2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन १९ अगस्त दिनाङ्के ज्ञापितं यत् वेइबो, वीचैट् इत्यादीनां प्लेटफॉर्मानाम् अनुसारं अद्यतने अनेके आधिकारिकमेइजु खातानां नाम "Xingji Meizu" इति परिवर्तितम्, यत्र Xingji Meizu Technology, Xingji Meizu Meiyoujia, तथा Xingji Meizu इत्यादयः सन्ति
अस्य अपि अर्थः अस्ति यत् पूर्वं सर्वेषां परिचितः झूहाई मेइजुः पूर्णतया क्षिंगजी मेइजु इति परिणतः अस्ति, मुख्यशरीरं च वुहान ज़िंग्जी मेइजु प्रौद्योगिकी कम्पनी लिमिटेड् अस्ति
अवश्यं मेइजु ब्राण्ड् अद्यापि अस्ति तथा च अस्मिन् वर्षे प्रथमं वाहन-उत्पादं अपि घोषयिष्यति।
ज्ञातं यत् वर्तमानस्य जिंगजी मेइजु समूहस्य स्थापना २०२३ तमस्य वर्षस्य मार्चमासस्य ८ दिनाङ्के अभवत् ।तस्य पूर्ववर्ती २०१७ तमे वर्षे ली शुफु तथा शेन् जियु इत्यनेन आरब्धा ज़िंग्जी रणनीतिः आसीत् ।पश्चात् २०२१ तमे वर्षे जिंग्जी टाइम्स् कम्पनी स्थापिता अभवत् तथा च एक्सआर तथा... उच्चस्तरीयाः मोबाईलफोनक्षेत्राणि।
२०२२ तमस्य वर्षस्य जुलैमासे ज़िंग्जी टाइम्स् इत्यनेन मेइजु-प्रौद्योगिक्यां सामरिकनिवेशः कृतः, येन न केवलं मोबाईल-फोनक्षेत्रे प्रवेशः कृतः, अपितु स्मार्टस्य मूल-अन्तर्क्रियाशील-प्रणाल्याः रूपेण फ्लाइम्-इत्यस्य उपयोगेन द्वयोः मॉडलयोः कृते कार-मशीन-प्रणाल्याः विकासस्य नेतृत्वं कृतम् काकपिट् ।
२०२३ तमस्य वर्षस्य मार्चमासे ली शुफू, शेन् जियु च सहस्थापनं कृत्वा क्षिंगजी मेइजु समूहस्य स्थापना अभवत्, शेन् जियुः च जिंग्जी मेइजु समूहस्य अध्यक्षः मुख्यकार्यकारी च अभवत् ।
अस्मिन् व्यवसाये स्मार्टविद्युत्वाहनानि, स्मार्टफोनानि, एक्सआर-प्रौद्योगिकी, स्वविकसितानि ऑपरेटिंग्-प्रणाली, धारणीय-स्मार्ट-टर्मिनल्, स्मार्ट-गृहाणि, ट्रेण्डी-जीवनशैली इत्यादयः सन्ति ।