समाचारं

"विशेषप्रशिक्षणविद्यालयः" छात्रान् swill steamed buns खादितुम् बाध्यते नेटिजनः: तत्र स्वसन्ततिं प्रेषयितुं त्यजतु...

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बालानाम् दुर्व्यवहाराः, आदतयः च मातापितृणां दैनन्दिन-अनुशासन-विधिभिः सह निकटतया सम्बद्धाः सन्ति, केवलं कतिपयेषु मासेषु तेषां पूर्णतया समाधानं कर्तुं कठिनम् अस्ति। मातापितरः स्वसन्ततिनां आवश्यकतानुसारं भ्रमस्य च अनुसारं साहाय्यं कुर्वन्तु, मातापितृणां कृते समस्यानां समाधानं कर्तुं किमपि अल्पकालीनविशेषप्रशिक्षणं अपेक्षितुं न शक्नुवन्ति।

अद्यैव सिचुआन् न्यू बाशु विशेषप्रशिक्षणशिबिरस्य विद्यालयस्य कर्मचारिणः पुलिसाधिकारिणः इति अभिनयं कृत्वा छात्रान् मारितवन्तः, येन नेटिजनानाम् मध्ये उष्णविमर्शाः उत्पन्नाः"चेङ्गडुनगरस्य एकः विशेषप्रशिक्षणविद्यालयः छात्रान् ताडयित्वा पुलिसाधिकारित्वस्य अभिनयं कृत्वा उजागरितः" इति उष्णसूचौ अस्ति. १६ दिनाङ्के चेङ्गडु-नगरस्य सिन्दु-मण्डलस्य अधिकारिणः प्रतिक्रियाम् अददुः यत् मण्डलपुलिसः, शिक्षा-ब्यूरो इत्यादयः विभागाः अन्वेषणे हस्तक्षेपं कृतवन्तः । "कन्दन अवलोकनेन" ज्ञातं यत् एतत् प्रथमवारं न यत् "विशेषप्रशिक्षणविद्यालयाः छात्राणां दुर्व्यवहारस्य, ताडनस्य च सामनां कृतवन्तः" इति ।एतदपि केचन मातापितरः अद्यापि स्वसन्ततिं विशेषप्रशिक्षणविद्यालयेषु प्रेषयितुं "जोखिमं" किमर्थं गृह्णन्ति? "समस्याबालानां" अनुशासनं कथं करणीयम् ?

अनेके छात्राः नूतने बाशुविशेषप्रशिक्षणशिबिरे स्वस्य अनुभवान् कथयन्ति स्म : मलिनाः भापयुक्ताः बन्साः खादन्ति स्म, प्रायः ताडिताः, उत्पीडिताः च भवन्ति स्म

कथिताः छात्राः सर्वे १४ वर्षाधिकाः सन्ति तेसः पठनक्लान्तः, आज्ञापालनं, मातापितृभिः सह कलहं च करोति इति कारणेन अस्मिन् विद्यालये प्रेषितः ।, अधुना विद्यालयं त्यक्तवन्तः।

अस्मिन् वर्षे १७ वर्षीयः जिओ जिया (छद्मनाम) विद्यालयं प्रेषितानां पूर्ववर्तीनां छात्राणां समूहेषु अन्यतमः अस्ति । गत नवम्बरमासे मम मातापितरौ मां अत्र प्रेषितवन्तौ यतोहि अहं आटिस्टिकः आसम्, अध्ययनेन श्रान्तः च आसम्। यदा सः कारात् अवतरत् तदा सः छद्मवेषधारिणः द्वौ प्रशिक्षकौ, लोहवेष्टनपूर्णं शिक्षणभवनं च दृष्टवान् । "प्रशिक्षकेन मम अनुरक्षणं कृतम्। प्रथमं मम मोबाईलफोनः कठिनवस्तूनि च जप्ताः। ततः द्वितीयतलस्य मनोवैज्ञानिकपरामर्शकक्षं प्रति नीतः। ते मम भ्रष्टः इति वदन्तः मम भिडियो कृत्वा ततः प्रेषितवन्तः मम मातापितरौ।" क्षियाओ जिया स्मरणं कृतवान् यत् तस्मिन् समये, सः लुण्ठितुम् इच्छति स्म अहं मम सेलफोनस्य उपयोगेन प्रयतितवान्, प्रशिक्षकेन ताडितः अभवम्।

छात्रः जिओ यी (छद्मनाम) इत्यनेन उक्तं यत् अस्मिन् वर्षे मार्चमासे एकः छात्रः रजाईं सम्यक् न गुञ्जितवान् इति कारणेन घातितः अभवत्।धावितुं व्यायामं च कर्तुं प्रशिक्षकेन क्रीडाङ्गणं प्रति कर्षितः भवति. छात्रः जिओ बिङ्ग् (छद्मनाम) अवदत् यत् सः एकदा क...प्रशिक्षकः एकं छात्रं ताडितवान्. १५ वर्षीयः छात्रः जिओ डिङ्गः (छद्मनाम) अवदत् यत् एकस्मिन् दिने सः...यतः सः निर्धारितसमये प्रातःभोजनं न समाप्तवान्, तस्मात् प्रशिक्षकः वाष्पितस्य बन्नस्य अवशिष्टं अर्धं जले क्षिप्तवान् ।(गुशुइ इत्यस्य अर्थः स्विलः, अतः परं स्विलः इति उच्यते)लोटां कृत्वा तं खादितुम् बाध्यं कृतवान्।"मया खादितव्यम्, अन्यथा सः मां मुखेन वाष्पयुक्तं बन्न् कृत्वा क्रीडाङ्गणे क्रन्दितुं ददाति।"यतः सः ५ निमेषेषु प्रातःभोजनं न समाप्तवान्, तस्मात् सः swill steamed buns खादितुम् बाध्यः अभवत् ।"स्विल् इति अवशिष्टं भोजनं तेषां खादितम्।"प्रशिक्षकेन क्षिप्ताः सिगरेटस्य कूपाः अपि सन्ति ।。”

क्षियाओजिया उक्तवान् यत् व्यक्तिगत अपमानस्य, ताडनानां च अतिरिक्तं विद्यालये "एकः जनः त्रुटिं करोति सर्वेषां दण्डः भवति"सामूहिकदण्डविधिः। यदि एकः व्यक्तिः त्रुटिं करोति तर्हि समग्रवर्गः अपि च एकत्र प्रशिक्षणं कुर्वन्तः अपि प्रवृत्ताः दण्डिताः च भविष्यन्ति। अस्मात्किञ्चित् उत्पीडनम् अभवत्केचन छात्राः ये प्रवृत्ताः सन्ति ते छात्रावासस्य अपराधिनः ताडयिष्यन्ति, अपराधिनः वा थूकयिष्यन्ति, गृहस्य शोधनं कर्तुं आज्ञापयिष्यन्ति इत्यादि।

छात्रा दावान् अकरोत् यत् यदा प्रशिक्षकेन बलात् दण्डः दत्तः तदा सः दागः कर्षितः, भूमौ घर्षितः च अभवत् (साक्षात्कारिणा प्रदत्तं चित्रम्)

१६ दिनाङ्के एकः संवाददाता विद्यालयम् आगत्य मातापितरौ स्वसन्ततिं उद्धृत्य दृष्टवान् विद्यालये अद्यापि प्रशिक्षणं कुर्वन्तः छात्राः आसन्प्राचार्या लुओ मौजुआन् साक्षात्कारं न स्वीकुर्यात् इति अवदत्,तथाएतत् अङ्गीकुर्वति यत् कोऽपि कर्मचारी बालकान् गृहात् विद्यालयं नेतुम् पुलिस-अधिकारिणः इति अभिनयं कृतवान् ।संवाददाता अवलोकितवान् यत् अस्मिन् वर्षे मेमासे,अग्निसंरक्षणसुविधाः मानकानि न पूरयन्ति इति कारणेन विद्यालये ३८,००० युआन् दण्डः दत्तः ।

तथाकथितयुवानां "प्रशिक्षणशिबिराणि" "विशेषप्रशिक्षणशिबिराणि" च बालविद्रोहस्य सम्पादनस्य आडम्बरेण, अन्तर्जालव्यसनं त्यक्त्वा पूर्णतया बन्दप्रबन्धनम्, उच्चतीव्रतायुक्तशारीरिकप्रशिक्षणम्, अपि च शारीरिकदण्डः, अपमानः, ताडनं च इत्यादीनां चरमपद्धतीनां उपयोगं कुर्वन्ति , अध्ययनस्य क्लान्तता इत्यादीनां समस्यानां चिकित्सा च अल्पकाले एव बालकानां दुर्व्यवहारं सम्यक् कर्तुं समर्थः इति दावान् करोति। एषः उपायः न केवलंएतेन मौलिकरूपेण समस्यायाः समाधानं कर्तुं न शक्यते, परन्तु अधिकानि गहनानि सामाजिकसमस्याः कानूनीविवादाः च उत्पद्यन्ते, येन युवानां वैधाधिकारस्य हितस्य च शारीरिकमानसिकस्वास्थ्यस्य च गम्भीररूपेण उल्लङ्घनं भवति

एतादृशी घटना प्रथमवारं न अभवत्!

स्वबालानां शिक्षासमस्यानां सम्मुखे केचन असहायाः मातापितरः स्वसन्ततिनां तीव्रवृद्धिं परिवर्तनं च प्राप्तुं तृतीयपक्षस्य "असाधारणसाधनानाम्" उपयोगं कर्तुं आशां कुर्वन्ति व्यावसायिकसंस्थाः एतस्याः मनोवैज्ञानिकस्य आवश्यकतायाः पूर्तिं कुर्वन्ति,विविधाः विपण्य-अराजकताः अभवन् येषु विद्यालयस्य, शिक्षायाः च नाम प्रयुज्य जनसमूहं भ्रमितं भवति, कानूनस्य सीमायाः अपि उल्लङ्घनं भवति ।"काण्डन अवलोकनम्" क्रमेण कृत्वा तत् ज्ञातवान् यत्,पूर्वं बहवः घटनाः अभवन् यत्र "विशेषप्रशिक्षणविद्यालयाः छात्राणां दुर्व्यवहारस्य, ताडनस्य च सम्मुखीभवन्ति स्म" ।

[हेनन याशेङ्गसी गुणवत्ता शिक्षा आधारः अन्तर्जालव्यसनिनः छात्रान् ताडयति, ताडयति, शारीरिकदण्डं च ददाति]।

२०२३ तमस्य वर्षस्य आरम्भे बहुभिः मञ्चैः झेङ्गझौ-नगरस्य झोङ्गमोउ-नगरे स्थितं हेनान् याशेङ्गसी-गुणवत्ता-शिक्षा-आधारं उजागरितम्गुणवत्तापूर्णशिक्षायाः, बालसुधारस्य च नामधेयेन अन्तर्जालव्यसनात् पुनः स्वस्थतां प्राप्यमाणानां छात्राणां ताडनं, ताडनं, शारीरिकदण्डः च भवति ।एषः शैक्षिकः आधारः अस्ति इति अन्तर्जालद्वारा ज्ञायतेथप्पड़ं मारयन्तु, मरिचस्प्रे स्प्रे कुर्वन्तु, पृष्ठे टायरं कृत्वा धावन्तुशारीरिकदण्डस्य च अन्ये विषयाः।

२०२३ तमस्य वर्षस्य जनवरी-मासस्य २८ दिनाङ्के झोङ्गमौ-मण्डलेन अस्य विषयस्य प्रतिक्रिया दत्ता, यसुन्सी-सम्बद्धानां विषयेषु ऑनलाइन-रिपोर्ट्-सम्बद्धानां संयुक्त-अनुसन्धानं च आरब्धम् सम्पूर्णः पाठः निम्नलिखितरूपेण अस्ति↓

किचाचा एपीपी इत्यस्य अनुसारं हेनन यशेङ्गसी एजुकेशन टेक्नोलॉजी कम्पनी लिमिटेड इत्यस्य परिचालनस्थितिः 6 जून 2023 दिनाङ्के निरन्तरं विद्यमानात् परिवर्तिता।लॉग आउट् कुर्वन्तु. सम्प्रति, २.आधारात् छात्राः, तत्सम्बद्धाः च कर्मचारिणः निष्कासिताः, अनेके स्थानीयविभागाः च अन्वेषणे हस्तक्षेपं कृतवन्तः ।

[नानिङ्ग्-नगरस्य "सृष्टि-आसुरी-प्रशिक्षणस्य" प्रशिक्षकः, गुआङ्ग्क्सी-इत्यनेन बालकस्य शिरः बहुवारं जले धक्कायितवान्] ।

२०२४ तमे वर्षे जूनमासे गुआङ्गक्सी-नगरस्य नानिङ्ग्-नगरस्य "सृष्टि-आसुरी-प्रशिक्षणम्" इत्यस्य एकः प्रशिक्षकः बालस्य वस्त्रं वहति स्म ।बालस्य शिरः जले पुनः पुनः धक्काय ततः उपरि उत्थापयतुअन्तर्जालमाध्यमेन एषः भिडियो प्रचलति। अस्य प्रतिक्रियारूपेण प्रशिक्षणसंस्थायाः कर्मचारिणः प्रतिक्रियाम् अददात् यत् गतवर्षे प्रशिक्षणस्य समये एव एषः भिडियो गृहीतः आसीत् तस्मिन् समये सम्पूर्णा प्रक्रिया लाइव् प्रसारिता आसीत्, मातापितरः च मिलित्वा तत् पश्यन्ति स्म प्रशिक्षणसामग्री बालकान् निर्मातुं अनुमतिं दातुं मनोवैज्ञानिक सफलताः।

एतादृशानां अवैज्ञानिकानां, अनुपालनहीनानां, अवैधप्रशिक्षणसंस्थानां कृते सर्वकारेण उद्योगनियामकप्राधिकारिभिः च योग्यतायाः सख्यं समीक्षां कृत्वा तेषां व्यवहारस्य मानकीकरणं करणीयम्।सुरक्षां सुनिश्चित्य व्यक्तित्वस्य सम्मानं च इति आधारेण युवानां प्रशिक्षणं क्रियते इति सुनिश्चितं कुर्वन्तु

अद्यापि मातापितरः किमर्थं स्वसन्ततिं एतेषु विद्यालयेषु प्रेषयन्ति ?

अस्मिन् विषये केचन नेटिजनाः अवदन् यत्,एतादृशाः विषयाः बहुवारं उजागरिताः सन्ति यत् अद्यापि मातापितरः स्वसन्ततिं एतेषु विद्यालयेषु किमर्थं प्रेषयन्ति?

केचन नेटिजनाः अवदन् यत्,यदि बालकः विद्रोही अस्ति तर्हि सर्वाधिकं महत्त्वपूर्णं कार्यं भवति यत् बालकं पार्श्वे एव स्थापयित्वा धैर्यपूर्वकं शिक्षयन्तु!

नेटिजनाः अपि सन्तिवयं मातापितरौ आग्रहं कुर्मः यत् ते अवगन्तुं सावधानाः भवेयुः च!

केचन नेटिजनाः अवदन् यत्,ज्ञातयः पूर्वं स्वसन्ततिं तथैव विद्यालयं प्रेषयितुम् इच्छन्ति स्म, परन्तु ते वार्ता पठित्वा न गन्तुं निश्चयं कृतवन्तः ।

अन्यः नेटिजनः अवदत्एकस्मिन् शब्दे वर्णनं कर्तुं कठिनम्, सर्वेषां स्वकीयानि कष्टानि सन्ति!

वस्तुतः,बालानाम् दुर्व्यवहाराः, आदतयः च मातापितृणां दैनन्दिन-अनुशासन-विधिभिः सह निकटतया सम्बद्धाः सन्ति, विद्रोहः, अन्तर्जालव्यसनं, अध्ययनक्लान्तिः इत्यादयः समस्याः दीर्घकालं यावत् निर्मीयन्ते, तानि अपि भवन्तिकेवलं कतिपयेषु मासेषु समस्यायाः सम्पूर्णं समाधानं कर्तुं कठिनम् अस्ति अनुचितविधयः प्रतिकूलाः भविष्यन्ति।. मातापितृत्वेन सर्वाधिकं महत्त्वपूर्णं यत् उत्तरदायित्वं स्वीकृत्य स्वसन्ततिषु अधिकं ध्यानं दातव्यम्।तेषां आवश्यकतानुसारं भ्रमस्य च अनुसारं सहायतां प्रदातव्यं वयं मातापितृणां कृते समस्यानां समाधानं कर्तुं किमपि अल्पकालिकं विशेषप्रशिक्षणं अपेक्षितुं न शक्नुमः।

किं मन्यसे ? टिप्पणीक्षेत्रे गपशपं कुर्वन्तु~

स्रोतः : सीसीटीवी व्यापक अपस्ट्रीम न्यूज, रेड स्टार न्यूज, नेटिजन टिप्पणियाँ इत्यादयः।

प्रतिवेदन/प्रतिक्रिया