2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन १९ अगस्त दिनाङ्के ज्ञापितं यत् "लेटपोस्ट्" इत्यस्य अनुसारं स्वायत्तवाहनचालनसमाधानकम्पनी होराइजन् इत्यनेन प्रायः ५० जनानां मूर्तगुप्तचरदलस्य स्थापना कृता अस्ति प्रभारी व्यक्तिः क्षितिजस्य उपाध्यक्षः, पूर्वाध्यक्षः च यु यिनान् अस्ति सॉफ्टवेयर मञ्च उत्पाद रेखा।
समाचारानुसारं यु यिनान् २०१५ तमे वर्षे होराइजन्-संस्थायां सम्मिलितवान् ।क्षितिजस्य प्रारम्भिकसंस्थापकदलेषु अन्यतमम्, पूर्वं बैडु डीप लर्निंग रिसर्च इन्स्टिट्यूट् इत्यत्र वैज्ञानिकः आसीत्, सः बैडु तथा सिंघुआ विश्वविद्यालयेन संयुक्तरूपेण प्रशिक्षितः वैद्यः अस्ति तस्य मार्गदर्शकः होराइजन संस्थापकः मुख्यकार्यकारी च यू काई अस्ति ।
दलस्य मुख्यः प्रभारी व्यक्तिः सु झिझोङ्गः अस्ति, यः क्षितिजस्य बुद्धिमान् चालनधारणा अनुसंधानविकासविभागस्य पूर्वप्रमुखः अस्ति सः २०१७ तमे वर्षे क्षितिजने सम्मिलितवान् तथा च बैडु गहनशिक्षणसंशोधनसंस्थायाः (IDL) मूलसदस्यानां मध्ये एकः आसीत् यु यिनान् सु झिझोङ्ग च एकस्मिन् स्तरे सन्ति, यू काइ इत्यस्मै रिपोर्ट् कुर्वन्ति ।
आईटी हाउस् इत्यनेन सार्वजनिकसूचनातः ज्ञातं यत् मूर्तबुद्धिः कृत्रिमबुद्धेः विकासक्षेत्रम् अस्ति, यत् बुद्धिमान् प्रणाल्याः यन्त्रस्य वा बोधस्य अन्तरक्रियायाः च माध्यमेन वास्तविकसमये पर्यावरणेन सह अन्तरक्रियां कर्तुं क्षमतां निर्दिशतिकेवलं विविधरूपेण रोबोट् इति अवगन्तुं शक्यते ।。
जुलैमासे स्वायत्तवाहनचालनगणनासमाधानकम्पनी होराइजन् इत्यनेन स्वस्य बुद्धिमान् वाहनचालन एल्गोरिदम्-दलस्य पुनर्गठनं कृतम् इति सूचना अभवत् ।उच्चस्तरीयबुद्धिमान् वाहनचालनस्य विकासे अधिका ऊर्जा निवेशयिष्यति. क्षितिजस्य स्मार्टड्राइविंग् एल्गोरिदम्-दलः समायोजनात् पूर्वं "सॉफ्टवेयर-प्लेटफॉर्म-उत्पाद-रेखा" इत्यस्य भागः आसीत् ।
तत् उल्लेखनीयम्यु यिनान् पूर्वं निम्नस्तरीयस्य मध्यमस्तरीयस्य च दलस्य नेता आसीत्, नूतनदलस्य नेतृत्वाय स्थानान्तरणानन्तरं सः स्मार्टड्राइविंग्-व्यापारस्य उत्तरदायी नासीत् ।
सार्वजनिकसूचनाः दर्शयति यत् क्षितिजस्य स्थापनायाः अनन्तरं बहुविधनिवेशः प्राप्तः अस्ति निवेशकानां मध्ये SAIC, GAC, Great Wall, BYD, FAW, Intel, Yunfeng Fund, Wuyuan Capital, Sequoia Capital, Hillhouse, Blackstone, SK Hynix, CATL, Luxshare इत्यादयः शेयरधारकाः सन्ति परिशुद्धता, Xingyu कं, लिमिटेड, Weill कं, लिमिटेड, और सनी ऑप्टिकल कं, लिमिटेड.सञ्चितवित्तपोषणं ३.४ अर्ब अमेरिकीडॉलर् (वर्तमानं प्रायः २४.३६३ अरब आरएमबी) अधिकं भवति ।。