समाचारं

रूसस्य विदेशमन्त्रालयः : रूसदेशेन जर्मनीदेशं "नॉर्ड स्ट्रीम" विस्फोटस्य अन्वेषणं कर्तुं औपचारिकरूपेण अनुरोधः कृतः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;

सिन्हुआ न्यूज एजेन्सी, मास्को, अगस्त १९.रूस टुडे इत्यस्य १९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य विदेशमन्त्रालयस्य तृतीयस्य यूरोपीयविभागस्य निदेशकः ओलेग् डायपकिन् इत्यनेन उक्तं यत् रूसदेशेन जर्मनीदेशाय औपचारिकरूपेण प्रतिक्रिया प्रस्ताविता अस्ति यत् Nord Stream" प्राकृतिकवायुपाइपलाइनविस्फोटः। अन्वेषणं कर्तुं अनुरोधः।

डायपकिन् इत्यनेन मीडियासमूहेभ्यः उक्तं यत् जर्मनीदेशेन बाल्टिकसागरे आतङ्कवादीकार्यं कृत्वा शङ्कितः इति युक्रेनदेशस्य नागरिकं स्वस्य वांछितसूचौ स्थापितं। जर्मन-माध्यमेन अपराधिनां कस्यापि देशेन सह किमपि सम्बन्धः नास्ति इति मतं चिरकालात् प्रसारितम् इति दृष्ट्वा एतेन "नॉर्ड-स्ट्रीम्"-बम-प्रकरणस्य वास्तविक-पर्दा-पृष्ठ-निर्देशानां निर्धारणं विना बन्दीकरणं भवितुम् अर्हति रूसदेशः एतत् भवितुं न शक्नोति।

अमेरिकी "वाल स्ट्रीट जर्नल्" इत्यनेन १४ तमे दिनाङ्के एकः लेखः प्रकाशितः यत् षट् युक्रेन-देशस्य सक्रिय-कर्तव्य-सैनिकैः व्यापारिभिः च निर्मितः एकः गिरोहः "नॉर्ड स्ट्रीम्" प्राकृतिक-गैस-पाइपलाइनस्य विध्वंसार्थं २०२२ तमस्य वर्षस्य सितम्बर-मासे प्रतिशोधरूपेण नौकाः, गभीर-गोताखोरी-उपकरणं च भाडेन स्वीकृतवान् तस्मिन् वर्षे रूसस्य कार्याणि फेब्रुवरीमासे युक्रेनदेशस्य विरुद्धं विशेषसैन्यकार्यक्रमः आरब्धः । वालस्ट्रीट् जर्नल् इत्यस्य उपरि उल्लिखितायाः प्रतिवेदनस्य विषये रूसस्य मतं यत् अमेरिकादेशः "नॉर्ड स्ट्रीम्" विस्फोटस्य सर्वान् उत्तरदायित्वं युक्रेनदेशं प्रति स्थानान्तरयितुं प्रयतते।

२०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २६ दिनाङ्के रूस-जर्मनी-देशयोः अन्येषां यूरोपीयदेशानां च संयोजनं कुर्वन्तः बाल्टिकसागरस्य पनडुब्बी-गैस-पाइपलाइन् "नॉर्ड् स्ट्रीम्-१" "नोर्ड् स्ट्रीम्-२" च डेन्मार्क-स्वीडेन्-देशयोः समीपस्थेषु जलेषु हिंसकाः जलान्तरविस्फोटाः अभवन्, तथा च प्राकृतिकवायुः लीकं जातः। अन्वेषणेन ज्ञातं यत् ४ पाइपलाइनेषु ३ लीकं भवति स्म, कुलम् ४ लीकबिन्दवः सन्ति, तेषु विध्वंसस्य शङ्का आसीत् । अस्य घटनायाः अनन्तरं क्रमशः डेन्मार्क्, स्वीडेन्, जर्मनीदेशाः अन्वेषणं प्रारब्धवन्तः, परन्तु रूसस्य सहभागिता अङ्गीकृतवन्तः ।