2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पूर्वदण्डाद् न्याय्य “योग्यतादण्डाः” सामान्याः न सन्ति । फ्लशस्य आँकडानुसारं विगतपञ्चवर्षेषु चीनप्रतिभूतिनियामकआयोगेन केवलं चत्वारि फर्माणि, दहुआ लॉ फर्म, बेकर टिली इन्टरनेशनल्, झोङ्गटियन हुआमाओ, शेन्झेन् टङ्गटाङ्ग च "योग्यतादण्डः" अभवत् ] .
पूंजीबाजारस्य मध्यस्थानां सख्तपर्यवेक्षणं निरन्तरं वर्धते दहुआ लॉ फर्मस्य अनन्तरं अस्मिन् वर्षे चीनप्रतिभूतिनियामकआयोगेन अन्यः लेखासंस्था "योग्यतां" प्राप्तवती।
अद्यैव बेकर टिली अन्तर्राष्ट्रीयलेखासंस्थायाः (अतः "बेरी टिली अन्तर्राष्ट्रीय" इति उच्यते) दण्डपरिणामाः प्रभावे अभवन् । यतो हि Qixin इत्यस्य वार्षिकप्रतिवेदनस्य लेखापरीक्षायां स्वकर्तव्यं परिश्रमपूर्वकं कर्तुं असफलः अभवत्, एकं लेखापरीक्षाप्रतिवेदनं निर्मितवान् जारीकृतवान् च यस्मिन् मिथ्या अभिलेखाः सन्ति, तथा च लेखापरीक्षाकार्यपत्राणि जालीं कृत्वा, छेदनं कृत्वा, नष्टं च कृतवान्, बेकर टिली इन्टरनेशनल् "षड्वारं दण्डितः" अभवत् चीन प्रतिभूति नियामक आयोगः प्रतिभूतिसेवाव्यापारे ६ मासान् यावत् निलम्बितः।
वित्त-अर्थशास्त्रस्य केन्द्रीयविश्वविद्यालयस्य सहायकप्रोफेसरः लियू चुनशेङ्गः चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् लेखापरीक्षा-उल्लङ्घनस्य मूलकारणं अस्ति यत् केचन लेखा-संस्थाः, विपण्यभागस्य प्रतिस्पर्धां कर्तुं आर्थिकहितं च अनुसृत्य लेखापरीक्षा-अभ्यासस्य गुणवत्तायाः आवश्यकतानां अवहेलनां कुर्वन्ति तथा स्वातन्त्र्यम्।
अनेकसाक्षात्कारिणां मते लेखापरीक्षासंस्थासु प्रदत्ताः प्रमुखदण्डाः व्यापारस्य हानिः, बोलीप्रस्तुतिप्रतिबन्धाः, प्रतिष्ठासंकटः इत्यादयः बहवः प्रभावाः आनयिष्यन्ति उल्लङ्घनस्य दण्डस्य वृद्धिः, शुल्कप्रतिबन्धः च इत्यादिषु दृढनिरीक्षणेन लेखासंस्था उद्योगः अभ्यासस्य गुणवत्तां सुधारयितुम् आन्तरिकप्रबन्धनं च सुदृढं कर्तुं बाध्यः भविष्यति। तत्सह, विपण्यभागे परिवर्तनेन उद्योगस्य प्रतिस्पर्धात्मकपरिदृश्ये अपि प्रभावः भविष्यति, येन योग्यतमस्य मानकीकृतस्य च विकासस्य अस्तित्वं प्रवर्तते।
“योग्यतादण्डाः” सामान्याः न सन्ति