समाचारं

समनुविद्! Shijiazhuang विद्यालय प्रारम्भ समय अनुसूची

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालीनावकाशस्य समाप्तिः भवति
अन्ततः विद्यालयः आरभ्यत इति
"पौराणिकः पशुः" पुनः आगन्तुं प्रवृत्तः अस्ति!
शिजियाझुआङ्ग-नगरे विद्यालयः कदा आरभ्यते ?
आगच्छन्तु शीघ्रं ज्ञातव्यम्~
शिजियाझुआङ्ग प्राथमिक माध्यमिकविद्यालयानां आरम्भसमयः


नगरस्य अनिवार्यशिक्षाविद्यालयेषु आधिकारिकतया २०२४ तमस्य वर्षस्य जुलै-मासस्य ६ दिनाङ्के (शनिवासरे) ग्रीष्मकालीनावकाशः भविष्यति, उच्चविद्यालयविद्यालयेषु च आधिकारिकतया २०२४ तमस्य वर्षस्य जुलै-मासस्य १३ दिनाङ्के (शनिवासरे) ग्रीष्मकालीनावकाशः भविष्यति२०२४ तमस्य वर्षस्य पतनसत्रस्य आधिकारिकतया आरम्भः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्के (रविवासरे) भविष्यति ।. बालवाड़ी कार्यान्वयनस्य सन्दर्भं करिष्यति।

हेबेइ-नगरस्य केषाञ्चन विश्वविद्यालयानाम् उद्घाटनसमयः

हेबेई चिकित्सा विश्वविद्यालय


1. परिसरे अध्ययनं कुर्वन्तः छात्राः 15 जुलाईतः आरभ्य अवकाशं प्राप्नुयुः, तथा च 1 सितम्बरतः पूर्वं पञ्जीकरणं कर्तुं विद्यालयं प्रत्यागमिष्यन्ति। २०२४ तमस्य वर्षस्य कक्षायाः नवीनाः छात्राः अगस्तमासस्य ३१ दिनाङ्के पञ्जीकरणं करिष्यन्ति।

2. परिसरस्य संकायः कर्मचारी च स्वकर्तव्यं सम्पन्नस्य आधारेण 15 जुलाईतः 29 अगस्तपर्यन्तं पाली गृह्णन्ति, आधिकारिकतया च 30 अगस्तदिनाङ्के कार्ये पुनः आगमिष्यन्ति।

हेबेई सामान्य विश्वविद्यालय

अवकाशः ६ जुलैतः आरभ्यते, अगस्तमासस्य २५ दिनाङ्के नवछात्राणां कृते उद्घाटनसमारोहः भविष्यति, अन्येषां छात्राणां कृते आधिकारिकतया २६ अगस्तदिनाङ्के पञ्जीकरणं भविष्यति।
हेबेई भूविज्ञान विश्वविद्यालय

विद्यालये ६ जुलै (शनिवासर) तः ३० अगस्त (शुक्रवासर), २०२४ पर्यन्तं ग्रीष्मकालीनावकाशः निर्धारितः अस्ति । छात्राः ३१ अगस्त (शनिवासर) तः १ सितम्बर (रविवासर) पर्यन्तं विद्यालयं प्रति प्रतिवेदनं दास्यन्ति, तथा च कक्षाः २ सितम्बर् (सोमवासर) यावत् आरभ्यन्ते;
हेबेई अर्थशास्त्र एवं व्यापार विश्वविद्यालय

शैक्षणिकपञ्चाङ्गानुसारं छात्राः २०२४ तमस्य वर्षस्य जुलै-मासस्य ८ दिनाङ्कात् जुलै-मासस्य २१ दिनाङ्कपर्यन्तं ग्रीष्मकालीनसामाजिक-अभ्यासं करिष्यन्ति, २०२४ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्कात् अगस्त-मासस्य २५ दिनाङ्कपर्यन्तं च ग्रीष्मकालीन-अवकाशं करिष्यन्ति

सर्वे पुरातनाः छात्राः २०२४ तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्के विद्यालयं प्रति प्रतिवेदनं दास्यन्ति, अगस्तमासस्य २६ दिनाङ्के कक्षाः आरभ्यन्ते । नवछात्राणां पञ्जीकरणसमयः पश्चात् सूचितः भविष्यति।

२०२४ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्कात् अगस्तमासस्य २४ दिनाङ्कपर्यन्तं विभिन्नाः विभागाः, यूनिट्-संस्थाः च वास्तविक-स्थितेः आधारेण संकायस्य, कर्मचारिणां च क्रमेण व्यवस्थां करिष्यन्ति । २५ अगस्तदिनाङ्के सर्वे संकायः कर्मचारी च विद्यालयं प्रत्यागत्य कार्यार्थं प्रतिवेदनं करिष्यन्ति, ते २६ अगस्तदिनाङ्के सामान्यरूपेण कार्ये प्रत्यागमिष्यन्ति;

हेबेई विज्ञान एवं प्रौद्योगिकी विश्वविद्यालय

ग्रीष्मकालस्य अवकाशः ८ जुलै (सोमवासर) तः २४ अगस्त (शनिवासर) पर्यन्तं भवति ।


छात्राः अगस्तमासस्य २५ दिनाङ्के (रविवासरे) पञ्जीकरणं करिष्यन्ति, अगस्तमासस्य २६ दिनाङ्के (सोमवासरे) कक्षाः आरभ्यन्ते। स्नातकनवशिक्षकाः स्नातकनवशिक्षकाः च ३१ अगस्तदिनाङ्के (शनिवासरे) पञ्जीकरणं करिष्यन्ति।


संकायः कर्मचारी च अगस्तमासस्य २४ दिनाङ्के कार्यं कर्तुं प्रतिवेदनं दास्यति।

शिजियाझुआंग विश्वविद्यालय


वर्तमान छात्राः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमे दिने (रविवासरे) पञ्जीकरणं करिष्यन्ति, तथा च कक्षाः आधिकारिकतया २ सितम्बर्-दिनाङ्के आरभ्यन्ते ।

प्रतिवेदन/प्रतिक्रिया