समाचारं

भारते भर्तीविवादे फॉक्सकोन् संलग्नः अस्ति! विवाहितानां महिलानां iPhone-सङ्घटनं कर्तुं न अनुमन्यते इति आरोपस्य अनन्तरं अध्यक्षः प्रतिक्रियाम् अददात्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता नी हाओयुआन् जिरोङ्गः ग्लोबलटाइम्स्-संस्थायाः विशेषसम्वादकः चेन-लिफी च] ताइवान-देशस्य चाइना-टाइम्स्-इलेक्ट्रॉनिक-न्यूज-पत्रिकायाः ​​१९ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ताइवान-देशस्य इलेक्ट्रॉनिक्स-फाउण्ड्री-विशालकायस्य फॉक्सकॉन्-प्रौद्योगिकी-समूहस्य अध्यक्षः लियू-याङ्ग्वेइ-इत्यनेन गतसप्ताहे भारतस्य भ्रमणं कृतम् भारतस्य तमिलनाडुराज्यस्य राजधानी चेन्नैनगरे फॉक्सकॉन्-कारखानस्य दर्शनकाले विवाहितानां महिलानां iPhone-विधानसभायां कार्यं कर्तुं न अनुमन्यते इति तथ्यस्य प्रतिक्रियारूपेण ते अवदन् यत् फॉक्सकॉन्-इत्यस्य नियुक्तौ लिंगयोः भेदः न भवति, महिलाकर्मचारिणः च कुर्वन्ति अत्र कार्यबलस्य बृहत् भागं उपरि कृत्वा उक्तवान् यत् "विवाहिताः महिलाः अत्र अस्माकं प्रयत्नेषु महत् योगदानं ददति" इति । अस्मिन् काले फॉक्सकॉन् इत्यनेन भारते नूतननिवेशयोजना अपि घोषिता । रायटर्-पत्रिकायाः ​​पूर्वं उक्तं यत् एकेन अन्वेषणेन ज्ञातं यत् भारते विवाहितानां महिलानां विरुद्धं फॉक्सकॉन्-संस्था "व्यवस्थितरूपेण भेदभावं" करोति । परन्तु पश्चात् भारतीयकेन्द्रसर्वकारेण आरब्धेन अन्वेषणेन ज्ञातं यत् फॉक्सकोन्-नगरस्य भारतीयकारखानेषु उपर्युक्ता स्थितिः नासीत् । ताइवान-देशस्य मीडिया-माध्यमेन उक्तं यत्, एतत् वक्तव्यं लियू याङ्ग्वेइ-महोदयस्य प्रथमा सार्वजनिकप्रतिक्रियाः प्रासंगिक-समाचार-प्रति ।

आँकडा-नक्शा : २०१९ तमस्य वर्षस्य जुलै-मासस्य १२ दिनाङ्के भारतस्य तमिलनाडु-नगरे फॉक्सकॉन्-प्रौद्योगिकी-कम्पनी-लिमिटेड्-इत्यस्य स्वामित्वे स्थितस्य मोबाईल-फोन-कारखानस्य भोजनालये कर्मचारीः भोजनं कुर्वन्तः आसन् । (दृश्य चीन) २.

भारतसर्वकारः अन्वेषणदलं स्थापयति

जूनमासे प्रकाशितेन रायटर्स्-संस्थायाः अन्वेषणेन ज्ञातं यत् फॉक्सकॉन्-कम्पनी "भारते स्वस्य मुख्य-आइफोन-विधानसभा-संस्थाने विवाहितानां महिलानां कार्याणां मध्ये व्यवस्थितरूपेण बहिष्कारं करोति" इति आधारेण यत् विवाहितानां महिलानां दायित्वं अविवाहितानां पारिवारिकदायित्वानाम् अपेक्षया अधिका अस्ति ततः परं भारतसर्वकारेण तमिलनाडुनगरं विस्तृतं प्रतिवेदनं दातुं आह । भारतस्य श्रममन्त्रालयेन उक्तं यत् भारतीयकायदे स्पष्टतया निर्धारितं यत् कम्पनीभिः पुरुष-महिला-श्रमिकाणां नियुक्तौ लिंगस्य आधारेण भेदभावः न कर्तव्यः इति। फॉक्सकोन् इत्यनेन एकस्मिन् वक्तव्ये भारतस्य "वैवाहिकस्थित्याधारितरोजगारभेदभावस्य आरोपानाम्" खण्डनं कृतम् । भारतसर्वकारेण तत्क्षणमेव अन्वेषणार्थं पञ्चसदस्यीयं दलं स्थापितं । भारतस्य "मिण्ट्"-रिपोर्ट्-अनुसारं चेन्नै-नगरस्य समीपे फॉक्सकॉन्-कारखानं गत्वा एतत् प्रतिवेदनं प्रकाशितवान् यत् "कम्पनी विवाहितानां महिलानां विरुद्धं भेदभावं करोति इति प्रमाणं नास्ति" इति

फॉक्सकॉन् इत्यनेन भारते एप्पल् इत्यस्य आपूर्तिशृङ्खलायाः विस्तारं त्वरितम्, आईफोन् इत्यादीनां उत्पादानाम् उत्पादनं कृत्वा, एयरपॉड््स्, चिप् निर्माणं च प्रविष्टुं योजना अस्ति प्रेस ट्रस्ट् आफ् इण्डिया इत्यस्य अनुसारं लियू याङ्ग्वेई इत्यनेन साक्षात्कारे उक्तं यत् सः भारते बैटरी ऊर्जा भण्डारणप्रणालीसहायककम्पनीं स्थापयितुं योजनानां अध्ययनं कुर्वन् अस्ति। लियू याङ्ग्वेई इत्यनेन उक्तं यत् फॉक्सकॉन् इत्यनेन भारते अद्यावधि १० अरब अमेरिकी डॉलरात् अधिकं निवेशः कृतः, आगामिवर्षे निवेशं वर्धयितुं योजना अस्ति। ताइवानस्य मीडिया "केन्द्रीयसमाचार एजेन्सी" इत्यनेन उक्तं यत् भारतीयप्रधानमन्त्री मोदी १५ दिनाङ्के सामाजिकमञ्चे X इत्यत्र पोस्ट् कृतवान् यत् सः लियू याङ्ग्वेई इत्यनेन सह मिलित्वा भारतस्य बहुषु राज्येषु फॉक्सकॉन् इत्यस्य निवेशयोजनानां विषये चर्चां कृतवान्।

भारते Foxconn’s twists and turns

चीनी सामाजिकविज्ञानस्य अकादमीयाः एशिया-प्रशांत-संस्थायाः वैश्विक-रणनीति-संस्थायाः दक्षिण-एशिया-संशोधनकेन्द्रस्य उपनिदेशकः लियू जिओक्सुए १९ तमे दिनाङ्के ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् फॉक्सकॉन्-संस्थायाः निवेशस्य आग्रहस्य पृष्ठे मुख्यौ कारणद्वयं स्तः भारते कारखानानि स्थापयित्वा एकं विपण्यस्य समीपे भवितुं उत्पादनव्ययस्य न्यूनीकरणस्य आवश्यकता अस्ति . लियू जिओक्सुए इत्यनेन उक्तं यत् भारतं विश्वस्य सर्वाधिकजनसंख्यायुक्तः देशः अस्ति तथा च तस्य विपण्यक्षमता विदेशीयनिवेशाय तुल्यकालिकरूपेण आकर्षकः अस्ति। विपण्यसमीपे उत्पादनेन व्ययस्य न्यूनीकरणं, कार्यक्षमतायाः उन्नतिः च कर्तुं शक्यते, यत् आर्थिककायदानानां वस्तुनिष्ठा आवश्यकता अस्ति । द्वितीयं, केषाञ्चन पाश्चात्यदेशानां "जोखिममुक्तीकरणस्य" वकालतम्, व्यापारसंरक्षणस्य कार्यान्वयनस्य च सन्दर्भे, फॉक्सकॉन् भारते व्यापारिक असन्तुलनस्य विस्तारस्य कारणेन सम्भाव्यदमनं परिहरितुं आग्रहं करोति केषाञ्चन पाश्चात्यदेशानां (चीनदेशं प्रति) परिहाराय शुल्कपरिहारस्य दुरुपयोगात् उत्पद्यमानानि जोखिमानि।

ताइवानदेशस्य "बिजनेस टाइम्स्" इति पत्रिकायां उक्तं यत् अन्तिमेषु वर्षेषु एप्पल्-कम्पनी एशियादेशे स्वस्य काश्चन मोबाईल-फोन-उत्पादन-रेखाः क्रमेण भारते दक्षिणपूर्व-एशिया-देशेषु च स्थानान्तरितवती, यत्र भारते सर्वाधिकं आशाजनकाः सम्भावनाः सन्ति परन्तु द्वीपे बहवः माध्यमाः भारते फॉक्सकॉन् इत्यस्य भविष्यस्य निवेशस्य विषये चिन्ताम् प्रकटितवन्तः । भारतस्य "व्यापारमानक" इत्यस्य पूर्वप्रतिवेदनानुसारं फॉक्सकॉन् इत्यनेन २००८ तमे वर्षे एव भारतीयविपण्यस्य परीक्षणं कृतम्, परन्तु २०१७ तमवर्षपर्यन्तं आईफोन्-सङ्घटनरेखां भारतं न स्थानान्तरितम् ।२०२० तमे वर्षे भारते नवीनतम-एप्पल्-उत्पादानाम् उत्पादनं आरभेत

केषाञ्चन मीडिया-समाचारानाम् अनुसारं भारते फॉक्सकॉन्-संस्थायाः निवेशेषु अन्तिमेषु वर्षेषु क्रमशः विघ्नाः अभवन् । २०२३ तमस्य वर्षस्य जुलैमासे फॉक्सकॉन् इत्यनेन भारतीयतैलनेतृणा विदाटा इत्यनेन सह सहकार्यं कृत्वा १९.५ अरब अमेरिकीडॉलर् इत्यस्य निवेशपरियोजनातः निवृत्तं भविष्यति इति घोषितम्, यस्य मूलतः भारते चिप् निर्माणसंस्थानस्य निर्माणस्य योजना आसीत् होन है इत्यस्य मुख्यालयेन एकस्मिन् वक्तव्ये उक्तं यत्, उभयपक्षेण स्वीकृतं यत् परियोजना पर्याप्तशीघ्रं न प्रगच्छति तथा च "वयं केचन चुनौतीपूर्णाः अन्तरालाः, तथैव परियोजनायाः असम्बद्धान् बाह्यविषयान् च सफलतया पारयितुं असमर्थाः अस्मत्" इति। वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​गतवर्षस्य दिसम्बरमासे ज्ञापितं यत् एप्पल्-पत्रिकायाः ​​लक्ष्यं अस्ति यत् आगामिषु वर्षद्वयेषु त्रयेषु वर्षेषु भारतस्य वार्षिकं आईफोन्-उत्पादनं ५ कोटि-यूनिट्-अधिकं भवतु, यत् २०२२ तमे वर्षे वैश्विक-आइफोन्-प्रवाहस्य २५% बराबरम् अस्ति परन्तु २०२२ तमे वर्षे भारतस्य iPhone-उत्पादनेन अन्ततः वैश्विक-शिपमेण्ट्-मध्ये केवलं ६% भागः एव भविष्यति । ताइवानस्य "व्यापारसमयः" इति पत्रिकायां उक्तं यत् पश्चात्तापस्य आधारभूतसंरचनायाः अतिरिक्तं भारतस्य शक्तिशालिनः श्रमिकसङ्घः, श्रमसुधारस्य बाधा च स्थानीयकारखानानां कृते उत्पादनदक्षतायां सुधारं कर्तुं अपि कठिनं भवति प्रतिवेदने उक्तं यत् फॉक्सकॉन् इत्यनेन भारते कारखानानां निर्माणे विगतवर्षेषु महतीं पूंजी निवेशिता, अद्यापि न पुनः प्राप्ता।

नवीन समायोजनानि

अद्यैव हेनान्-नगरे फॉक्सकॉन्-संस्थायाः श्रमिकानाम् नियुक्तेः वार्ता अद्यैव अनेके ताइवान-माध्यमेषु प्रकाशिताः सन्ति । ताइवानस्य यूनाइटेड् न्यूज नेटवर्क् इत्यनेन अस्मिन् मासे ज्ञातं यत् होन् है समूहेन घोषितं यत् फॉक्सकॉन् इत्यनेन हेनान् प्रान्तीयसर्वकारेण सह सहकार्यसम्झौते हस्ताक्षरं कृतम् यत् झेङ्गझौनगरे नूतनव्यापारमुख्यालयभवनस्य निर्माणार्थं १ अरब युआन् निवेशः करणीयः तथा च विद्युत्वाहनस्य समाप्तिः, भण्डारणं, भण्डारणं च प्रवर्धयितुं सप्तकेन्द्राणि च .

हाङ्गकाङ्गस्य "एशिया वीकली" इति पत्रिकायां एकः लेखः प्रकाशितः यस्मिन् उक्तं यत् भारते वियतनामदेशे च "अनुकूलतायाः बहिः पतने" पृष्ठतः मूलसमस्याः श्रमिकाणां, औद्योगिकशृङ्खलानां, आधारभूतसंरचनानां च निर्माणे सन्ति एप्पल् इत्यस्य नूतनं iPhone 16 इत्येतत् अद्यापि चीनदेशे संयोजितं भविष्यति इति कथ्यते । यतो हि भारतीयाः श्रमिकाः चीनीयश्रमिकाणां अपेक्षया न्यूनशिक्षिताः सन्ति, तेन संयोजितस्य iPhone 15 इत्यस्य उपजस्य दरः केवलं अर्धः एव भवति । समाचारानुसारं अपूर्णा आपूर्तिशृङ्खला अपि फॉक्सकॉन्-सङ्घस्य समायोजनस्य अन्यत् मुख्यकारणम् अस्ति । यद्यपि चीनदेशस्य अपेक्षया श्रमव्ययः न्यूनः अस्ति तथापि वियतनाम-भारतयोः कारखानानां कृते आवश्यकाः बहवः भागाः अद्यापि चीनदेशात् आयाताः करणीयाः, महत् परिवहनव्ययः च कुलव्ययः वर्धयति आधारभूतसंरचनायाः अभावः “उष्ट्रस्य पृष्ठं भग्नं तृणम्” अभवत् । भारते वियतनामदेशे च विद्युत्संरचना दुर्बलाः सन्ति, तेषां चरमकालेषु विद्युत्क्षयस्य सामनां कुर्वन्ति यदा कारखानैः उत्पादिता विद्युत् चरमपर्यन्तं भवति ।

लियू जिओक्सुए इत्यनेन उक्तं यत् विश्वस्य निर्माणाधारत्वेन चीनदेशे सम्पूर्णा औद्योगिकशृङ्खला, सम्पूर्णसमर्थकप्रणाल्याः, उच्चगुणवत्तायुक्ताः श्रमिकाः, पूर्णाः स्थिराः च आधारसुविधाः, विद्युत्जलशक्तिः इत्यादीनां ऊर्जासुरक्षा च अस्ति, वैश्विकस्य कृते अतीव परिपक्वः उत्पादनस्य आधारः अस्ति बहुराष्ट्रीयकम्पनयः। तस्य विपरीतम् भारतीयबाजारे विशालः जनसांख्यिकीयलाभांशः अस्ति, यत्र फॉक्सकॉन् सहितं बहुराष्ट्रीयकम्पनयः मुख्यतया भविष्यस्य विकासस्य दृष्टिः कृत्वा भारते निवेशं कुर्वन्ति, कारखानानि च स्थापयन्ति तथापि अस्मिन् क्रमे तेषां बहुभिः आनयितानि विविधानि अनिश्चिततानि सहितुं प्रवृत्ताः भवेयुः अनिश्चितताः ।