समाचारं

चीनदेशं गच्छन्तीनां विदेशिनां प्रतिदिनं औसतं उपभोगः ३,४५९ युआन् भवति, यत् प्रत्यक्षतया उपभोगं १०० अरब युआन् अधिकं यावत् प्रेरयिष्यति इति अपेक्षा अस्ति ।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यपरिषद् सूचनाकार्यालयेन १९ अगस्त २०२४ दिनाङ्के प्रातः १० वादने "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषयवस्तुयुक्तानां पत्रकारसम्मेलनानां श्रृङ्खला आयोजयितुं निश्चितम् अस्ति।राष्ट्रीयप्रवासप्रशासनस्य उपनिदेशकः लियू हैताओ, स्थितिं परिचययितुं उपस्थितः भविष्यति तथा संवाददातृणां प्रश्नानाम् उत्तरं ददति।

संवाददाता - वयं अवलोकितवन्तः यत् गतवर्षात् आरभ्य चीनदेशेन क्रमशः अनेकदेशानां कृते एकपक्षीयवीजामुक्तिनीतयः कार्यान्विताः, केनचित् देशैः सह परस्परं वीजामुक्तिनीतयः कार्यान्विताः च। विशेषतः, राष्ट्रिय-आप्रवासन-प्रशासनेन चीनदेशं आगच्छन्तः विदेशिनां सुविधायै नीतीनां उपायानां च श्रृङ्खला आरब्धा, यत्र १४४ घण्टानां पारगमन-वीजा-मुक्त-नीतेः अनुकूलनं विस्तारं च, बन्दरगाह-वीजा-अनुरोध-स्थितीनां समायोजनं, शिथिलीकरणं च इत्यादीनि सन्ति What results have the प्रासंगिकाः उपायाः प्राप्ताः? चीनदेशं आगच्छन्तः विदेशिनां सुविधायै अधिकानि नीतयः प्रवर्तयितुं अग्रिमः सोपानः भविष्यति वा?

पार्टी नेतृत्वसमूहस्य सदस्यः राष्ट्रियाप्रवासप्रशासनस्य उपनिदेशकः च लियू हैताओ : भवतः प्रश्नस्य कृते धन्यवादः। यथा मया अधुना एव उक्तं, "चीनयात्रा" अधुना एव लोकप्रियतां प्राप्तवती, चीनदेशं आगच्छन्तानाम् विदेशिनां सुविधायै अस्माभिः आरब्धनीतिभिः उपायैः च अपि लोकप्रियतां प्राप्तवती, यथा १४४ घण्टानां पारगमनवीजामुक्तिः। अन्तिमेषु वर्षेषु वीजामुक्तदेशानां व्याप्तेः निरन्तरं विस्तारार्थं प्रासंगिकविभागैः सह कार्यं कुर्वन् राष्ट्रियप्रवासप्रशासनेन चीनदेशं आगच्छन्तः विदेशिनां सुविधायै नीतीनां श्रृङ्खला आरब्धा एताः नीतयः "सुविधाजनक आगमनम्", "आनयनम्" इति सारांशतः वक्तुं शक्यन्ते in" तथा "विविधता आगच्छन्" इति ।

एकं तु यत् १४४ घण्टानां वीजा-रहित-पारगमन-नीतिः विदेशिनां कृते “सुलभ-आगमनम्” प्रवर्धयति । २०१३ तमस्य वर्षस्य जनवरीमासे पारगमनवीजा-मुक्तनीतिः कार्यान्विता इति कारणतः प्रयोज्यदेशाः, कार्यान्वयनबन्दरगाहाः, वासस्य अवधिः, क्रियाकलापक्षेत्राणि च निरन्तरं अनुकूलिताः सन्ति अस्मिन् वर्षे आरम्भात् एव एषः नीतिलाभांशः अधिकं मुक्तः अभवत्, विदेशीयपर्यटकानाम् कृते यदा इच्छन्ति तदा चीनदेशं गन्तुं "यातायातसङ्केतः" अभवत्, चीनस्य उद्घाटनस्य निरन्तरविस्तारस्य "नीतिकार्डः" च अभवत्