समाचारं

आर्थिक-जीविकाक्षेत्रेषु हैरिस्-अभियानाय वाल्ज् कियत् साहाय्यं करोति ?

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

   
लेखकः मा Xue
निदेशकः, आर्थिकसंशोधनकार्यालयः, अमेरिकन अध्ययनसंस्था, हुण्डाई संस्थानम्


आर्थिकदृष्ट्या हैरिस् मिनेसोटा-राज्यपालं वाल्सं स्वस्य रनिंग मेट्-रूपेण चयनं कृतवती, यतोहि आर्थिकनीतिषु द्वयोः मध्ये उच्च-सहमतिः अस्ति तथा च यतोहि वाल्ज्-महोदयस्य शासकीय-अभिलेखः मध्यपश्चिमे स्विंग्-राज्येषु मतदाताभिः सह प्रतिध्वनितुं शक्नोति


यदा अमेरिकी आर्थिकस्थितिः उत्तमः आसीत् तदा अपि बाइडेन्, हैरिस् च "अमेरिकायाः ​​आर्थिकवातावरणे मन्दतायाः" छायातः पलायितुं असमर्थौ आस्ताम् । इदानीं यदा अमेरिकीश्रमविपण्ये दरारः उद्घाटिताः सन्ति तदा विषयाः अपि कठिनतराः भवितुम् अर्हन्ति । सम्प्रति अमेरिकीश्रमविपण्यस्य तीव्रक्षयः चिन्ताजनकः अस्ति, मतदानस्य अनन्तरं मतदानेन च ज्ञातं यत् महङ्गानि मतदातानां सर्वोच्चचिन्ता अस्ति। कियत् अपि वेतनं वर्धते तथापि महङ्गानि ताडयितुं कठिनं भविष्यति यदि पर्याप्ताः कार्यावकाशाः न सन्ति तर्हि जनानां मनोदशा अपि न्यूना भविष्यति। अतः अपि महत्त्वपूर्णं यत्, नूतनस्य डेमोक्रेटिक-पक्षस्य अनुमानित-नामाङ्कितत्वेन हैरिस्-महोदयस्य आर्थिक-प्रचारं गम्भीररूपेण प्रभावितं करिष्यति ।


अतः आर्थिकदृष्ट्या हैरिस् मिनेसोटा-राज्यपालं वाल्सं स्वस्य रनिंग मेट्-रूपेण चयनं कृतवती, यतोहि आर्थिकनीतिषु द्वयोः मध्ये उच्च-सहमतिः अस्ति तथा च यतोहि वाल्ज्-महोदयस्य शासकीय-अभिलेखः मध्यपश्चिमस्य The economic demands of state voters इत्यस्य स्विंगं प्रतिध्वनितुं शक्नोति .


वाल्जस्य आर्थिकनीतयः


वाल्ज् इत्यस्य अभिलेखात्, मिनेसोटा-राज्यपालत्वेन सार्वजनिकवक्तव्येभ्यः च न्याय्यं चेत्, तस्य नीतिप्रस्तावाः करनीतिः, कल्याणकारीव्ययः, स्वास्थ्यसेवा च इत्यादिषु क्षेत्रेषु हैरिस्-महोदयस्य दृष्ट्या, दिशायाः च अनुरूपाः सन्ति, बाइडेन्-महोदयस्य आर्थिक-दृष्टिकोणात् अपि अधिकं वामभागे सन्ति


वाल्ज् इत्यस्य अधिककरस्य कृते धक्कायितुं करनीतिः अभिलेखः डेमोक्रेटिकपक्षस्य प्रगतिशीलपक्षस्य लक्ष्यैः सह निकटतया सङ्गतः अस्ति ।मिनेसोटा-रिपब्लिकन-प्रतिनिधिः टॉम् इमरः मन्यते यत् वाल्ज् "मिनेसोटा-नगरं हैरिस्-नगरस्य गृहराज्यं कैलिफोर्निया-रूपेण परिणतुं प्रतिबद्धः अस्ति" । २०२३ तमे वर्षे वाल्ज् इत्यनेन मिनेसोटा-नगरे प्रायः १० अरब-डॉलर्-कर-वृद्धिः कार्यान्वितवती, यत्र सर्वोच्च-आयकर-दरः राज्येषु पञ्चमस्थाने अस्ति अपि च १६% पर्यन्तं उत्तराधिकारकरः ।


कल्याणकारीव्ययस्य वर्धनं वाल्ज् इत्यस्य कृते अपि महत्त्वपूर्णा नीतिः अस्ति ।राज्यपालत्वेन सः वेतनप्राप्तपरिवारस्य चिकित्सायाश्च अवकाशस्य व्यवस्थां स्थापितवान्, प्रतिवर्षं २० सप्ताहान् यावत् अवैधप्रवासीभ्यः विविधाः लाभाः प्रदत्ताः, यथा राज्ये प्रायः ८१,००० अवैधप्रवासिनः चालकस्य अनुज्ञापत्रं प्राप्तुं योग्याः अभवन्, तथा च स्वास्थ्यबीमायाः "मिनेसोटा" केयर" सार्वजनिकबाजारपरिवेषणं पारितवान्;नॉर्थस्टारप्रोमिस् प्रोग्रामस्य वित्तपोषणं करोति, यत् तेषां छात्राणां निःशुल्कमहाविद्यालयशिक्षां प्रदाति येषां परिवाराः $80,000 तः न्यूनं अर्जयन्ति। सीएनएन इत्यस्य मतं यत् हैरिस् इत्यस्य वाल्ज् इत्यस्य चयनेन ज्ञायते यत् सा कल्याणकारीव्ययस्य महतीं वृद्धिं कर्तुं सार्वभौमिकस्वास्थ्यबीमां च कार्यान्वितुं आशास्ति। यदि हैरिस् कार्यभारं स्वीकुर्वति तर्हि सा राष्ट्रव्यापिरूपेण एतादृशान् कानूनान् प्रवर्तयितुं प्रयतते।


अपि,वाल्ज् जलवायुपरिवर्तनस्य विषये कार्यवाहीविजेता अपि अस्ति ।राज्यपालकार्यालयेन घोषितं यत् विद्युत्वाहनानां अनुदानं दातुं नूतनव्यापारिकबहुपरिवारभवनेषु वा तस्य समीपे विद्युत्वाहनचार्जिंगमूलसंरचनायाः स्थापनायाः आवश्यकता भविष्यति; 2040. %. एतत् “जलवायुन्यायस्य” प्रचारस्य हैरिस् इत्यस्य लक्ष्येण सह सङ्गतम् अस्ति । १९ पर्यावरणप्रगतिशीलसङ्गठनानां गठबन्धनस्य ग्रीन न्यू डील् नेटवर्क् इत्यस्य मतं यत् यद्यपि बाइडेन् इत्यनेन महत्त्वपूर्णं जलवायुविधानं पारितं तथापि पर्यावरणविषयेषु डेमोक्रेटिकपक्षस्य उम्मीदवारद्वयं अधिकं प्रगतिशीलं आकर्षकं च अस्ति


वाल्जस्य आर्थिकोत्साहः


स्विंग् राज्येषु मतदातानां आर्थिकमागधान् प्रतिध्वनयन्।सम्प्रति हैरिस् इत्यनेन बाइडेन्-ट्रम्पयोः मध्ये अन्तरं संकुचितं कृतम्, परन्तु एतत् न यत् ट्रम्पस्य समर्थनस्य दरः न्यूनीकृतः, अपितु सा केचन मतदातारः पुनः आनयत् ये २०२० तमे वर्षे बाइडेन्-इत्यस्य "परित्यागं" कृतवन्तः सा नवम्बरमासस्य निर्वाचने उच्चमतदानस्य सम्भावनाः वर्धयित्वा डेमोक्रेटिकदलस्य ऊर्जां कृतवती अस्ति । परन्तु २०२० तमे वर्षे बाइडेन्-महोदयस्य विजयाय आवश्यकस्य प्रचण्ड-बहुमतस्य कृते हैरिस् अद्यापि दूरम् अस्ति, तथा च निर्वाचनमहाविद्यालये २०२० तमे वर्षे बाइडेन्-महोदयस्य विजयस्य प्रतिकृतिं कर्तुं पर्याप्तं नास्ति



अतः हैरिस् इत्यनेन अद्यापि विस्कॉन्सिन, मिशिगन, पेन्सिल्वेनिया इत्यादीनां मतदातानां समर्थनं प्राप्तुं श्वेतवर्णीयश्रमिकवर्गस्य मतदातान् जितुम् अतीव परिश्रमः कर्तव्यः अस्ति। वाल्ज् इत्यस्य रिपब्लिकन-प्रधान-जिल्हेषु विजयस्य अभिलेखः अस्ति, मध्यपश्चिमे डेमोक्रेट्-पक्षस्य समर्थनं करोति इति आधारः च अस्ति । सः तस्य भार्यायाः सह किमपि स्टॉक् अन्यं प्रतिभूतिपत्रं वा न धारयति, तेषां स्वामित्वं च नास्ति । तस्य विपरीतम् रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्सः बहुविधसम्पत्त्याः स्वामित्वं धारयति, सः सुवर्णं, क्रिप्टोमुद्रा च सहितं सम्पत्तिषु निवेशं कृतवान् अमेरिकनवार्ताजालस्थले एक्सिओस् इत्यस्य मतं यत् द्वयोः अभ्यर्थिनः आर्थिकस्थितिः अमेरिकनस्वप्नस्य द्वौ संस्करणौ स्तः । वाल्ज् अभियाने प्रगतिशीलं स्वरं आनयत् तथा च मध्यपश्चिमे प्रमुखेषु "नीलभित्तिः" स्विंग् राज्येषु श्वेतवर्णीयश्रमिकवर्गस्य जनानां मध्ये समर्थनं ठोसरूपेण स्थापयितुं साहाय्यं कृतवान्


वाल्ज् श्रमिकसङ्घैः लोकप्रियः अस्ति ।वाल्ज् गतवर्षे यूएडब्ल्यू-वाहनकार्यकर्तृभिः सह हड़तालेषु अग्रणी आसीत् तथा च सवारी-साझेदारी-कम्पनीनां घोरविरोधं दूरीकृत्य वर्षद्वयं व्यतीतवान् यत् सः कानूनस्य हस्ताक्षरं कृतवान् यत् मिनेसोटा प्रथमं राज्यं करिष्यति यत् उबेर्-लाइफ्ट-चालकानाम् न्यूनतमं न्यूनतमं निर्धारितं करिष्यति। स्वस्य कार्यकाले सः श्रमिकान् वेतनयुक्तं रोगावकाशं, वेतनयुक्तं पारिवारिकं अवकाशं, चिकित्सा अवकाशं च दत्तवन्तः नियमाः अङ्गीकृतवान् । अमेरिकादेशस्य बृहत्तमः संघः राष्ट्रियशिक्षासङ्घः हैरिस्-वाल्ज्-योः समर्थनस्य निर्विवादरूपेण घोषितवान् । यूनाइटेड् स्टीलवर्क्स्-सङ्घस्य अध्यक्षः मेकौल् इत्यस्य मतं यत् वाल्ज् इत्यनेन इतिहासे बहवः महत्त्वपूर्णाः श्रमिक-अनुकूलाः सुधाराः कार्यान्विताः सन्ति । नवीनतमदत्तांशस्य अनुसारं अमेरिकादेशे जुलैमासे केवलं ११४,००० कार्यस्थानानि योजितानि, बेरोजगारीदरः ४.१% तः ४.३% यावत् वर्धितः, येन सामान्यनिर्वाचने रोजगारविषयेषु केन्द्रीकरणं वर्धितम् अतः संघसमर्थनं विशेषतया महत्त्वपूर्णम् अस्ति।


इदानीं द्वयोः पक्षयोः अभियानस्य अधिकांशः भागः अमेरिकायाः ​​भविष्यस्य योजनां विकसितुं न अपितु प्रतिद्वन्द्वीनां उपरि आक्रमणं कर्तुं केन्द्रितः अस्ति । वाल्ज् व्यावहारिकशासनशैल्याः स्थानीयतया लोकप्रियः अस्ति ।मतदाताभ्यः प्रभावी आर्थिकसूचनाः प्रसारयितुं हैरिस् इत्यस्य सहायतायै अभियानस्य समये नीतिचर्चासु अधिकं केन्द्रीभवति।


रिपब्लिकन्-दलस्य सदस्याः अमेरिकनजनानाम् महङ्गानि क्लान्ततायाः शोषणं कृत्वा बाइडेन्-हैरिस्-योः आर्थिकनीतीनां विरोधं कुर्वन्ति । परन्तु ट्रम्पः तस्य अभियानं च कदापि वास्तविकनीतिभाषायां वा विधायिकायाः ​​खाचित्रे वा केन्द्रितं न अभवत् । वाल्ज् इत्यस्य डेमोक्रेटिक-पक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः इति घोषितस्य अनन्तरं रिपब्लिकन्-दलस्य सदस्याः तस्य उपरि आक्रमणं कर्तुं आरब्धवन्तः यत् "वाल्ज् इत्यस्य उच्चकरदराणि, उच्चकल्याणकारीनीतिः च मिनेसोटातः जनानां बहिर्वाहं जनयति" इति ते दर्शितवन्तः यत् अन्तिमेषु वर्षेषु मिनेसोटा-नगरस्य आर्थिकवृद्धिः अमेरिकी-अर्थव्यवस्थायाः समग्रस्तरात् मन्दतरः अस्ति तथा च जनसंख्यावृद्धिः स्थगितवती यद्यपि "जनसंख्याहानिः" पूर्णतया वाल्ज् इत्यस्य कारणं कर्तुं न शक्यते तथापि तस्य कर-वृद्धेः, सर्वकारीय-व्यय-वर्धनस्य च नीतयः मिनेसोटा-नगरस्य जनानां उपरि किमपि प्रभावं न कृतवान् ।



मूलशीर्षकं "आर्थिक-जीविकाक्षेत्रेषु हैरिस्-अभियानाय वाल्ज् कियत् साहाय्यं करोति?" ", लेखः सार्वजनिकलेखात् "चाइना इन्स्टिट्यूट् आफ् कंटेम्पररी इन्टरनेशनल् रिलेशंस" इत्यस्मात् आगच्छति, लेखकः मा Xue, अमेरिकन अध्ययनसंस्थायाः आर्थिकसंशोधनकार्यालयस्य निदेशकः, आधुनिक अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः।





·अंत·


उच्चस्तरीय साक्षात्कार

फाउण्डेशन समाचार

 
अधिकःगतिशीलः