2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयः पूर्णसत्रः,२०२४ तमस्य वर्षस्य जुलै-मासस्य १५ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं बीजिंग-नगरे अस्य आयोजनं भविष्यति । इदं शी जिनपिङ्ग्, ली किआङ्ग्, झाओ लेजी, वाङ्ग हुनिङ्ग्, कै क्यूई, डिङ्ग ज़ुएक्सियाङ्ग्, ली शी इत्यादयः आयोजनस्थले प्रवेशं कुर्वन्ति । फोटो/सिन्हुआ
"निर्णयः" उद्योगेन "नवीनयात्रायां सुधारस्य अधिकव्यापकगहनीकरणस्य मार्गदर्शनार्थं कार्यक्रमात्मकदस्तावेजः" इति उच्यते । सुधारः सुधारः च, सुधारः पुनः आरम्भः च, दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण निर्धारितलक्ष्याणां लंगरं कृत्वा, सफलतायै स्पर्धां कुर्वतां शतशः दलानाम्, सहस्राणां पालदौडस्य च युगस्य नूतनं चित्रं आकर्षयन्तु।
पाठ |.कैजिंग संवाददाता ज़ौ बियिंग तथा सन यिंगनी
सम्पादक|वांग यांचुन
स्थूलनियन्त्रणव्यवस्थायां कथं सुधारः करणीयः ? चीनस्य सुधारः कुत्र गच्छति ? चीनीशैल्या आधुनिकीकरणाय कथं बलं संग्रहणीयम् ? २१ जुलै दिनाङ्के "चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्याः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनस्य च निर्णयः" (अतः परं "निर्णयः" इति उच्यते) २० तमे तृतीये पूर्णसत्रेण समीक्षितः अनुमोदितः च चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या उपर्युक्तविषयेषु प्रतिक्रिया दत्ता । "निर्णयः" चीनजनगणराज्यस्य स्थापनायाः ८० वर्षाणि यावत् "निर्णये" निर्दिष्टानि सुधारकार्यं २०२९ तमवर्षपर्यन्तं सम्पन्नं कर्तुं प्रस्तावयति
शङ्घाई वित्त-अर्थशास्त्रस्य विश्वविद्यालयस्य अध्यक्षः लियू युआन्चुन् इत्यनेन दर्शितं यत् २०२९ पर्यन्तं आगामिपञ्चवर्षं महाशक्तीनां मध्ये क्रीडायाः कृते महत्त्वपूर्णः कालः अस्ति तथा च असमानतायाः समानतापर्यन्तं क्रीडायाः कृते महत्त्वपूर्णः कालः अस्ति चीनस्य मध्यम-आय-जालं दूरीकर्तुं चीनस्य कृते अपि महत्त्वपूर्णः अवधिः अस्ति "ली जोसेफ्" "रहस्यम्" नूतन-उत्पादकतायां व्यापकं सफलतां प्राप्तुं नूतन-राष्ट्रीय-व्यवस्थायाः उपयोगाय पञ्चवर्षीयः महत्त्वपूर्णः अवधिः अस्ति व्यापकजोखिमनियन्त्रणार्थं पञ्चवर्षीयः अपि महत्त्वपूर्णः अवधिः अस्ति ।