समाचारं

पुनः मात्रां न्यूनीकृतम्, महत्त्वपूर्णः क्षणः? मंगलवासरे ए-शेयर-विपण्यस्य पूर्वानुमानम्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य ए-शेयरस्य विपण्यस्य बन्दीकरणानन्तरं पुनः व्यापारः आरब्धः नासीत् । मद्यः प्रतिभूतिः च द्वौ अपि अधिकं उच्छ्रितौ अपि च पतितौ, रक्षायै धनं लाभांश-भण्डारं प्रति गतवन्तौ, प्रौद्योगिकी-भण्डारः च सामान्यतया पतितः...

अस्याः स्थितिः कुञ्जी अस्ति यत् विपण्यस्य जोखिमस्य भूखः अतीव सावधानः अस्ति, सर्वे च प्रतीक्षन्ते, पश्यन्ति च। लाभांश-समूहेषु धन-आवंटनस्य उद्देश्यं लाभं प्राप्तुं न भवति यद्यपि तत् कियत् अपि वर्धते, तत् केवलं रक्षात्मकं भवति ।

पुनः मात्रां न्यूनीकृतम्, महत्त्वपूर्णः क्षणः?

अस्मिन् क्षणे समस्या न तु शेयरबजारस्य समस्या इति मा मन्यताम्, एषा वास्तविकसमस्या अस्ति । उद्यमानाम् कार्यप्रदर्शने गम्भीररूपेण न्यूनता अभवत् लाभांशस्य भण्डारस्य अतिरिक्तं नूतना ऊर्जा, चिकित्सा, प्रौद्योगिकी च सर्वाणि अत्र सम्मिलिताः सन्ति । खाद्यपदार्थादि उपभोक्तृभण्डारेषु अपि कार्यप्रदर्शनस्य दबावः अभवत् ।

शेयर मार्केट् अर्थव्यवस्थायाः बैरोमीटर् अस्ति, अस्मिन् वर्षे मार्केट् इत्यस्य तलम् अस्ति यत् तस्य पृष्ठतः लाभस्य उपरि निर्भरं भवति व्याजदरकटनम् अद्यापि न कार्यान्वितम् अस्ति चेदपि किं भविष्यति?

व्यापारस्य मात्रा केवलं संकुचति एव, अद्यत्वे च केवलं ५०० अरबाधिकं व्यापारमात्रा अस्ति यदि भविष्ये अपि विपण्यं लाभांशस्य स्टॉकं वर्धयति तर्हि यावत् पुनः ४०० अरबाधिकं व्यापारस्य परिमाणं न दृश्यते तावत् परिमाणं संकुचति एव .