2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[Global Network Report] एएफपी, रायटर इत्यादीनां माध्यमानां समाचारानुसारं भारतीयविदेशमन्त्रालयेन १९ तमे दिनाङ्के पुष्टिः कृता यत् भारतीयप्रधानमन्त्री मोदी युक्रेनदेशं गमिष्यति। रायटर्-पत्रिकायाः कथनमस्ति यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं मोदी-महोदयस्य युक्रेन-देशस्य प्रथमा यात्रा भविष्यति ।
जूनमासस्य १४ दिनाङ्के इटलीदेशे जी-७ शिखरसम्मेलनस्य समये मोदी इत्यनेन ज़ेलेन्स्की इत्यनेन सह सोशल मीडिया एक्स इत्यत्र एकं फोटो स्थापितं । स्रोतः मोदी एक्स खाता
परन्तु एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् भारतीयविदेशमन्त्रालयेन मोदी इत्यस्य युक्रेन-देशस्य भ्रमणस्य विशिष्टा तिथिः न प्रकाशिता। कतिपयसप्ताहपूर्वं मोदी रूसदेशं गतः, येन युक्रेनदेशे असन्तुष्टिः उत्पन्ना इति अपि प्रतिवेदने उक्तम्।
२६ जुलै दिनाङ्के भारतीयमाध्यमानां समाचारानाम् उद्धृत्य "रूसिया टुडे" (RT) इति पत्रिकायाः अनुसारं मोदी अगस्तमासे युक्रेनदेशं गन्तुं योजनां करोति। आरटी इत्यनेन ज्ञापितं यत् यद्यपि इटली-जापान-देशयोः पूर्ववर्ती-जी-७-शिखरसम्मेलनेषु मोदी युक्रेन-राष्ट्रपति-जेलेन्स्की-इत्यनेन सह मिलितवान् तथापि रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं मोदी कीव-नगरं न गतः।
भारतस्य इकोनॉमिक टाइम्स् इति जालपुटस्य अन्यमाध्यमानां च समाचारानुसारं मोदी ८ जुलैतः ९ जुलैपर्यन्तं रूसदेशं गत्वा रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह वार्तालापं कृतवान् । अत्रान्तरे ज़ेलेन्स्की सामाजिकमाध्यमेषु मोदीयात्रायाः विषये असन्तुष्टिं प्रकटितवान् यत् "एतत् अत्यन्तं निराशाजनकं शान्तिप्रयासानां कृते विनाशकारी च आघातः" इति तस्मिन् एव मासे १५ दिनाङ्के भारतीयविदेशमन्त्रालयेन भारते युक्रेनदेशस्य राजदूतं आहूय मोदी-रूस-भ्रमणस्य विषये ज़ेलेन्स्की-महोदयस्य वचनस्य विरोधं कृतम् ।