समाचारं

ब्रिटिशमाध्यमेन प्रकाशितम् : राजकुमारः विलियमः प्रायः वर्षद्वयं यावत् राजकुमारः हैरी इत्यनेन सह न भाषितवान्, तयोः मध्ये विग्रहः "अनिराकरणीय" स्तरं यावत् तीव्रः अभवत्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] दक्षिणकैलिफोर्नियादेशे निवसन् राजकुमारः हैरी सेप्टेम्बरमासे स्वस्य ४०तमं जन्मदिनम् आचरति। राजकुमारस्य हैरी इत्यस्य समीपस्थाः जनाः वदन्ति यत् सः स्वजीवने एकस्मिन् चौराहे अस्ति।

प्रिन्स हैरी सूचना मानचित्र (दृश्य चीन)

अमेरिकी "न्यूयॉर्क पोस्ट" इत्यस्य १९ दिनाङ्के २०२० तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के राजकुमारः हैरी तस्य पत्नी च सर्वेभ्यः राजकर्तव्येभ्यः पदं त्यक्त्वा बहुप्रतीक्षितस्य "स्वतन्त्रस्य" जीवनस्य आरम्भं कृतवन्तः तथापि... तदनन्तरं द्वयोः कृते कृतानि कार्याणि जनविवादं आकर्षितवन्तः । अस्मिन् वर्षे पूर्वं ब्रिटिश-मतदान-संस्थायाः "YouGov" इत्यनेन कृते सर्वेक्षणे ज्ञातं यत् सर्वेषु ब्रिटिश-राजपरिवारस्य सदस्येषु हैरी-परिवारस्य स्थानं केवलं घोटालेन व्याप्तः राजकुमारः एण्ड्रयू एव आङ्ग्लानां मध्ये स्वागतयोग्यः आसीत्

ब्रिटिश-"सण्डे टाइम्स्" इति पत्रिकायाः ​​ज्ञातं यत् राजकुमारस्य हैरी-महोदयस्य परिवारेण सह सम्बन्धः अपि अत्यन्तं तनावपूर्णः अस्ति, तस्य भ्रात्रा राजकुमार-विलियमेन सह द्वन्द्वः अपि एतावत् तीव्रः अभवत् यत् अनिराकरणीयः इव भासते भ्रातृणां परस्परमित्रः स्वीकृतवान् यत्, "अहं सर्वदा वदामि यत् भ्रातरः परस्परं समर्थनं कुर्वन्ति, परन्तु एतावता राजकुमारौ विलियम-हैरी-योः कृते तत् गलत् सिद्धम् अभवत्" इति । तयोः अन्यः निकटमित्रः अवदत् यत्, "हैरी भ्रातरं विना सर्वथा जीवितुं न शक्नोति, परन्तु विलियमः हैरी विना गन्तुं निश्चितः इव दृश्यते" इति । राजकुमारः विलियमः हैरी इत्यस्य जीवनलिप्याः बहिः कृतवान् इति कथ्यते, राज्ञी एलिजाबेथ् द्वितीयस्य अन्त्येष्ट्याः अनन्तरं भ्रातरः न वदन्ति ।

गतवर्षे राजा चार्ल्स तृतीयस्य राज्याभिषेकानन्तरं विलियमः सार्वजनिकरूपेण स्वस्य राज्याभिषेकस्य इच्छां प्रकटितवान् यत् "विभिन्नं दृश्यते, भिन्नं च अनुभूयते" इति । सन्डे टाइम्स् इति पत्रिकायाः ​​समाचारः अस्ति यत् राजकुमारः विलियमः यत् मतभेदं कृतवान् तत्र राजकुमारस्य हैरी इत्यस्य अनुपस्थितिः अपि अन्तर्भवितुं शक्नोति। विलियमस्य मित्राणि वदन्ति यत् यथा वर्तते तथा विलियमः न इच्छति यत् यदा कदापि तस्य अभिषेकः भवति तदा तस्य भ्राता समारोहे उपस्थितः भवेत् ।

अस्मिन् वर्षे मार्चमासे राजकुमारस्य विलियमस्य पत्नी राजकुमारी केट् इत्यनेन सार्वजनिकरूपेण उक्तं यत् तस्याः कर्करोगस्य निदानं जातम्, परन्तु विलियमः स्वभ्रातुः पूर्वमेव एतां वार्ताम् न अवदत् हैरी-परिवारस्य एकः निकटः मित्रः अवदत् यत् तेषां विलियम-केट्-योः निजीरूपेण सम्पर्कः कृतः परन्तु प्रतिक्रिया न प्राप्ता । समाचाराः सूचयन्ति यत् विलियमः स्वस्य आत्मकथायां द बैकअप इति केट् इत्यस्य विषये किञ्चित् यत् कृतवान् तस्य कृते हैरी इत्यस्मै शीघ्रमेव क्षन्तुं न शक्नोति । विलियमस्य निकटमित्रः अवदत् यत् - "अस्मिन् वर्षे विलियमस्य ध्यानं मुख्यतया तस्य पत्नी, बालकाः, पितुः च विषये एव अभवत् ।

२०२१ तमे वर्षे अमेरिकन-वाक्-प्रदर्शनस्य राज्ञ्या ओप्रा-इत्यनेन हैरी-पत्न्या सह साक्षात्कारस्य अनन्तरं राजपरिवारेण सह तयोः सम्बन्धः अतीव तनावपूर्णः आसीत् । हैरी इत्यस्य पत्नी मेघान् साक्षात्कारे अवदत् यत् राजपरिवारः "चिन्तितः" अस्ति यत् तेषां पुत्रस्य आर्ची इत्यस्य त्वचा कृष्णतरं भवेत् इति। तथा च "द स्पेयर टायर" इत्यस्मिन् राजकुमारः हैरी राज्ञी कैमिला इत्यस्याः उपरि आरोपं कृत्वा विस्फोटं कृतवान् यत् सा स्वप्रचारकान् तं "स्थापनं" कर्तुं दत्तवती इति । हैरी अपि स्वस्य आत्मकथायां विलियमं स्वस्य "प्रियः भ्राता मर्त्यशत्रुः" इति उक्तवान्, तेषां मौखिकं शारीरिकं च विग्रहं च विस्तरेण उक्तवान् । राजकुमारः हैरी यूके-देशं त्यक्त्वा परिवारेण सह विवादं कृत्वा जीवने "उद्देश्यं" त्यक्तवान् इति दृश्यते इति पूर्वसहायकः अवदत्।

अस्मिन् वर्षे जुलैमासे हैरी एकस्मिन् साक्षात्कारे स्वपरिवारेण सह तनावपूर्णसम्बन्धस्य विषये उक्तवान्, तस्य द्वन्द्वस्य दोषं दत्तवान् यत् सः परिवारस्य मीडियाविरुद्धं कानूनी कार्रवाईं कर्तुं न इच्छति इति "तत् निश्चितरूपेण तस्य मूलभागः अस्ति। अहं यत्किमपि वदामि" इति my family." जनानां कृते यत् किमपि भवति तत् सर्वं माध्यमेभ्यः हिंसकदुर्व्यवहारं जनयिष्यति।" (झोउ याङ्ग) ९.