समाचारं

पुटिन् - अजरबैजान-आर्मेनिया-देशयोः मध्ये शान्तिसन्धिं कर्तुं भूमिकां कर्तुं इच्छुकः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, आस्ताना, १९ अगस्तः, बाकुसमाचारः : रूसस्य राष्ट्रपतिः पुटिन् १९ तमे स्थानीयसमये अजरबैजानराष्ट्रपतिना अलीयेव इत्यनेन सह समागमे उक्तवान् यत् अजरबैजान-आर्मेनिया-देशयोः मध्ये शान्तिसन्धिषु हस्ताक्षरं कर्तुं रूसः भूमिकां निर्वहितुं इच्छति।

अजरबैजानराष्ट्रीयसमाचारसंस्थायाः तथा TASS समाचारसंस्थायाः समाचारानुसारं रूसराष्ट्रपतिः पुटिन् स्थानीयसमयात् १८ तः १९ पर्यन्तं अजरबैजानदेशस्य राज्ययात्राम् अकरोत्। १९ तमे दिनाङ्के अजरबैजान-राजधानी-बाकु-नगरे द्वयोः राष्ट्रप्रमुखयोः लघु-वार्ता अभवत्, ततः द्वयोः देशयोः द्विपक्षीय-सम्बन्धस्य, अन्तर्राष्ट्रीय-क्षेत्रीय-कार्याणां च चर्चायै बृहत्-परिमाणेन वार्ता कृता

समागमे अलीयेवः पुटिन् इत्यस्य भ्रमणस्य महत्त्वं दर्शितवान् । "अजरबैजान-रूस-देशयोः चर्चायाः बहवः विषयाः सन्ति, पक्षयोः सहकार्यस्य क्षेत्राणि क्रमेण विस्तारितानि सन्ति। वयं सर्वेषु क्षेत्रेषु अन्तरक्रियां सुदृढां कर्तुं निश्चयं कृतवन्तः, तथा च मन्यामहे यत् एषा यात्रा द्वयोः देशयोः मध्ये दूरं अधिकं संकुचितं करिष्यति उक्तवान्‌।

अलीयेवः अवदत् यत् दक्षिणकाकेशसदेशः सम्प्रति स्थायिशान्तिं प्राप्तुं नूतनानां अवसरानां सामनां कुर्वन् अस्ति, अस्य क्षेत्रस्य स्थिरता सुरक्षा च बहुधा रूस-अजरबैजान-देशयोः निकट-अन्तर्क्रियायाः उपरि निर्भरं भवति |.

दक्षिणकाकेशसस्य स्थितिसमाधानप्रक्रियायां रूसदेशः भागं गृह्णीयात् इति पुटिन् अवदत्। "यदि वयं अजरबैजान-आर्मेनिया-देशयोः मध्ये शान्तिसन्धिस्य हस्ताक्षरे भूमिकां कर्तुं शक्नुमः, सीमासीमाकरणस्य विषयस्य समाधानं कर्तुं साहाय्यं कर्तुं शक्नुमः, रसद-अर्थशास्त्रादिषु क्षेत्रेषु द्वयोः देशयोः मध्ये सुचारु-आदान-प्रदानस्य सुविधां कर्तुं शक्नुमः तर्हि वयं किमपि कर्तुं प्रसन्नाः भविष्यामः |. " पुटिन् अवदत् ।

वार्तायां द्वयोः पक्षयोः व्यापारसहकार्यं, कैस्पियनसागरस्य पर्यावरणसंरक्षणं, जलवायुपरिवर्तनविषये संयुक्तराष्ट्रसङ्घस्य रूपरेखासम्मेलनस्य (COP29) २९ तमे पक्षसम्मेलनस्य (COP29) सज्जता इत्यादीनां विषयाणां विषये अपि चर्चा अभवत्

वार्तायां द्वयोः पक्षयोः संयुक्तवक्तव्यं जारीकृत्य ६ अन्तरसरकारीसहकार्यदस्तावेजेषु हस्ताक्षरं कृतम्, येषु खाद्यसुरक्षा, वनस्पतिसंरक्षणं, चिकित्सा तथा स्वास्थ्यं अन्यक्षेत्राणि च समाविष्टानि ३ सहकार्यसम्झौतानि, श्रमनिरीक्षणं, जलवायुपरिवर्तनप्रतिक्रिया, व्यापारः निवेशः च सम्मिलिताः ३ सहकार्यसम्झौताः, इत्यादि क्षेत्रे ज्ञापनपत्रम्। (उपरि)