समाचारं

त्रयः गॉर्ज ऊर्जा महान दीवार मोटर्स वितरित छत प्रकाशविद्युत् परियोजना पूर्णक्षमता ग्रिड्-सम्बद्धं विद्युत् उत्पादनम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news इत्यस्य अनुसारं १९ अगस्तदिनाङ्के चीन थ्री गॉर्ज्स् एनर्जी इत्यनेन अद्य एकं दस्तावेजं जारीकृतं यत्,त्रयः गॉर्ज्स् ऊर्जा ग्रेट् वाल मोटर्स् वितरिता छतस्य प्रकाशविद्युत् परियोजना कालः (१८ अगस्त) पूर्णक्षमतया ग्रिड् इत्यनेन सह सम्बद्धा आसीत् ।, उद्यमैः सह सहकारेण निर्मितं न्यून-कार्बन-युक्तं, पर्यावरण-अनुकूलं, स्मार्ट-एकीकृत-पार्क-प्रकाश-विद्युत्-परियोजना सफलतया कार्यान्वितम्


समाचारानुसारं थ्री गॉर्ज्स् ऊर्जा ग्रेट् वाल मोटर्स् वितरिता छतस्य फोटोवोल्टिक परियोजना ग्रेट् वाल मोटर्स् कम्पनी लिमिटेड् इत्यस्य चोङ्गकिङ्ग् शाखायाः उद्याने स्थिता अस्ति, यत्र कुलम् ४३,८५३ फोटोवोल्टिक मॉड्यूल् स्थापिताः सन्तिस्थापिता क्षमता : १७.२८ मेगावाट्

परियोजना "स्वप्रयोगाय स्वप्रयोगः तथा जालसम्बद्धा अधिशेषविद्युत्" इति प्रतिरूपं स्वीकुर्वति ।वार्षिकं ऑन-ग्रिड् विद्युत्-उपभोगः १८.३११८ मिलियन किलोवाट्-घण्टाः भवति, यत् ५,५०६.३५ टन मानक अङ्गारस्य रक्षणं कर्तुं शक्नोति तथा च कार्बनडाय-आक्साइड् उत्सर्जनं प्रायः १५,००० टन न्यूनीकर्तुं शक्नोति ।

छतस्य उपरि वितरितप्रकाशविद्युत्प्रणाल्याः अभिप्रायः भवनस्य छतौ स्थापितां प्रकाशविद्युत्निर्माणप्रणालीं वितरितप्रकाशविद्युत्प्रणाल्याः एकरूपं भवति एषा प्रणाली सौरशक्तिं स्थानीयप्रयोगाय वा विद्युत्जालस्य एकीकरणाय वा विद्युत्ऊर्जायां परिवर्तयितुं शक्नोति केन्द्रीकृतप्रकाशविद्युत्विद्युत्केन्द्रेषु तुलने छतस्य उपरि वितरितप्रकाशविद्युत्केन्द्रेषु लघुपरिमाणस्य स्वप्रयोगस्य च लक्षणं भवति ।

आईटी हाउस् इत्यनेन पूर्वं ज्ञापितं यत् आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन तथा च राष्ट्रिय-विकास-सुधार-आयोगेन २०२२ तमे वर्षे नगरीय-ग्रामीण-निर्माण-क्षेत्रे कार्बन-शिखरस्य कार्यान्वयन-योजना जारीकृता अस्ति भवनानि ।२०२५ तमे वर्षे नवीनाः संस्थागतभवनानिनवनिर्मितकारखानानां छतौ ५०% प्रकाशविद्युत्कवरेजं प्राप्तुं प्रयतन्ते