समाचारं

५जी इत्यस्य अनन्तरं पुनः ५जी-ए किमर्थं प्रादुर्भूतः ?

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न बहुकालपूर्वं धारितम्
मोबाईल वर्ल्ड काङ्ग्रेस २०२४ इत्यत्र
एकं नवीनं प्रौद्योगिकी
ध्यानकेन्द्रं भवतु
इदमस्ति5G-A प्रौद्योगिकी
एतत् कीदृशं प्रौद्योगिकी अस्ति ?
तस्य प्रादुर्भावः भविष्यति
अस्माकं जीवनं कथं परिवर्तयितव्यम् ?
अग्रिम
वयं मिलित्वा 5G-A इत्यस्य रहस्यं उद्घाटयामः
५ग-अ इति किम्
५जी-ए, "५.५जी" इति अपि ज्ञायते, ५जी-६जी-योः मध्ये चलसञ्चारप्रौद्योगिकी अस्ति ।
भवतु नाम भवान् जिज्ञासुः अस्ति, किं 3G, 4G, 5G इत्येतयोः समानरूपेण मोबाईल-सञ्चार-प्रौद्योगिकी-परिवारस्य अद्यतनीकरणं न कृतम्, किमर्थं 5G-पश्चात् प्रत्यक्षतया 6G-इत्यत्र उन्नयनं न कृतम्, अपितु दशमलव-सहितं 5.5G-इत्यत्र उन्नयनं कृतम्?
वस्तुतः एतत् मुख्यतया अस्ति यतोहि मोबाईलसञ्चारप्रौद्योगिकी प्रायः प्रत्येकं १० वर्षेषु अद्यतनं भवति प्रौद्योगिक्याः तीव्रविकासस्य कारणात् प्रत्येकपीढीयाः मध्ये तकनीकी अन्तरं अत्यन्तं विशालं भवति ।एतेषां १० वर्षाणां मध्ये प्रायः द्वयोः पीढीयोः मध्ये संक्रमणकालीनः पीढी दृश्यते ।
५.५जी, २.५जी, ३.५जी, ४.५जी इत्यादीनि अपि चलसञ्चारप्रौद्योगिकीपरिवारे दृश्यन्ते स्म, परन्तु तेषां न्यूनलोकप्रियतायाः कारणात् तेषां विषये अल्पाः एव जनाः जानन्ति
५जी-ए ५जी-६जी-योः मध्ये चलसञ्चारप्रौद्योगिकी अस्ति
चित्र/जालम्
५जी-ए ५जी इत्यस्मात् श्रेष्ठम् अस्ति
यद्यपि 5G-A 5G तथा 6G इत्येतयोः मध्ये संक्रमणं भवति तथापि अनेकेषु पक्षेषु 5G इत्यस्मात् उत्तमं प्रदर्शनं करोति, यथा-
द्रुततरम्
५जी-ए इत्यस्य एकं उत्कृष्टं विशेषता अस्य उच्चवेगः अस्ति । समाचारानुसारं 5G-A इत्यस्य अधिकतमं डाटा डाउनलोड् दरं 5G इत्यस्य प्रारम्भिकपदे Gigabit इत्यस्मात् भविष्यति ।१० गीगाबिट् यावत् उन्नयनं कृतम् ।अस्य अर्थः अस्ति यत् पूर्वं डाउनलोड् कर्तुं बहुकालं यावत् कतिपयानां गीगाबाइट्-समूहानां विडियो अधुना केवलं कतिपयेषु सेकेण्ड्-मात्रेषु पूर्णं कर्तुं शक्यते ।
विलम्बः न्यूनः
5G-A अपि जालविलम्बे उत्तमं प्रदर्शनं करोति, साधयतिमिलीसेकेण्ड् स्तरअति-निम्न विलम्बता। एकदा व्यावसायिकरूपेण उपलब्धं जातं चेत्, एतेन आँकडासंचरणसमयः बहु लघुः भविष्यति तथा च अनुप्रयोगजालसाधनानाम् प्रतिक्रियावेगः सुदृढः भविष्यति ।
उपकरणानि संयोजयितुं उत्तमक्षमता
यथा यथा चलसञ्चारप्रौद्योगिक्याः उन्नयनं भवति तथा तथा उपकरणानां संयोजनस्य क्षमता क्रमेण वर्धमाना अस्ति ।
यद्यपि अधुना वयं यत् 5G उपयुञ्ज्महे तत् पूर्वमेव बहूनां यन्त्राणां संयोजनं समर्थयितुं शक्नोति तथापि यन्त्रसघनवातावरणे तस्य कार्यक्षमता प्रभाविता भवितुम् अर्हति । 5G-A प्रौद्योगिकी एतस्य अभावस्य कूपं पूरयति तथा च एकस्मिन् एव वातावरणे स्थिरं संयोजनं निर्वाहयितुं शक्नोति।
५जी-ए अस्माकं जीवनं श्रेष्ठं करोति
अत्यन्तं समर्थः 5G-A अस्मान् अनेकक्षेत्रेषु आश्चर्यं आनेतुं शक्नोति, यथा-
परिवहनक्षेत्रम्
उच्चगति, न्यूनविलम्बता, शक्तिशालिनः संयोजनक्षमता च सह 5G-A इत्यस्य आवश्यकताः अधिकतया पूरयितुं शक्नोतिबुद्धिमान् सम्बद्धकारानाम् चालनस्य आवश्यकताः
एतत् चालकवाहनानां कृते यातायातदुर्घटनानां, पदयात्री-अभिप्रवेशानां, गैर-मोटरवाहन-प्रवेशानां इत्यादीनां विषये वास्तविकसमयसूचनाः प्रदातुं शक्नोति, यातायातदुर्घटनानां घटनां न्यूनीकर्तुं, परिवहनस्य सुरक्षां कार्यक्षमतां च सुधारयितुम्, एवं च उपयोगस्य उत्तमं समर्थनं कर्तुं शक्नोति स्मार्ट काराः विकसिताः भवन्ति।
अवकाश-मनोरञ्जनक्षेत्रम्
5G-A प्रौद्योगिक्याः अनुप्रयोगेन अस्माकं कृते विविधाः नवीनाः अवकाश-मनोरञ्जन-अनुभवाः अपि आगमिष्यन्ति |
इलेक्ट्रॉनिकसूचनाप्रौद्योगिक्याः तीव्रविकासेन वयं गृहात् बहिः न गत्वा विश्वस्य सुन्दरदृश्यानां आनन्दं प्राप्तुं अधिकाधिकं समर्थाः स्मः। परन्तु टीवी, टैब्लेट्, मोबाईलफोन इत्यादीनां पारम्परिकविद्युत्यन्त्राणां उपयोगेन सुन्दरदृश्यानि द्रष्टुं प्रायः अस्माकं कृते वास्तवतः तत्र सन्ति इव अनुभूयते इति कठिनं भवति
तथा 5G-A प्रौद्योगिकीनग्ननेत्रेण 3D प्रौद्योगिक्या सह संयुक्तं,अस्मान् सुचारुतराणि सजीवानि च 3D चित्राणि प्रस्तुतं करिष्यति, येन अस्मान् वास्तविकदृश्ये इव अनुभूयते।
तदतिरिक्तं 5G-A तथा नग्ननेत्र 3D इत्येतयोः संयोजनेन अस्मान् नग्ननेत्रेण 3D लाइव प्रसारणं, नग्ननेत्रेण 3D गेमिंग्, नग्ननेत्रेण 3D शॉपिंग इत्यादीनि नूतनानि अनुभवानि अपि आनयिष्यति, येन अस्माभिः आनयितस्य दृश्यभोजस्य आनन्दं लभ्यते उच्चप्रौद्योगिक्याः द्वारा।
रसद क्षेत्र
ऑनलाइन-शॉपिङ्ग्-मञ्चाः क्रमेण बहवः जनाः शॉपिङ्ग्-करणाय प्रथमः विकल्पः अभवन्, यतः तेषां विस्तृत-वस्तूनाम्, सुविधाजनक-शॉपिङ्ग्-करणस्य, समय-बचने च कारणतः प्रतिदिनं जहाजस्थानात् विविधस्थानेषु बहुसंख्याकाः मालाः प्रेष्यन्ते ।
रसदसङ्कुलानाम् परिवहनवेगं सुधारयितुम् जनाः बुद्धिमान् क्रमाङ्कनम्, रोबोट् परिवहनम् इत्यादीनि उच्चप्रौद्योगिकीयुक्तानि साधनानि स्वीकृतवन्तः । ५जी-ए प्रौद्योगिक्याः योजनेन रसदक्षेत्रस्य विकासः अधिकः भविष्यति ।
उत्तीर्णःवाहनानां दूरस्थं डिजिटलप्रबन्धनं प्रेषणनिरीक्षणं च स्वीकुर्वन्तुअन्येषां उपायानां माध्यमेन 5G-A रसदसञ्चालनदक्षतायां अधिकं सुधारं करिष्यति, परिचालनव्ययस्य न्यूनीकरणं च करिष्यति।
विनिर्माणक्षेत्रम्
५जी-ए निर्माणक्षेत्रे अपि महत्त्वपूर्णां भूमिकां कर्तुं शक्नोति । न केवलं पारम्परिकतारजालस्य उपयोगे उत्पद्यमानाः समस्याः, यथा बहुस्तराः, बहुकेबलाः, क्षरणस्य कारणेन उत्पादनव्यत्ययाः च परिहर्तुं शक्नोति, अपितु अनुमतिं दातुं स्वस्य उच्चविश्वसनीयतायाः न्यूनविलम्बलक्षणस्य च उपरि अवलम्बितुं शक्नोति केचन अनुप्रयोगाः येषां उच्चप्रतिसादवेगस्य आवश्यकता भवति।उच्च-अन्त-कोर-निर्माण-लिङ्काःउत्तमतया विकसितः भवेत्।
५ग-ए अस्मात् दूरं नास्ति
यद्यपि "5G-A" इति नाम अस्माकं कृते अद्यापि किञ्चित् अपरिचितं भवेत् तथापि एषा उत्तमं चलसञ्चारप्रौद्योगिकी वस्तुतः अस्मात् दूरं नास्ति।अनेकेषु नगरेषु 5G-A अनुप्रयोगानाम् योजनाः प्रस्ताविताः सन्ति ।
उदाहरणार्थं, हाङ्गझौ-नगरे अस्मिन् वर्षे १,०००-स्टेशन-कवरेजं सम्पन्नं भविष्यति, तथा च शङ्घाई-नगरे आरम्भे २०२६ तमस्य वर्षस्य अन्ते यावत् ५जी-ए, १०जी-आप्टिकल्-जालपुटैः चिह्नितं वैश्विकं द्वय-१०G-नगरं निर्मातुं योजना अस्ति
तस्मिन् एव काले 5G-A इत्यस्य उपयोगं संजालसमर्थनरूपेण उपयुज्यमानाः केचन प्रायोगिकपरियोजनाः अपि कार्यान्वितुं आरब्धाः सन्ति ।शङ्घाई-नगरस्य पुडोङ्ग-नगरस्य जिन्कियाओ-इंटेलिजेण्ट्-सम्बद्ध-वाहन-परीक्षण-प्रदर्शन-क्षेत्रे मम देशेन विश्वस्य प्रथमः ५जी-ए-सम्बद्धः कार-प्रदर्शन-मार्गः उद्घाटितः अस्ति अस्मिन् मार्गे केवलं एकस्य ५G मॉड्यूलस्य आवश्यकता भवति यत् वाहनस्य बुद्धिमान् गमनरेखां प्राप्तुं शक्यते इति कथ्यते ।
तदतिरिक्तं २०२३ तमे वर्षे हाङ्गझौ एशियाईक्रीडायाः समये चीनमोबाइल झेजियांग कम्पनी ५जी-ए इत्यस्य उपयोगं कृतवती यत् प्रेक्षकाः नग्ननेत्रेण ३ डी, ८ के अल्ट्रा-उच्च परिभाषा, मुक्तदृश्यकोणाः इत्यादिभिः नवीनप्रौद्योगिकीभिः आनयितस्य दृश्यभोजस्य आनन्दं लब्धुं शक्नुवन्ति
हेबेई-नगरस्य बाओडिङ्ग्-नगरस्य जिंगगोङ्ग-स्वचालन-कारखाने ५जी-ए-इत्यस्य औद्योगिकनियन्त्रणस्य च संयोजनेन वाहन-उत्पादन-क्षमतायां महती उन्नतिः अभवत्
५जी-ए इत्यनेन हाङ्गझौ एशियाईक्रीडायां बहु उत्साहः आनयति
चित्र/जालम्
उल्लेखनीयं यत् न केवलं चीनदेशः एव 5G-A उद्योगस्य व्यावसायिकप्रयोगं प्रति प्रचारयति।वैश्विकरूपेण बहवः देशाः 5G-A प्रौद्योगिक्याः विकासं अनुप्रयोगं च सक्रियरूपेण प्रवर्धयन्ति ।
२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ७ दिनाङ्के मध्यपूर्वस्य बहवः दूरसञ्चार-कम्पनयः संस्थाश्च संयुक्तरूपेण ५जी-ए-इत्यस्य प्रथमवर्षस्य आधिकारिक-प्रारम्भस्य घोषणां कृतवन्तः, तस्मिन् एव वर्षे डिसेम्बर्-मासस्य १३ दिनाङ्के ५जी-ए-युगे प्रवेशं कृतवन्तः, फिन्निश्-सञ्चालकः डीएनए-इत्यनेन यूरोपस्य प्रथमं प्रकाशितम् लाइव नेटवर्क-आधारित 5G-A प्रौद्योगिकी अनुप्रयोगाः।
अहं मन्ये यत् सर्वेषां देशानाम् जनानां संयुक्तप्रयत्नेन 5G-A प्रौद्योगिकी अन्ततः अस्माकं जीवने पूर्ववर्तीनां इव प्रविशति, अस्माकं जीवने अधिका सुविधां रोमाञ्चं च आनयिष्यति |.
अवश्यं 5G-A इति अन्त्यः नास्ति इति वयं अपेक्षामहे यत् 5G-A इत्यस्य आधारेण मोबाईलसञ्चारस्य अनन्तरं सदस्याः अधिकां भूमिकां निर्वहन्ति, अस्मान् च एकस्य पश्चात् अन्यस्य मोबाईलसञ्चारस्य नूतनयुगे आनेतुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया