समाचारं

शङ्घाई-नगरस्य द्वौ मण्डलौ सम्मिलितौ सामान्यविमानस्थानकानाम् विषये शोधं योजना च प्रचलति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"उड्डयन" आगमनं गृह्यताम्
वस्तुतः सत्यं भवेत्!

"निम्न-उच्चता-आर्थिक-उद्योगानाम् उच्च-गुणवत्ता-विकासाय शंघाई-कार्ययोजना"।

(२०२४-२०२७)》 २.

सद्यः एव जारीकृतः

लक्ष्यं २०२७ तमवर्षपर्यन्तं अनुसंधानविकासस्य, डिजाइनस्य, अन्तिमसंयोजनस्य निर्माणस्य च, विमानयोग्यतापरीक्षणस्य, व्यावसायिकप्रयोगस्य च सम्पूर्णं औद्योगिकव्यवस्थां स्थापयितुं, तथा च शङ्घाई-नगरस्य न्यून-उच्चतायाः आर्थिक-उद्योगस्य नवीनतायाः, व्यावसायिक-अनुप्रयोगस्य, तथा संचालनसेवाः, यस्य मूल-उद्योग-परिमाणं 50 अरब-युआन्-अधिकम् अस्ति ।


कार्ययोजनायाः २३ प्रमुखकार्ययोः मध्ये "मानवयुक्तपरिवहनपरिदृश्यम्" अस्ति, यत्र...क्रमेण जिनशानमण्डले, पञ्चनवेनगरेषु अन्येषु च क्षेत्रेषु मानवयुक्तविमानपरिवहनस्य प्रदर्शनानुप्रयोगं कुर्वन्तु, तथा च होंगकियाओ-अन्तर्राष्ट्रीयविमानस्थानकं, पुडोङ्ग-अन्तर्राष्ट्रीयविमानस्थानकं, लोंगहुआविमानस्थानकं च अन्यपरिवहनकेन्द्रेषु, तथा च विमानस्थानकस्य तथा च पञ्च नवनगराणि।, तथा च याङ्गत्से-नद्याः डेल्टा-क्षेत्रस्य नगरानां मध्ये मानवयुक्त-नौकायानस्य विषये अनुसन्धानं त्वरितं कृत्वा देशस्य न्यून-उच्चतायाः अन्तर-प्रान्तीय-नौकायान-नगरानां प्रथम-समूहस्य निर्माणं करोति


"'सुविधाजालस्य' योजनां निर्माणं च त्वरयितुं" योजना अपि अस्ति, यत्र न्यून-उच्चता-उड्डयन-उड्डयन-अवरोहण-सुविधानां योजना, विन्यासः च, बृहत्-मध्यम-लघु-उड्डयनयोः निर्माणं च त्वरितम् अस्ति तथा निम्न-उच्चता-वायुमार्ग-निर्धारणस्य परिदृश्य-अनुप्रयोगस्य च आवश्यकतायाः आधारेण अवरोहण-सुविधाः ऊर्जा-सुविधाः च। औद्योगिकविकासस्य आवश्यकताभिः सह मिलित्वा याङ्गत्से नदी डेल्टायां प्रासंगिकनगरैः सह सम्पर्कः,जिनशान मण्डले तथा किङ्ग्पु मण्डले सामान्यविमानस्थानकनियोजनस्य अध्ययनं त्वरयतु।

कार्ययोजना निर्गतस्य अनन्तरम्

जिनशान जिला ने शीघ्र ही शुभ समाचार घोषित किया

"विमानस्थानकस्य" अपि योजनां कृत्वा निर्माणं करणीयम्!

जिनशानः अस्मिन् समये वास्तवमेव उड्डीयमानः अस्ति


सामान्यविमानस्थानकं किम् ?

स्केलः कियत् विशालः अस्ति ?

नेटिजन्स् कृते प्रश्नाः

टिप्पणीक्षेत्रे अपि अधिकारी प्रतिक्रियाम् अददात्




केचन नेटिजनाः पूर्वमेव अग्रे पश्यितुं आरब्धाः सन्ति :

भवन्तः इदानीं "उड्डयनम्" इति मारयितुं शक्नुवन्ति!

इतः परं अहं बहिः गन्तुं लघुविमानं गृहीत्वा गमिष्यामि।




किं मूल्यम् ?१०० किलोमीटर् यावत् प्रतिव्यक्तिं ३०० युआन् शुल्कं गृह्णीयात् इति अपेक्षा अस्ति

संवाददातुः अवगमनानुसारं शाङ्घाई-नगरस्य विमानन-उद्योगस्य प्रतिभा-सङ्ग्रहे अप्रतिम-लाभाः सन्ति, तथैव त्रि-प्रकारस्य विद्युत्-प्रकारस्य (बैटरी, मोटर्, इलेक्ट्रॉनिक-नियन्त्रण-प्रणाली च) परिपक्वस्य सम्पूर्णस्य च आपूर्ति-शृङ्खलायाः लाभाः सन्ति वर्तमान समये फेङ्गफेइ, युफेङ्ग फ्यूचर, वोलान्टे च सहितं प्रायः सर्वाणि प्रमुखाणि विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमान-कम्पनयः (eVTOL) शङ्घाई-नगरे स्थिताः सन्ति

यथा, २०२१ तमे वर्षे स्थापितायाः शिस् टेक्नोलॉजी इत्यनेन स्वतन्त्रतया टिल्ट्-रोटर-मानवयुक्तं विद्युत्-विमानं E20 मॉडलं विकसितम्, २०२६ तमे वर्षे उत्तरार्धे विमानयोग्यताप्रमाणीकरणं प्राप्तुं च उद्देश्यम् अस्ति शि इत्यस्य प्रौद्योगिक्याः मतं यत् एकदा मानवयुक्तं eVTOL बृहत्परिमाणे संचालितं भवति तदा तस्य मूल्यं भूमौ कारसेवाभिः सह पूर्णतया तुलनीयं भविष्यति, यथा शङ्घाई पुडोङ्ग नवीन अन्तर्राष्ट्रीय एक्स्पो केन्द्रात् सुझौ-नगरस्य "पूर्वं द्वारं" यावत्१०० किलोमीटर् यावत् एकदिशायाः यात्रा, २५ निमेषाभ्यः न्यूनं समयः, प्रतिव्यक्तिं ३०० युआन् शुल्कं च वास्तविकं भविष्यति इति अपेक्षा अस्ति ।


शिस् प्रौद्योगिक्याः स्वतन्त्रतया विकसितस्य टिल्ट्-रोटर-मानवयुक्तस्य विद्युत्-विमानस्य E20 मॉडल्

“उड्डयनम्” अद्यापि दूरम् अस्ति इति मा मन्यताम्

यतः, चीनदेशे प्रथमः अन्तर-प्रान्तीय-नियत-बिन्दु-अल्प-उच्चता-यात्री-परिवहन-मार्गः

शङ्घाई पुडोङ्ग-अन्तर्राष्ट्रीयविमानस्थानकेन सह सम्बद्धम्

तथा जियांगसु कुन्शान सिटी टर्मिनल्

हेलिकॉप्टरयात्रीमार्गः

अद्य आधिकारिकतया उद्घाटितम्


कुन्शान्-नगरस्य टर्मिनल्-नगरस्य पूर्वचतुष्कोणे हेलिकॉप्टरः उड्डीयते

प्रातः ८:३० वादने कुन्शान्-नगरस्य पूर्वचतुष्कोणात् द्वौ यात्रिकौ वहन् हेलिकॉप्टरः प्रायः २०० मीटर्-उच्चतायां, प्रतिघण्टां १८० किलोमीटर्-वेगेन च २८ निमेषान् यावत् उड्डीयत ते पृथक् पृथक् शङ्घाई-पुडोङ्ग-जिन्ग्ये-उड्डयन-आधारे अवतरन्ति स्म, ततः पुडोङ्ग-विमानस्थानक-भू-सेवा-वाहनेन नागरिक-विमान-विमानयानेषु स्थानान्तरिताः, कुन्शान्-नगरस्य टर्मिनल्-नगरात् शाङ्घाई-नगरं प्रति "वायु-वायु-संयुक्त-परिवहन"-परियोजनायाः प्रथमं हेलिकॉप्टर-उड्डयनं सम्पन्नवन्तः पुडोङ्ग विमानस्थानक।


हेलिकॉप्टरः शङ्घाई पुडोङ्ग ज़िन्ग्ये विमानस्थानके अवतरति

एषः मार्गः शङ्घाई-विमानस्थानकसमूहस्य, कुन्शान्-नगरस्य टर्मिनल्-सङ्घस्य, शङ्घाई-जिन्कोङ्ग-हेलिकॉप्टर-कम्पनी-लि.परिचालनस्य प्रारम्भिकपदे प्रतिदिनं प्रातः सायं च शिखरसमये एकं गोलयात्राविमानं संचालितं भविष्यति यतः सम्प्रति विपणनपदे अस्ति, अतः एकदिशाविमानस्य मूल्यं १६०० युआन्/व्यक्तिः अथवा १,८०० युआन् इति निर्धारितम् अस्ति /व्यक्ति।, सेवासामग्रीयां कुन्शान-नगरस्य टर्मिनल्-तः शङ्घाई-पुडोङ्ग-विमानस्थानकं यावत् हेलिकॉप्टरेण एकदिशा-अन्तर्विध-परिवहन-सेवा, तथैव अवरोहणानन्तरं विमानस्थानके समर्पितैः कर्मचारिभिः "एक-एक-" पूर्ण-प्रक्रिया-सेवा च अन्तर्भवति, यत्र सम्पूर्णा प्रक्रिया नियन्त्रिता अस्ति एकघण्टायाः अन्तः एव ।


"वायुटैक्सी" एकदिशि केवलं अर्धघण्टां यावत् भवति

अस्माकं समीपं गच्छन्

"उड्डयन" आगमनं गृह्यताम्

किं भवन्तः तस्य प्रतीक्षां कुर्वन्ति ?

अयं लेखः संश्लेषितः अस्ति: Shangguan News, Shanghai Release, i Kingsoft, netizen comments, इत्यादयः।
सम्बन्धित लेखक : Li Ye

WeChat सम्पादिका: मिस् पाई

प्रूफरीडिंग : जिया सिमिन

◢ भवतः अपि रोचते↓↓

अधिकरोमाञ्चकारीसामग्रीणां कृते कृपया डाउनलोड् कर्तुं क्लिक् कुर्वन्तु