समाचारं

जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदार्थं ११ जनाः स्पर्धां कुर्वन्ति ।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त १९.जापानप्रसारणसङ्घस्य (NHK) १९ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जापानस्य लिबरल् डेमोक्रेटिकपार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य समयसूची प्रारम्भे अन्तिमरूपेण निर्धारिता अस्ति, निर्वाचनपरिणामानां घोषणायाः योजना अस्ति २७ सितम्बर दिनाङ्के।

१९ अगस्तपर्यन्तं ११ जनाः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने भागं ग्रहीतुं स्वस्य अभिप्रायं प्रकटितवन्तः । चित्रस्य स्रोतः : जापानप्रसारणसङ्घस्य (NHK) प्रतिवेदनस्य स्क्रीनशॉट्

समाचारानुसारं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य निर्वाचनप्रबन्धनसमित्याः २० अगस्त दिनाङ्के मिलित्वा निर्वाचनकार्यक्रमस्य आधिकारिकरूपेण घोषणां कर्तुं योजना अस्ति।

एतावता ११ जनाः निर्वाचने भागं गृह्णीयुः इति उक्तवन्तः

वर्तमानप्रधानमन्त्री फुमियो किशिदा अद्यैव उक्तवान् यत् सः पदं न निर्वाचयिष्यति, यस्य अर्थः अस्ति यत् २७ सितम्बर् दिनाङ्के निर्वाचितस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनः अध्यक्षः किशिदा इत्यस्य उत्तराधिकारी जापानस्य नूतनः प्रधानमन्त्री भविष्यति।