2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, मास्को, अगस्त १९.१९ तमे दिनाङ्के चीनीयराज्यपार्षदः चीन-रूस-मानविकी-सहकार-समितेः चीनीय-अध्यक्षः च चेन् यिकिन् रूसी-उपनिदेशकेन सह मास्कोनगरे चीन-रूस-मानविकी-सहकार-समितेः द्वितीयसत्रस्य सह-अध्यक्षतां कृतवान् प्रधानमन्त्री तथा समितिस्य रूसी अध्यक्षः गोलिकोवा।
चेन् यिकिन् इत्यनेन उक्तं यत् चीन-रूस-सम्बन्धानां जनानां मध्ये सांस्कृतिक-आदान-प्रदानं च महत्त्वपूर्णः भागः अस्ति concert to celebrate the 75th anniversary of establishment of China and Russia, यत् चीनस्य प्रति तेषां परस्परं सम्मानं पूर्णतया प्रतिबिम्बयति स्म, सांस्कृतिकविनिमयस्य महत्त्वं ददाति। द्वयोः राष्ट्रप्रमुखयोः सामरिकमार्गदर्शनेन पक्षद्वयेन जनानां मध्ये सांस्कृतिकसहकार्यस्य च अभिप्रायं समृद्धं निरन्तरं कृतम् अस्ति सहकार्ययोजना अधिका पूर्णा अभवत्, संचारतन्त्रं अधिकं पूर्णं जातम्, ब्राण्ड् नेतृत्वं कृतवान् अस्ति अधिकं प्रमुखं भवति, तथा च जनानां मध्ये आदानप्रदानं गभीरं जातम् अस्ति, येन चीन-रूसयोः सामाजिकराजनैतिकमैत्रीं पीढीतः पीढीं यावत् सुदृढीकरणे योगदानं प्राप्तम् योगदान।
चेन् यिकिन् इत्यनेन दर्शितं यत् चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे अन्तर्राष्ट्रीयसांस्कृतिकविनिमयस्य सहकार्यस्य च विस्तारे बलं दत्तम्, येन चीन-रूसी-सांस्कृतिकसहकार्यं नूतनं गतिं प्रविशति। उभयपक्षेण चीन-रूसयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि नूतनं प्रारम्भबिन्दुरूपेण गृह्णीयुः, राष्ट्रप्रमुखद्वयेन प्राप्तं महत्त्वपूर्णं सहमतिम् अन्तःकरणेन कार्यान्वितं कर्तव्यं, प्रासंगिकजन-जन-सांस्कृतिक-सहकार्य-योजनानां कार्यान्वयनस्य प्रवर्धनं करणीयम् | , संयुक्तरूपेण "चीन-रूससंस्कृतिवर्षम्" इत्यादीनां प्रमुखकार्यक्रमानाम् आयोजनं कुर्वन्ति, तथा च संयुक्तरूपेण जनानां मध्ये उच्चगुणवत्तायुक्तविकासाय सांस्कृतिकसहकार्यस्य च नूतनं अध्यायं लिखन्ति।
गोलिकोवा रूस-चीन-जन-जन-सांस्कृतिक-सहकार्यस्य फलप्रद-परिणामानां विषये उच्चैः उक्तवती तथा च चीन-देशेन सह कार्यं कर्तुं स्वस्य इच्छां प्रकटितवती यत् जन-जन-सांस्कृतिक-क्षेत्रे व्यावहारिक-सहकार्यं निरन्तरं गहनं विस्तारं च कर्तुं तथा च आन्तरिक- द्विपक्षीयसम्बन्धानां गहनविकासः।
समागमे द्वयोः पक्षयोः सम्बन्धितक्षेत्रेषु सहकार्यदस्तावेजेषु हस्ताक्षरं दृष्ट्वा संवाददातृभिः सह संयुक्तरूपेण मिलितम्। (उपरि)