समाचारं

अमेरिकीमाध्यमाः : प्रमुखाः प्रौद्योगिकीकम्पनयः "अग्निविक्रयणस्य" सामनां कृतवन्तः, वालस्ट्रीट् इत्यनेन च बृहत्प्रौद्योगिक्याः स्टॉकानां विक्रयणं त्वरितम् अभवत्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् स्पेशल संवाददाता वाङ्ग पिन्झी] अमेरिकी फॉर्च्यून पत्रिकायाः ​​जालपुटे १८ दिनाङ्के ज्ञापितं यत् "स्टॉक् गॉड्" बफेट् इत्यनेन अस्य मासस्य आरम्भे एव एप्पल् इत्यस्मिन् स्वस्य आधा भागाः विक्रीताः इति एतत् कदमः विपण्यां महतीं चिन्ताम् उत्पन्नवान् केचन व्याख्याः मन्यन्ते यत् एतस्य न केवलं तदेव अर्थःसेवफलकम्पनीयाः स्टॉकमूल्यं शिखरं प्राप्तुं शक्नोति, यत् अमेरिकीप्रौद्योगिकी-समूहानां समग्रं बबल-जोखिमं अपि प्रतिबिम्बयति । विगतमासे अमेरिकी-नास्डैक-१०० सूचकाङ्के प्रौद्योगिक्याः स्टॉक्-मध्ये तीव्र-क्षयः अभवत् । केचन विश्लेषकाः मन्यन्ते यत् अमेरिकी-प्रौद्योगिकी-सञ्चयेषु हिंसक-उतार-चढावः कारक-संयोजनेन भवति कृत्रिमबुद्धिः तथा च व्यावसायिकक्षमतायाः गम्भीर-अति-आकलनस्य सम्भावना अपरपक्षे, अद्यतन-अमेरिकन-रोजगार-दत्तांशस्य दुर्बल-प्रदर्शनेन अपि सम्बद्धम् अस्ति ।

अमेरिकी "निवेशविश्वकोश" इति जालपुटेन १६ तमे दिनाङ्के ज्ञापितं यत् अमेरिकीप्रौद्योगिकी-समूहानां, विशेषतः प्रमुखानां प्रौद्योगिकी-कम्पनीनां, अस्य मासस्य आरम्भे "अग्नि-विक्रयणस्य" सामना कर्तुं पूर्वं, केचन प्रमुखाः वालस्ट्रीट्-निवेशसंस्थाः, येषु अनेके बृहत्-हेज-निधिः सन्ति, पूर्वमेव आसन् प्रौद्योगिकी दिग्गजानां स्टॉक्स् विक्रीतवान् . प्रतिवेदने इदमपि उक्तं यत् गूगलस्य मूलकम्पनी अल्फाबेट्, मेटा इत्यादीनां सिलिकनवैली-दिग्गजानां कृते अद्यैव कृत्रिमबुद्धेः क्षेत्रे महतीं धनं निवेशितम्, परन्तु निवेशकानां कृते कम्पनीयाः निवेशस्य प्रतिफलस्य सम्भावनाः द्रष्टव्याः सन्ति। तदतिरिक्तं अस्मिन् वर्षे द्वितीयत्रिमासे अनेके हेजफण्ड्-संस्थाः अपि अमेरिकी-चिप्-दिग्गजानां विक्रयं कृतवन्तःइन्टेल्stock, recent financial report data दर्शयति यत् Intel लाभप्रदतायाः कष्टेषु पतितः अस्ति।

इन्टेल् मुख्यालयः, सांता क्लारा, कैलिफोर्निया, अमेरिका। (दृश्य चीन) २.

ज्ञातव्यं यत् अधुना न केवलं अमेरिकी-शेयर-बजारे प्रमुखाः प्रौद्योगिकी-कम्पनयः एव दबावे सन्ति, अपितु बहूनां प्रौद्योगिकी-स्टार्ट-अप-संस्थाः अपि जीवितस्य कठिनतायाः सामनां कुर्वन्ति |. ब्रिटिश "फाइनेन्शियल टाइम्स्" इत्यनेन १९ तमे दिनाङ्के ज्ञापितं यत् अमेरिकी-स्टार्ट-अप-संस्थानां असफलतायाः दरः विगतवर्षे ६०% उच्छ्रितः यतः एतेषां कम्पनीनां संस्थापकाः २०२१ तः २०२२ पर्यन्तं "टेक-व्यापार-उत्साहस्य" समये संकलितं धनं समाप्तवन्तः । एतेन प्रवृत्त्या तर्जनं जातम् अस्तिउद्यम पूंजीकोटिकोटिकार्यस्य समर्थनं कुर्वन्ति तथा च व्यापक अर्थव्यवस्थायां तरङ्गं कर्तुं क्षमता अस्ति।

निजीकम्पनीभ्यः व्यावसायिकदत्तांशसेवाप्रदातृकम्पन्योः कार्टा इत्यस्य प्रतिवेदनस्य उद्धृत्य फाइनेन्शियल टाइम्स् इति वृत्तपत्रेण उक्तं यत् अस्मिन् वर्षे प्रथमत्रिमासे तस्य उद्यमपुञ्जग्राहकाः कुलम् २५४ दिवालिया अभवन्, दिवालियापनस्य दरः सप्ताधिकः आसीत् २०१९ तमे वर्षे समानकालस्य अपेक्षया गुणाधिकम् । अमेरिकीप्रौद्योगिकी-स्टार्टअप-संस्थानां हाले प्राप्ताः अनुभवाः २०२२ तमे वर्षे फेडरल् रिजर्व्-संस्थायाः व्याजदरवृद्धेः पश्चात् इति अपि प्रतिवेदने विश्लेषितम् । गतवर्षेसिलिकन वैली बैंकपतनस्य अनन्तरं अमेरिकी-स्टार्टअप-संस्थानां कृते उपलभ्यमानस्य उद्यमपुञ्जस्य परिमाणं तीव्ररूपेण न्यूनीकृतम्, येन बहवः कम्पनयः कष्टे अभवन् ।