समाचारं

सिङ्गापुरस्य प्रधानमन्त्री लॉरेन्स वोङ्गः - चीन-अमेरिका-देशयोः मध्ये स्पर्धा सिङ्गापुरस्य सर्वाधिकं चिन्ता अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सिङ्गापुरे ग्लोबल टाइम्स् विशेषसंवाददाता ज़िन् बिन्] सिङ्गापुरस्य प्रधानमन्त्री लॉरेन्स वोङ्ग् इत्यनेन १८ तमे दिनाङ्के प्रथमं राष्ट्रियदिवसस्य रैलीभाषणं कृतम् सः अवदत् यत् वर्तमानकाले भूराजनीतिः, प्रौद्योगिकीप्रभावः, जलवायुपरिवर्तनं च त्रीणि प्रमुखाणि आव्हानानि सन्ति। लॉरेन्स वोङ्ग् इत्यनेन चेतावनी दत्ता यत् अमेरिका-चीनयोः मध्ये वर्धमानस्य तनावस्य प्रभावः सिङ्गापुरस्य अर्थव्यवस्थायां सम्पूर्णे क्षेत्रे च भविष्यति।

सिङ्गापुरस्य प्रधानमन्त्री लॉरेन्स वोङ्ग् (दृश्य चीन) २.

सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इति प्रतिवेदनानुसारं लॉरेन्स वोङ्ग् इत्यनेन उक्तं यत् सिङ्गापुरः अज्ञातैः पूर्णे वातावरणे अग्रिमम् अध्यायं लिखिष्यति "अनियंत्रितशक्तिशालिनः शक्तिः सन्ति ये सामान्यवातावरणं परिवर्तयन्ति" इति। भूराजनीतेः दृष्ट्या लॉरेन्स वोङ्ग् इत्यस्य मतं यत् चीन-अमेरिका-देशयोः मध्ये तीव्रताम् आप्नुवन् स्पर्धा सिङ्गापुरस्य बृहत्तमा चिन्ता अस्ति “किन्तु कोऽपि उम्मीदवारः निर्वाचितः भवेत् इति स्पष्टम् चीनदेशस्य प्रति दृष्टिकोणः परिवर्तमानः अस्ति तस्मिन् एव काले चीनदेशः विश्वसिति यत् अमेरिका चीनदेशं नियन्त्रयितुं तस्य उदयं दमनं कर्तुं च प्रयतते।”

लॉरेन्स वोङ्ग् इत्यनेन दर्शितं यत् चीन-अमेरिका-देशयोः मध्ये परस्परं शङ्का, अविश्वासः च निरन्तरं भवितुं निश्चितः अस्ति, यत् न केवलं द्विपक्षीयसम्बन्धान् प्रभावितं करिष्यति, अपितु अन्तर्राष्ट्रीयव्यापारं, सुरक्षां, सहकार्यं च प्रभावितं करिष्यति। एकः लघुदेशः यः पूर्णतया व्यापारे, स्थिरं अन्तर्राष्ट्रीयवातावरणं च अवलम्बते, सिङ्गापुरं निश्चितरूपेण प्रभावितं भविष्यति।

फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​समाचारः अस्ति यत् विश्वबैङ्कस्य आँकडानुसारं २०२३ तमे वर्षे सिङ्गापुरस्य कुलव्यापारः सकलराष्ट्रीयउत्पादस्य ३११% भागः अभवत्, यत् विश्वस्य सर्वोच्चाङ्केषु अन्यतमम् अस्ति । "Nikkei Asian Review" इति ग्रन्थे उक्तं यत् सिङ्गापुर-सांख्यिकीय-ब्यूरो-संस्थायाः आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे अमेरिका-देशः सिङ्गापुरस्य द्वितीयः बृहत्तमः व्यापारिकः भागीदारः भविष्यति, चीन-देशस्य पश्चात् द्वितीयः

फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् सिङ्गापुरं विश्वस्य बृहत्तमं ट्रांसशिपमेण्ट्-केन्द्रम् अस्ति यद्यपि व्यापारे तस्य भूमिका अद्यापि प्रभाविता नास्ति तथापि आपूर्तिशृङ्खलायाः पुनः समायोजनस्य कृते देशः दुर्बलः भवितुम् अर्हति लॉरेन्स वोङ्ग् इत्यनेन चेतावनी दत्ता यत् वैश्विकनिर्माणस्य परिदृश्यं परिवर्तमानं वर्तते। सः अवदत् यत् विकसिताः देशाः एकदा एशियादेशस्य सस्तासु प्रदेशेषु उत्पादनं बहिः प्रदास्यन्ति स्म, परन्तु "सः युगः समाप्तः" इति, अमेरिका, चीन, यूरोपीयदेशाः च स्वपक्षे आपूर्तिशृङ्खलानां पुनः आकारं कर्तुम् इच्छन्ति। ब्रिटिश-माध्यमेषु उक्तं यत् अमेरिकी-राष्ट्रपतिः पूर्वः ट्रम्पः वर्तमानराष्ट्रपतिः बाइडेन् च चीन-उत्पादानाम् उपरि शुल्कं वर्धितवन्तौ, बीजिंग-देशः च प्रतिकार-उपायं कृतवान् ।

लॉरेन्स वोङ्ग् चीन-अमेरिका-सम्बन्धेषु बहुवारं स्वस्य स्थितिं प्रकटितवान् अस्ति । अस्मिन् वर्षे मे-मासस्य १५ दिनाङ्के यदा सः शपथग्रहणं कृतवान् तदा सः चीन-अमेरिका-सम्बन्धाः स्थिराः भविष्यन्ति इति आशां प्रकटितवान्, सिङ्गापुर-देशः च द्वयोः शक्तियोः सह निरन्तरं सम्बद्धः भविष्यति इति प्रतिज्ञां च कृतवान् अगस्तमासस्य ८ दिनाङ्के राष्ट्रियदिवसस्य भाषणं कुर्वन् लॉरेन्स वोङ्ग् इत्यनेन उक्तं यत् अमेरिका-चीनयोः मध्ये तनावाः निरन्तरं वर्धन्ते इति तथा स्थिरता, यत् अस्य प्रदेशस्य कृते विशेषतया हानिकारकम् अस्ति . फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​१९ दिनाङ्के उक्तं यत् अमेरिकादेशेन सिङ्गापुराय सैन्यशक्तिः प्रदत्ता, चीनदेशः च सिङ्गापुरस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति । उभयदेशैः सह सुसम्बन्धं स्थापयितुं सिङ्गापुरस्य प्राथमिकता अस्ति, परन्तु एतत् वर्धमानं आव्हानमपि अस्ति ।