-रक्षक-जहाजयोः ४४१०, ४४११-सङ्ख्यायोः बृहत्-छिद्राणि आसन्

क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम् मार्गे फिलिपिन्स्देशः किमर्थं पश्चात् गच्छति? शाङ्घाई-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः शङ्घाई-संस्थायाः उपाध्यक्षः च ली कैशेङ्ग् इत्यस्य मतं यत् फिलिपिन्स्-देशः "६.१७-घटना" स्वीकुर्वितुं अनिच्छुकः अभवत् । दक्षिणचीनसागरविषये तस्य आक्रामकयुद्धं जनभावनायां हेरफेरं कर्तुं घरेलुमान्यतां वर्धयितुं च उपयोक्तुं शक्नोति इति कतिपयेषु राजनैतिकचिपेषु अन्यतमम् अस्ति। "एतत् केवलं यत् फिलिपिन्स्-देशः यथापि टकरावं न करोति तथापि कठिनं 'शिला' अवश्यमेव प्रहारं करोति। वास्तविकशान्तिः बलस्य आधारेण भवति। दक्षिणचीनसागरे चीनस्य प्रबलशक्तिः न केवलं चीनस्य सार्वभौमत्वस्य रक्षणार्थं विश्वसनीयः बाधकः अस्ति, अपितु सुनिश्चित्य अपि दक्षिणचीनसागरस्य सुरक्षा।" एतत् शान्तस्य क्षेत्रीयस्य च शान्तिस्य स्थिरतायाः च लंगरम् अस्ति” इति ली कैशेङ्गः अवदत्।

पश्चात् १९ तमे दिनाङ्के चीनतटरक्षकस्य प्रवक्ता गन् यू इत्यनेन उक्तं यत् चीनतटरक्षकः चीनस्य अधिकारक्षेत्रस्य जलक्षेत्रेषु कानूनानुसारं अधिकारसंरक्षणं कानूनप्रवर्तनक्रियाकलापं च निरन्तरं करिष्यति, सर्वाणि उल्लङ्घनानि उत्तेजनानि च दृढतया विफलं करिष्यति, राष्ट्रियप्रादेशिकस्य च दृढतया रक्षणं करिष्यति सार्वभौमत्वं समुद्रीयाधिकारं हितं च।

फिलिपिन्स्-देशस्य नवीनतमस्य उत्तेजकस्य उल्लङ्घनस्य च व्यवहारस्य विषये चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः १९ तमे दिनाङ्के अवदत् यत् चीनदेशः चीन-फिलिपिन्सयोः मध्ये समुद्रीयविवादानाम् सम्यक् निवारणाय संवादेन परामर्शेन च सदैव प्रतिबद्धः अस्ति। वयम् आशास्महे यत् फिलिपिन्स्-देशः स्वप्रतिबद्धतां पालयितुम् अर्हति, चीन-देशेन सह प्राप्तानां सहमति-व्यवस्थानां गम्भीरतापूर्वकं पालनम् कर्तुं शक्नोति, स्थितिं जटिलं जनयति इति कार्याणि कर्तुं निवृत्तः भवितुम् अर्हति, समुद्री-स्थितेः संयुक्तरूपेण प्रबन्धनं नियन्त्रणं च कर्तुं चीन-देशेन सह कार्यं कर्तुं शक्नोति |.