समाचारं

सर्वेक्षणेन ज्ञायते यत् उपयोक्तारः iPhone 16 इत्यस्य मूल्यनिर्धारणस्य, Apple Intelligence इत्यस्य विशेषतायाः च विषये अधिकं चिन्तिताः सन्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः सर्वेक्षणः दर्शयति यत् अधिकांशः सम्भाव्यः उन्नयनकर्तारः मूल्यं iPhone 16 इत्यस्य चयनस्य महत्त्वपूर्णं कारकं इति पश्यन्ति, एप्पल् इन्टेलिजेन्स प्रणाल्याः प्रक्षेपणं च प्रायः तथैव महत्त्वपूर्णम् अस्ति। केवलं कतिपयेषु सप्ताहेषु एव iPhone 16 श्रृङ्खला भण्डारेषु प्रविष्टुं निश्चिता अस्ति, अतः नूतनानां दूरभाषाणां सम्भाव्यक्रेतृभ्यः विचारणीयं यत् तेषां कस्य मॉडलस्य क्रयणं कर्तव्यम्। अधुना, एकेन सर्वेक्षणेन ज्ञायते यत् बहवः उपभोक्तारः निश्चितरूपेण नूतनप्रतिरूपं प्रति गमिष्यन्ति।


सेल्सेल् इत्यस्य सर्वेक्षणेन २००० तः अधिकेभ्यः उपयोक्तृभ्यः iPhone 16 इत्यस्य विषये तेषां मतं, तेषां क्रयणस्य अभिप्रायः च पृष्टम् । प्रायः ६१.९% जनाः नूतनप्रतिरूपे उन्नयनं करिष्यन्ति इति अवदन् ।

उपभोक्तृभ्यः उन्नयनार्थं प्रोत्साहयन्तः कारकाः इति विषये ३०.९% जनाः अवदन् यत् एप्पल् इत्यस्य iPhone 16 इत्यस्य मूल्यनिर्धारणं तेषां बृहत्तमा चिन्ता अस्ति। द्वितीयं स्थानं तापविसर्जनप्रबन्धनम् अस्ति, यत्र २६.८% जनाः आशां कुर्वन्ति यत् एप्पल् स्वस्य iPhone तापनं निवारयितुं आवृत्तिक्षयस्य घटनां न्यूनीकर्तुं शक्नोति इति


iPhone 16 कृते महत्त्वपूर्णान् उन्नयनकारकान् दर्शयति SellCell सर्वेक्षणचार्टः

एप्पल् इन्टेलिजेन्स तृतीयस्थानं प्राप्तवान्, यत्र २१.६% उपभोक्तारः अधिकानि अद्वितीयानि कृत्रिमबुद्धिविशेषतानि द्रष्टुम् इच्छन्ति । चतुर्थं स्थानं द्रुततरं ए-श्रृङ्खलाचिप् अस्ति, यस्य भागः २१.५% अस्ति;

षष्ठं सप्तमं च अङ्कं बाह्यकीलम् । १९% जनाः सर्वेषु iPhone १६ मॉडल् मध्ये "action" इति बटनं द्रष्टुम् इच्छन्ति, १७.७% जनाः च अफवाः "capture" इति बटनं द्रष्टुं उत्सुकाः सन्ति ।

आकारः महत्त्वपूर्णः अस्ति

अन्यस्मिन् सर्वेक्षणे उत्तरदातृभ्यः iPhone 16 Pro, Pro Max इत्येतयोः विषये पृष्टम्, येषु लम्बतरं विस्तृतं च प्रदर्शनं भवितुम् अर्हति ।

प्रायः ५४.९% जनाः बृहत्तरं iPhone इत्येतत् इच्छन्ति इति अवदन् । कुलम् ३३% जनाः असहमताः अभवन्, तेषां मतं यत् iPhones बृहत्तराणि बृहत्तराणि च भवन्ति, उपभोक्तृणां कृते अकिफायती च सन्ति ।


स्क्रीन आकार सर्वेक्षणस्य परिणामः [SellCell] ।

सर्वेक्षणे अल्पसंख्याकाः जनाः (१२.१%) लघु-आइफोन्-युगे पुनः आगन्तुं आशां कुर्वन्ति, नूतनं संकुचितं संस्करणं च प्रक्षेपणं कर्तुं आशां कुर्वन्ति ।

यदि उत्तराणि अधिकं पुरुष-स्त्री-उत्तरेषु विभक्ताः भवन्ति तर्हि पुरुषाः महिलानां अपेक्षया बृहत्तरं iPhone इत्यस्य उपयोगं कर्तुं अधिकं इच्छन्ति, यत्र ६२.१% तः ४७.८% यावत् अनुपातः भवति परन्तु ४१.५% महिलाः मन्यन्ते यत् iPhones बृहत् भवति, यदा तु २४.४% पुरुषाः मन्यन्ते ।

एप्पल् इन्टेलिजेन्स्-प्रणाल्याः प्रक्षेपणस्य कारणतः, प्रक्षेपणसमये अधिकांशविशेषताः उपलब्धाः न भविष्यन्ति इति बोधस्य कारणात् उपभोक्तारः अद्यापि तेषां आगमनस्य प्रतीक्षां कर्तुं इच्छन्ति

यदा पृष्टं यत् ते iPhone 16 इत्यस्मिन् AI-विशेषताः प्राप्तुं अतिरिक्तमासं प्रतीक्षितुं इच्छन्ति वा इति तदा 82.1% जनाः प्रतीक्षां कर्तुं सहमताः अभवन् । केवलं १७.९% जनाः मन्यन्ते यत् सेप्टेम्बरमासे iPhone १६ इत्यनेन सह AI-विशेषताः प्रारब्धव्याः इति ।